Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1691
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५७५] भाष्यं [२४२..] (४०) प्रत सूत्रांक प्रत्याख्या नाध्य १० प्रत्याख्यानानि [सू.] आवश्यक- लहति, पडिणीएण वा पडिसिद्ध होजा, दुभिक्खं वा वट्टइ हिंडतस्सवि ण लम्भति, अथवा जाणति जथा ण जीवा- || मित्ति ताथे णिरागारं पञ्चक्खाति । व्याख्यातमनाकारद्वारम् , अधुना कृतपरिमाणद्वारमधिकृत्याहद्रीया दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दध्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ॥ १५७६ ॥ ॥८४४॥ है दत्तीभिर्वा कवलैर्वा गृहभिक्षाभिरथवा द्रव्यैः-ओदनादिभिराहारायामितमानयों भक्तपरित्यागं करोति 'परिमाणकडमेत'- ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥ १५७६ ॥ अवयवत्थो पुण दत्तीहिं अज भए एगा दत्ती दो वा ३-४-५ दत्ती, किं वा दत्तीए परिमाणं?, वञ्चगंपि(सित्थगंपि)एकसिं छुब्भति एगा दत्ती, डोवलियंपि जतियाओ वारातो पप्फोडेति तावतियाओ ताओ दचीओ, एवं कवले एकेण २ जाव बत्तीस दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं २३४। | भिक्खाओ एगादियाओ२ ३ ४, दबं अमुगं ओदणे खज्जगविही वा आयंबिलं वा अमुर्ग या कुसणं एवमादिविभासा । गतं कृतपरिणामद्वार, अधुना निरवशेषद्वारावयवार्थ अभिधातुकाम आहसव्वं असणं सव्वं पाणगं सब्वखजभुजविहं । वोसिरइ सब्वभावेण एवं भणियं निरवसेसं ॥ १५७७ ॥ दीप अनुक्रम [८१..] CASSES कभते, प्रत्यनीकेन वा प्रतिपिदं भवेत, दुर्भिक्ष वा वर्चते हिंडमानेनापि न लभ्यते, अथवा जानाति पचा न जीविष्यामीति तदा निराकार प्रत्याख्याति । २ अवयवार्थः पुनतिभिः अद्य मया एका बत्ति बा ३४५ दत्तयः, किं वा दत्तेः परिमाणं , सिक्यकमप्येकाः क्षिपति एका दत्तिः दर्वीमपि यावतो वारान् प्रस्फोटपति तावत्यता दत्तयः, एवं कवठे एकेन यावत् द्वात्रिंश्यता द्वाभ्यामूना कवलाम्यां, गृहरकादिभिः भिक्षा एकादिकाः २३, दम्पम | मुकमोदनः सावकविधिचर्चा भाचामाम्लं वा अमुकं वा द्विवलं एवमादि विभाषा । ॥८४४॥ JAMERatopati मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16904

Loading...

Page Navigation
1 ... 1689 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736