SearchBrowseAboutContactDonate
Page Preview
Page 1707
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [३] आवश्यक - हारिभ द्रीया ॥८५२|| आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [ गाथा-], निर्युक्ति: [ १६०१] भाष्यं [२५३...] सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए णमोक्कारसहितं पच्चक्वाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां तु, इह च पौरुषी नाम- प्रत्याख्यानविशेषस्तस्यां पटू आकारा भवन्ति, इह वेदं सूत्रम् - पोरुसिं पञ्चक्स्वाति, उगते सूरे चउब्बिपि आहारं असणं ४ अण्णत्थऽणा भोगेणं सहसाकारेण पच्छन्न* कालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिबत्तियागारेणं वोसिरह । अनाभोगसह साकार संगतिः पूर्ववत्, प्रच्छन्न कालादीनां विदं स्वरूपं पच्छण्णातो दिसा उ रएण रेणुणा पवएण वा ४ अण्णएण वा अंतरिते सूरोण दीसति, पोरुसी पुष्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतबं ण भग्गं, जति भुंजति तो भग्गं, एवं सचेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेण-अइरुग्गदपि सूरं दद्धुं उस्सूरीभूर्तति मण्णति जाते ठाति, साधुणो भगति - उग्धाडपोरुसी ताव सो पजिमितो, पारिता मिणति अन्नो वा मिणइ, तेणं से भुअंतस्स कहितं ण पूरितंति, ताहे ठाइदवं, समाधी णाम तेण य पोरुसी प्रदिशो रजसा रेणुना पर्वतेन वाअम्बेन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्वेतिकृत्वा पारितवान् पश्चात् ज्ञातं तदा स्थातव्यं न भन्नं यदि मुळे तदा भन्नं, सर्वैरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिपि क्षेत्रे दिग्मोहो भवति स पूर्वी पश्चिमां दिशं जानाति, एवं स दिग्मोहेन अचिरोद्रत मषि सूर्य दृष्ट्वा सूर्यभूतमिति मन्यते ज्ञाते तिष्ठति साधवो भाषात् स प्रजिमितः पारविला मिनोति अन्यो वा मिनोति, तेन त भुजानाथ कथितं न पूरितमिति सदा स्वातव्यं समाधिर्नाम तेन च पौरुपी For Parts Only %% ~1706~ ६प्रत्याख्या नाध्य० १० प्रत्या ख्यानानि ॥८५२ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy