Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1697
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८६] भाष्यं [२४५] (४०) % प्रत सूत्रांक %25A5% [सू.] आवश्यक भूतैः प्रज्ञप्ता-प्ररूपिता, कैः -तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ?-समासेन-सङ्केपेणेति गाथार्थः ॥ २४५ ॥ हारिभ- अधुना पविधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं पविधा, तद्यथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभाद्रीया पणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसदहणे त्यादि, तत्र शुद्धिशब्दो १०प्रत्या ख्यानानि द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः ॥ १५८६ ॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्य-४ ॥८४७॥ द्वारावयवार्थप्रतिपादनायाहपचक्खाणं सब्वन्नदेसिज जहिं जया काले । तं जो सद्दाइ नरोतं जाणसु सहहणसुद्धं ॥ २४६ ॥ (भा०) पचक्खाणं जाणइ कप्पे जं जंमि होइ कायन्वं । मूलगुणे उत्तरगुणे तंजाणसु जाणणासुद्धं ॥ २४७॥ (भा०)। | प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'य'दिति यत् सप्तविंशतिविधस्यान्यतम, सप्तविंशतिविधं च पञ्चविधं| साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविध श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पशयामेवा| श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाहे पराहे वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचा-18 रात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः॥२४६ ॥ ज्ञानशुद्ध प्रतिपाद्यते, तत्र-प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषय तज्जानीहि ज्ञान& शुद्धमिति गाथार्थः ॥ २४७ ॥ विनयशुद्धमुच्यते, तन्त्रेयं गाथा ॥८४७॥ किइकम्मस्स विसोही पउंजई जो अहीणमइरिसं।मणवयणकायगुत्तोतं जाणसुविणयओ सुद्धं ॥२४८॥ (भा०) दीप अनुक्रम [८१..] R- SCRESSES C JAMERIAL andiprary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16964

Loading...

Page Navigation
1 ... 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736