Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1699
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८६...] भाष्यं [२५३] (४०) हारिभद्रीया IA प्रत सूत्रांक ॥८४८॥ [सू.] दीप अनुक्रम [८१..] दस एते सबे बातालीस दोसा णिचपडिसिद्धा, एते कंतारे दुर्भिक्षादिसुण भजतित्ति गाथार्थः ॥ २५० ॥ इदानीं भावशु- प्रत्याख्य अमाह-रागेण वा-अभिष्वङ्गालक्षणेन द्वेषेण वा-अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा नाध्य. १०प्रत्या. वक्ष्यमाणेन न दूषित-न कलुषितं यत् तु-यदेव तत् खल्विति-तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भाववि ख्यानानि शुद्धं 'मुणेय'ति ज्ञातव्यमिति गाथासमासार्थः ॥ अवयवत्थो पुण-रागेण एस पूइज्जदित्ति अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहत्तो पडति तेण एतस्स ण अहायति एवं दोसेण, परिणामेण णो इहलोगहताए णो परलोगहयाए नो कित्तिजसवण्णसहहेतुं वा अण्णपाणवत्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावसुद्धं ॥२५१॥ एभिर्निरन्तरव्यावणितैः षभिः स्थानः श्रद्धानादिभिः प्रत्याख्यानं न दूषित-न हाकलुषितं यत् तु-यदेव तत् शुद्धं ज्ञातव्यं । तत्प्रतिपक्षे-अश्रद्धानादौ सति अशुद्ध तु-अशुद्धमेवेति गाथार्थः ॥ २५२॥ परिणामेन वा न प्रदूषितमित्युक्तं तत्र परिणाम प्रतिपादयन्नाह-स्तम्भात्-मानात , क्रोधात्-प्रतीतात्, अनाभोगात्-वि-18 स्मृतः अनापृच्छातः असन्ततेः (तातः)परिणामात् अशुद्धः अपायो वा निमित्तं यस्मादेवं तस्मात् प्रत्याख्यानचिन्तायां विद्वा दश, एते स हिचत्वारिंशत् दोषा नित्य प्रतिपिडा। एते कान्तारदुर्भिक्षादिषु न भज्यन्ते इति । १ अवयवार्थः पुना रागणेष पूज्यते इत्यहमपि एवं करोमि ततः पूजयिष्ये एवं रागेण करोति, रेषण तथा करोमि बया लोको ममावती पतति तेनेनं नाझियते एवं हेपेण, परिणामेन नेहकोकाय न परलोकाथांब न कीर्तिवर्णयशःश बहेतोर्वा अक्षपानवनलोभेन शयनासनवखदेतोवा, व एवं करोति तत् भायशुवं । R ८४८॥ AnEaian VIandiaray.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1698~

Loading...

Page Navigation
1 ... 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736