SearchBrowseAboutContactDonate
Page Preview
Page 1705
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५९३] भाष्यं [२५३...] (४०) SSC प्रत सूत्रांक [सू.] आवश्यक- फासियं पालियं चेव, सोहियं तीरियं तहा । किहिअमाराहिअंचेच, एरिसयंमी पपइयव्वं ॥ १५९३ ।। प्रत्याख्या हारिभ-18 स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदा- नाध्य० द्रीया नशेषभोजनासेवनेन तीरित-पूर्णेऽपि कालावधौ किश्चित्कालावस्थानेन कीर्तित-भोजनवेलायाममुकं मया प्रत्याख्यातं १० प्रत्या तत् पूर्णमधुना भोक्ष्य इत्युचारणेन आराधितं-तथैव एभिरेव प्रकारैः सम्पूर्णनिष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापा-INस्थानान ॥८५१॥ लनादप्रमादाच महत्कर्मक्षयकारणं तस्माद् ईशि प्रयतितव्यमिति एवंभूत एवं प्रत्याख्याने यत्नः कायें इति गाथार्थः ॥ १५९३ ।। साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहपचक्खाणंमि कए आसवदाराई हुंति पिहियाई। आसवबुच्छेएण तोहाबुच्छेअणं होइ ।। १५९४ ॥ तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पञ्चक्खाणं हवइ सुद्धं ।। १५९५ ॥ दितत्तो चरितधम्मो कम्मविवेगो तओ अपुल्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सपासुक्खो ॥ १५९६॥G | प्रत्याख्याने कृते--सम्यग निवृत्ती कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानि-तविषयप्रतिबद्धानि कर्मबन्ध-14 द्वाराणि भवन्ति स्थगितानि, तत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छे-10 दनं भवति-तद्विषयाभिलापनिवृत्तिर्भवतीति गाथार्थः ॥१५९४ ॥ तृइन्यवच्छेदेन च तद्विपयाभिलापनिवृत्ती च ||८५१॥ अतुल:-अनन्यसद्दशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धौ | इति ख्यापनार्थ मनुष्यग्रहणम् , अन्यथा खीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसदृशमध्यस्थपरिणामेन पुनः -OCALCCASSES दीप अनुक्रम [८२] AREaintin Marayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1704 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy