Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1705
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५९३] भाष्यं [२५३...] (४०) SSC प्रत सूत्रांक [सू.] आवश्यक- फासियं पालियं चेव, सोहियं तीरियं तहा । किहिअमाराहिअंचेच, एरिसयंमी पपइयव्वं ॥ १५९३ ।। प्रत्याख्या हारिभ-18 स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदा- नाध्य० द्रीया नशेषभोजनासेवनेन तीरित-पूर्णेऽपि कालावधौ किश्चित्कालावस्थानेन कीर्तित-भोजनवेलायाममुकं मया प्रत्याख्यातं १० प्रत्या तत् पूर्णमधुना भोक्ष्य इत्युचारणेन आराधितं-तथैव एभिरेव प्रकारैः सम्पूर्णनिष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापा-INस्थानान ॥८५१॥ लनादप्रमादाच महत्कर्मक्षयकारणं तस्माद् ईशि प्रयतितव्यमिति एवंभूत एवं प्रत्याख्याने यत्नः कायें इति गाथार्थः ॥ १५९३ ।। साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहपचक्खाणंमि कए आसवदाराई हुंति पिहियाई। आसवबुच्छेएण तोहाबुच्छेअणं होइ ।। १५९४ ॥ तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पञ्चक्खाणं हवइ सुद्धं ।। १५९५ ॥ दितत्तो चरितधम्मो कम्मविवेगो तओ अपुल्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सपासुक्खो ॥ १५९६॥G | प्रत्याख्याने कृते--सम्यग निवृत्ती कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानि-तविषयप्रतिबद्धानि कर्मबन्ध-14 द्वाराणि भवन्ति स्थगितानि, तत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छे-10 दनं भवति-तद्विषयाभिलापनिवृत्तिर्भवतीति गाथार्थः ॥१५९४ ॥ तृइन्यवच्छेदेन च तद्विपयाभिलापनिवृत्ती च ||८५१॥ अतुल:-अनन्यसद्दशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धौ | इति ख्यापनार्थ मनुष्यग्रहणम् , अन्यथा खीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसदृशमध्यस्थपरिणामेन पुनः -OCALCCASSES दीप अनुक्रम [८२] AREaintin Marayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1704 ~

Loading...

Page Navigation
1 ... 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736