Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1692
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [मु.] / [गाथा-], नियुक्ति: [१५७७] भाष्यं [२४२..] (४०) प्रत सूत्रांक सर्वमशनं सर्व वा पानकं सर्वखाद्यभोज्यं-विविध खाद्यप्रकार भोज्यप्रकारं च व्युत्सृजति-परित्यजति सर्वभावेन-सर्वप्रकारेण भणितमेतन्निरवशेष तीर्थकरगणधरैरिति गाथासमासार्थः॥ १५७७ ।। विस्थरस्थो पुण जो भोअणस्स सत्तरविधस्स वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमस्स अंबाइयस्स सादिमं अणेगविधं मधुमादि एतं सर्व जाव वोसिरति एतं णिरवसेस । गतं निरवशेषद्वारम् , इदानी सङ्केतद्वारविस्तरार्थप्रतिपादनायाहअंगुटमुढिगंठीधरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अर्थतनाणीहि ॥ १५७८ ॥ | अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्धिगृहस्वेदोच्छासस्तिबुकज्योतिष्कान् तान् चिहं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम्-उक्तं सङ्केतमेतत् , कैः-धीरैः-अनन्तज्ञानिभिरिति गाधासमासार्थः ॥ १५७८ ॥ अवयवत्थो पुण के नाम चिंध, सह केतेन सङ्केतं, सचिह्नमित्यर्थः, साधू सावगो या पुण्णेवि पचक्खाणे किंचि चिण्हं अभिगिम्हति, जाव एवं तावाधं ण जिमेमित्ति, ताणिमाणि चिह्नानि, अंगुहमुहिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगो पोरुसीपञ्चक्खाइतो ताथे छत्तं गतो, घरे वा ठितो ण ताव जेमेति, ताथे ण किर वद्दति अपचक्खाणस्स अच्छितुं, तदा -24 दीप अनुक्रम [८१..] विस्तरार्थः पुनर्षों भोजनं सप्तदशविध मयुरसजति पानीयमनेकविध सण्टापानीयादि खाधमानादि स्वायमनेकविध मवादि एतत् सर्व यायमुरमजति एतत् निरवशेष । २ अवधार्थः पुनः के नाम चिहं साधुः धावको वा पूर्णेऽपि प्रत्याख्याने किनिधिई अभिगृहाति यावदेवं ताबदई म जेमामि, तानामानि चितानि बहुधा मुष्टिन्धिहं खेदविन्दुरुङ्गासाः बिजुको दीपा, तन्त्र तावत् श्रावकः पौरुषीप्रत्याख्यानवान् तदा क्षेत्रं गतः गृहं या स्थितः न तावत् । जेमति, तदा किक न वर्ततेऽमत्याख्यानेन स्थातुं, तदा AARAKSSAX JAMEastne मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1691~

Loading...

Page Navigation
1 ... 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736