________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[३]
आवश्यक - हारिभ
द्रीया
॥८५२||
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [ गाथा-], निर्युक्ति: [ १६०१] भाष्यं [२५३...]
सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए णमोक्कारसहितं पच्चक्वाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां तु, इह च पौरुषी नाम- प्रत्याख्यानविशेषस्तस्यां पटू आकारा भवन्ति, इह वेदं सूत्रम् -
पोरुसिं पञ्चक्स्वाति, उगते सूरे चउब्बिपि आहारं असणं ४ अण्णत्थऽणा भोगेणं सहसाकारेण पच्छन्न* कालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिबत्तियागारेणं वोसिरह ।
अनाभोगसह साकार संगतिः पूर्ववत्, प्रच्छन्न कालादीनां विदं स्वरूपं पच्छण्णातो दिसा उ रएण रेणुणा पवएण वा ४ अण्णएण वा अंतरिते सूरोण दीसति, पोरुसी पुष्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतबं ण भग्गं, जति भुंजति तो भग्गं, एवं सचेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेण-अइरुग्गदपि सूरं दद्धुं उस्सूरीभूर्तति मण्णति जाते ठाति, साधुणो भगति - उग्धाडपोरुसी ताव सो पजिमितो, पारिता मिणति अन्नो वा मिणइ, तेणं से भुअंतस्स कहितं ण पूरितंति, ताहे ठाइदवं, समाधी णाम तेण य पोरुसी
प्रदिशो रजसा रेणुना पर्वतेन वाअम्बेन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्वेतिकृत्वा पारितवान् पश्चात् ज्ञातं तदा स्थातव्यं न भन्नं यदि मुळे तदा भन्नं, सर्वैरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिपि क्षेत्रे दिग्मोहो भवति स पूर्वी पश्चिमां दिशं जानाति, एवं स दिग्मोहेन अचिरोद्रत मषि सूर्य दृष्ट्वा सूर्यभूतमिति मन्यते ज्ञाते तिष्ठति साधवो भाषात् स प्रजिमितः पारविला मिनोति अन्यो वा मिनोति, तेन त भुजानाथ कथितं न पूरितमिति सदा स्वातव्यं समाधिर्नाम तेन च पौरुपी
For Parts Only
%%
~1706~
६प्रत्याख्या नाध्य०
१० प्रत्या ख्यानानि
॥८५२ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः