Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1694
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [मु.] / [गाथा-], नियुक्ति: [१५८०] भाष्यं [२४२..] (४०) प्रत सूत्रांक SACSCAR भणियं दसथिहमेयं पञ्चक्खाणं गुरूवएसेणं । कयपचक्खाणविहिं इत्तो वुच्छ समासेणं ॥ १५८०॥ FIआजह जीवघाए पचक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुव कारवणे य नणु दोसे ॥ १५८१॥ नो कयपञ्चक्वाणो, आयरियाईण दिज असणाई। न य चिरईपालणाओ यावचं पहाणयरं ॥१५८२॥ नोतिविहंतिविहेणं पचक्खा अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होह तभंगहेउत्ति ॥ १५८३ ।। सयमेवणुपालणियं दाणुवएसो य नेह पडिसिहो । ता दिज उवइसिज्ज व जहा समाहीइ अन्नेसि ॥१५८५॥ भाकपचक्खाणोऽवि य आयरियगिलाणयालवुहाणं । दिजासणाइ संते लाभे कयबीरियायारो॥१५८५॥ भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्ध्व वक्ष्ये समासेन' सझेपेणेति गाधार्थः ॥ १५८० ॥ प्रत्याख्यानाधिकार एवाह परः, किमाह ?-यथा जीवघाते-प्राणातिपाते 8 प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति-न कारयति जीवघातं अन्यप्राणिनमिति, कुतः?-भङ्गभयात् प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थ:-अश्यत इत्यशनम्-ओदनादि तस्य दानम्-अशनदानं तस्मिन्नशनदाने,अशनशब्दः पा४ नाथुपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्य भुजिक्रिया कारणं, अशनादिलाभे सति भोक्तु जिक्रियासद्भावात् , ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोप इति गाथार्थः | M॥१५८१ ॥ अत:-'नो कयपञ्चक्खाणो आयरियाईण दिज असणाई यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्या४ दिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृद्धादिपरिग्रहः दद्यात् , किम् ? -अशनादि, स्यादेतद्-ददतो वैयावृत्य दीप अनुक्रम [८१..] ACCEC3% Sonamom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1693~

Loading...

Page Navigation
1 ... 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736