Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1706
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५९५] भाष्यं [२५३...] (४०) S प्रत सूत्रांक [सू.] - प्रत्याख्यान-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ॥ १५९५ ॥ ततः प्रत्याख्यानाच्छुद्धाच्चारित्रधर्मः | स्फुरतीति वाक्यशेषः, कर्मविवेकः कर्मनिर्जरा ततः-चारित्रधर्मात्, ततश्चेति द्विरावय॑ते ततश्च-तस्माच्च कर्मविवेकात् अपूर्व'मिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणारड्रेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवों नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकल्याणककारणं अतो यत्नेन कर्त्तव्य६ मिति गाथार्थः ॥ १५९६ ।। इदं च प्रत्याख्यानं महोपाधेर्भेदाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराहनमुकारपोरिसीए पुरिमोगासणेगठाणे य । आयंबिल अभत्तट्टेचरमे य अभिग्गहे विगई ॥१५९७॥ दो छच सत्स अट्ट सत्तट्ठ य पंच छच्च पाणंमि । चउ पंच अट्ट नव य पत्तेयं पिंडए नवए ॥१५९८ ।। टीदोवेव नमुकारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एगासणगंमि अढेव ।। १५९९ ॥ सत्तेगट्ठाणस्स उ अटेवायंविलंमि आगारा । पंचेच अभत्तट्टे छप्पाणे चरिमि चत्तारि ॥१६००॥ पंच चउरो अभिग्गहि निव्वीए अट्ठ नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥१६०१॥ नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थाने आचाम्ले अभक्तार्थे चरमे च अभिग्रहे | विकृती, किं , यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताष्टौ पश्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येक पिण्डको | नवक इति गाथाद्वयार्थः॥ १५९७-१५९८ ॥ भावार्थमाह-द्वावेव नमस्कारे आकारी, इह च नमस्कारग्रहणान्नमस्कार दीप अनुक्रम [८२] ८२% JAMEaatana S anmintary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1705~

Loading...

Page Navigation
1 ... 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736