SearchBrowseAboutContactDonate
Page Preview
Page 1709
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०१] भाष्यं [२५३...] (४०) प्रत्याख्या नाध्य० आकाराः द्रीया प्रत सूत्रांक [सू.] दतहेव'त्ति गाथार्थः ॥ १५९९ ॥ 'सप्लैकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रआवश्यक हारिभ- 'एगट्ठाण'मित्यादि एंगहाणगं जहा अंगोवंग ठवितं तेण तहावहितेणेव समुद्दिसियचं, आगारा से सत्त, आउंटणपसारणा णस्थि, सेसं जहा एक्कासणए । अष्टवाचाम्लस्याकारा, इदं च बहुवक्तव्यमितिकृत्वा भेदेन वक्ष्यामः 'गोण्णं णामं तिविध' मित्यादिना ग्रन्धेन, असम्मोहार्थ तु गाथैव व्याख्यायते, 'पञ्चाभक्कार्थस्य तु न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, 11८५३|| तस्य पंचाकारा भवन्ति, इह चेदं घूत्र-सूरे उग्गते'इत्यादि, तस्स पंच आगारा-अणाभोग सहसा पारि० महत्तरा० सबसमाधि० जति तिविधस्स पच्चक्वाति तो विकिंचणिया कप्पति, जति चतुबिधस्स पचक्खात पाणं च णत्थि तदान कम्पति, तत्थ छ आगारा-लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्येण वा असित्थेण वा वोसिरति, युत्तत्था एते छप्पि, एतेन षट् पान इत्येतदपि व्याख्यातमेव, 'चरिमे च चत्वार' इत्येतच्चरिमं दुविधं-दिवसचरिमं भवचरिमं वा, दिवसचरिमस्स चत्तारि, अण्णस्थणाभोगेणं सहसाकारणं महत्तराकारेणं सबसमाहिवत्तियागारेणं, भवचरिमं जावजीवियं तस्सवि एते चत्तारित्ति गाथार्थः॥१६००॥पञ्च चत्वारश्चाभिग्रहे, निर्विकृती अष्टी नव वा आकारा, एकस्थानकं यथा भोपार्टी स्थापितं तेन तथावस्थितेनैव समुऐएम्ब, आकारासमिन सप्त, आकुमनप्रसारणं नालि, शेष यधैकाशनके । तख पळाकारा:-अनाभोग सहसा पारिक महत्तराकार सर्वसमाधि०, यदि त्रिविध प्रत्यावाति तदा पारिष्टापनिकी कल्पते, यदि चतुर्विधख प्रत्याख्यातं पानक |च नाति तदा न कल्पते, तत्र पडाकारा:-हेपकता वा अपहता था अच्छेन वा बहलेन वा ससिम्येन वा असिषयेन वा ब्युग्मजति, उक्ताश्रीः एते पडपि, चरम द्विविध-विषसचरमं भवचरम च, दिवसचरमे चत्वारः अन्यत्राना सहसा महसरा सर्वसमाधि०, भवचरम पावजीविक तस्याप्येते चत्वारः । दीप अनुक्रम [८४-९२] ॥८५३॥ MIndiDrary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1708~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy