Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1695
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८५] भाष्यं [२४२..] (४०) आवश्यक हारिभद्रीया प्रत सूत्रांक ॥८४६॥ [सू.] CATECH दीप अनुक्रम [८१..] लाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः ॥ १५८२ ॥ प्रत्याख्या एवं विनेयजनहिताय पराभिप्रायमाशङ्काय गुरुराह-न 'त्रिविध करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काय- नाध्यक योगत्रयेण 'प्रत्याख्याति' प्रत्याचष्टे प्रकान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानम-| १०प्रत्याशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततः लख्यानानि तस्मात् मुनेः-साधोः न भवति तद्भङ्गाहेतु:-प्रक्रान्तप्रत्याख्यानभङ्गाहेतुः, तथाऽनभ्युपगमादिति गाथार्थः ॥१५८ शाकिंच|स्वयमेव-आत्मनवानुपालनीयं प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशी य नेह प्रतिषिद्धी, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद् दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थेन 'अन्येभ्यो बालादिभ्य इति गाथार्थः ॥ १५८४ ॥ अमुमेवार्थ स्पृष्टयन्नाह 'कय इत्यादि, निगदसिद्धा, एत्थ पुण सामायारी-सयं अ -IK जंतोवि साधूर्ण आणेत्ता भत्तपाणं देजा, संतं वीरियं ण निगृहितचं अप्पणो, संते वीरिए अण्णो णाऽऽणावेयबो, जथा अण्णो | अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालवुडपाहुणगादीण गरछस्स या संणायकुलेहिंतो वा असण्णातएहिं वा लद्धिसंपुण्णो आणेत्ता देज वा दवावेज वा परिचिएसुवा संखडीए वा दवावेज, दाणेत्ति गतं, उपदिसेज |॥८४६॥ १ अन्त्र पुनः सामाचारी-स्वपमभुलानोऽपि साधूभ्य आनीय भक्तपाने दचार सदीयं न निगृहितव्यं आत्मनः, सति वीर्येऽन्यो नाऽजापयितव्यः वधाऽन्यो| मुकमी आनीय ददातु, तस्मात् आत्मनः सति वीर्य आचायग्लानबालवृद्धमापूर्णकादिभ्यो गच्छाय वा सजातीयकुतिभ्यो वाऽसज्ञातीयेभ्यो वा लम्धिसंपूर्ण भानीय दद्यात् दापयेहा, परिचितेभ्यो वा सङ्घच्या वा दापयेत् , वानमिति गतं, उपदिशेट्टा CHANASA%ECAMC -% A Tangtionary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1694 ~

Loading...

Page Navigation
1 ... 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736