Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1707
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [३] आवश्यक - हारिभ द्रीया ॥८५२|| आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [ गाथा-], निर्युक्ति: [ १६०१] भाष्यं [२५३...] सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए णमोक्कारसहितं पच्चक्वाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां तु, इह च पौरुषी नाम- प्रत्याख्यानविशेषस्तस्यां पटू आकारा भवन्ति, इह वेदं सूत्रम् - पोरुसिं पञ्चक्स्वाति, उगते सूरे चउब्बिपि आहारं असणं ४ अण्णत्थऽणा भोगेणं सहसाकारेण पच्छन्न* कालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिबत्तियागारेणं वोसिरह । अनाभोगसह साकार संगतिः पूर्ववत्, प्रच्छन्न कालादीनां विदं स्वरूपं पच्छण्णातो दिसा उ रएण रेणुणा पवएण वा ४ अण्णएण वा अंतरिते सूरोण दीसति, पोरुसी पुष्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतबं ण भग्गं, जति भुंजति तो भग्गं, एवं सचेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेण-अइरुग्गदपि सूरं दद्धुं उस्सूरीभूर्तति मण्णति जाते ठाति, साधुणो भगति - उग्धाडपोरुसी ताव सो पजिमितो, पारिता मिणति अन्नो वा मिणइ, तेणं से भुअंतस्स कहितं ण पूरितंति, ताहे ठाइदवं, समाधी णाम तेण य पोरुसी प्रदिशो रजसा रेणुना पर्वतेन वाअम्बेन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्वेतिकृत्वा पारितवान् पश्चात् ज्ञातं तदा स्थातव्यं न भन्नं यदि मुळे तदा भन्नं, सर्वैरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिपि क्षेत्रे दिग्मोहो भवति स पूर्वी पश्चिमां दिशं जानाति, एवं स दिग्मोहेन अचिरोद्रत मषि सूर्य दृष्ट्वा सूर्यभूतमिति मन्यते ज्ञाते तिष्ठति साधवो भाषात् स प्रजिमितः पारविला मिनोति अन्यो वा मिनोति, तेन त भुजानाथ कथितं न पूरितमिति सदा स्वातव्यं समाधिर्नाम तेन च पौरुपी For Parts Only %% ~1706~ ६प्रत्याख्या नाध्य० १० प्रत्या ख्यानानि ॥८५२ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः

Loading...

Page Navigation
1 ... 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736