Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1703
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८८] भाष्यं [२५३...] (४०) आवश्यक- हारिभ- द्रीया प्रत सूत्रांक ॥८५०॥ [सू.] हेतुत्वेन तदेव स्वादयतीत्यर्थः । विचित्र निरुक्तं पाठात्, धमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात् , साधुरेवायम-IA न्वर्थ इति गाथार्थः ॥ १५८८ ॥ उक्तः पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति नोक्तः । अधुना चालनामाह नाध्य सब्वोऽविय आहारो असणं सम्वोऽवि बुचई पाणं । सव्वोऽविखाइमतिय सम्वोऽविय साइमं होई ॥१५८९॥ १० प्रत्या यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानाख्यानानि सर्वोऽपि च खादिमं सर्व एव स्वादिमं भवति, अन्यथा विशेषात् , तथाहि-यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पानक द्राक्षाक्षीरपानादि खादिममपि च फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयु|क्तमेवं भेद इति गाथार्थः ॥ १५८९ ॥ इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि [तुल्यार्थत्वप्राप्तावपि] रूदितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोषः, तथा चाहजइ असणमेव सब्वं पाणग अविवजणंमि सेसाणं । हवइ य सेसविवेगो तेण विहत्ताणि चउरोऽवि ॥१५९०॥ | यद्यशनमेव सर्वेमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवजने-उदकादिपरित्यागे शेषाणामाहारभेदानां निवृत्तिने कृता भवतीति वाक्यशेषः, ततः का नोहानिरिति चेत् ? भवति शेषविवेकः-अस्ति च शेषाहारभेदपरित्यागः, म्यायोपपत्नत्वात् , प्रेक्षापूर्विकारितया त्यागपालन न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेक-16 ॥५०॥ | भावेऽपि तत्तद्भेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति दीप अनुक्रम [८२] CRO4 andiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1702 ~

Loading...

Page Navigation
1 ... 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736