SearchBrowseAboutContactDonate
Page Preview
Page 1708
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०१...] भाष्यं [२५३...] (४०) प्रत सूत्रांक :45 [सू.] पंचक्खाता, आसुकारितं च दुक्खं जातं अण्णस्स बा, ताहे तस्स पसमणणिमित्तं पाराविज्जति ओसह वा दिजति, एत्यंतरा Sणाते तहेब विवेगो, सप्तैव च पुरिमार्द्ध-पुरिमार्द्ध प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह | दाच इदं सूत्र-'सरे जग्गते'इत्यादि, पडाकारा गताओं, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे| कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राटावाकारा भवन्ति, इह चेदं सूत्र 'एकासण'मित्यादि 'अपणस्थ अणाभोगेणं सहसाकारणं सागारियागारेणं आउंटणपसारणेणं गुरुअन्भुहाणेणं पारिडावणियागारेणं महत्तरागारेणं सब्बसमाहिवत्तियागारेणं चोसिरति । (सूत्र) | अणाभोगसहसाकारा तहेब, सागारियं अद्धसमुद्दिस्त आगतं जति वोलति पडिच्छति, अह धिरं ताहे सज्झायवाघातोत्ति उद्देउं अण्णस्थ गंतूणं समुद्दिसति, हत्थं पादं वा सीसं वा(आउंटेज)पसारेज वाण भजति, अब्भुट्टाणारिहो आय| रिओ पाहुणगो वा आगतो अभुत तस्स, एवं समुद्दिहस्स परिहावणिया जति होज कप्पति, महत्तरागारसमाधि तु दीप अनुक्रम [८४-९२] प्रत्यास्थाता, आशुकारि दुख जातमन्यस्य था, तदा तस्य प्रशमनानिमित्रं पार्यते औषधं वा दीयते, अशाम्तरे शाते तथैव विवेकः । अनाभोग-। सहसाकारी तव, सागारिकोऽधसमुद्दिष्टे आगतः यदि व्यतिकाम्यति प्रतीक्ष्यते अथ स्थिरसदा स्वाध्याययाघात इति उत्थायान्यत्र गवा समुदिश्यते, हल पाई वा कीर्ष वा आकुचयेत् प्रसारयेत् चान भापते, अभ्युत्थाना आचार्यः मापूर्णको वागतोऽभ्युस्थातव्यं तस्य, एवं समुद्दिष्ट पारिछाप निकी यदि भवत् । कल्पते, महत्तराकारसमाधी तु तथैव । 05 था८१५३ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: मू.(८५) एगासणं० मू.(८६) एगहाणं मू.(८७) आयंबिलं० मू.(८८) सूरे उग्गए अभत्तहूं. म.(८९) दिवसचरिमं पच्चक्खाइं चउव्विहंपि असणं पाणं खाईमं साइमं० मू.(९०) भवचरिमं पच्चक्खाइं० मू.(९१) अभिग्गहं पच्चक्खाई० मू,(९२) निव्विगइयं पच्चक्खाई. ~1707~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy