________________
आगम
आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५७५] भाष्यं [२४२..]
(४०)
प्रत सूत्रांक
प्रत्याख्या नाध्य १० प्रत्याख्यानानि
[सू.]
आवश्यक- लहति, पडिणीएण वा पडिसिद्ध होजा, दुभिक्खं वा वट्टइ हिंडतस्सवि ण लम्भति, अथवा जाणति जथा ण जीवा-
|| मित्ति ताथे णिरागारं पञ्चक्खाति । व्याख्यातमनाकारद्वारम् , अधुना कृतपरिमाणद्वारमधिकृत्याहद्रीया
दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दध्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ॥ १५७६ ॥ ॥८४४॥
है दत्तीभिर्वा कवलैर्वा गृहभिक्षाभिरथवा द्रव्यैः-ओदनादिभिराहारायामितमानयों भक्तपरित्यागं करोति 'परिमाणकडमेत'-
ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥ १५७६ ॥ अवयवत्थो पुण दत्तीहिं अज भए एगा दत्ती दो वा ३-४-५ दत्ती, किं वा दत्तीए परिमाणं?, वञ्चगंपि(सित्थगंपि)एकसिं छुब्भति एगा दत्ती, डोवलियंपि जतियाओ वारातो पप्फोडेति तावतियाओ ताओ दचीओ, एवं कवले एकेण २ जाव बत्तीस दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं २३४। | भिक्खाओ एगादियाओ२ ३ ४, दबं अमुगं ओदणे खज्जगविही वा आयंबिलं वा अमुर्ग या कुसणं एवमादिविभासा । गतं कृतपरिणामद्वार, अधुना निरवशेषद्वारावयवार्थ अभिधातुकाम आहसव्वं असणं सव्वं पाणगं सब्वखजभुजविहं । वोसिरइ सब्वभावेण एवं भणियं निरवसेसं ॥ १५७७ ॥
दीप अनुक्रम [८१..]
CASSES
कभते, प्रत्यनीकेन वा प्रतिपिदं भवेत, दुर्भिक्ष वा वर्चते हिंडमानेनापि न लभ्यते, अथवा जानाति पचा न जीविष्यामीति तदा निराकार प्रत्याख्याति । २ अवयवार्थः पुनतिभिः अद्य मया एका बत्ति बा ३४५ दत्तयः, किं वा दत्तेः परिमाणं , सिक्यकमप्येकाः क्षिपति एका दत्तिः दर्वीमपि यावतो वारान् प्रस्फोटपति तावत्यता दत्तयः, एवं कवठे एकेन यावत् द्वात्रिंश्यता द्वाभ्यामूना कवलाम्यां, गृहरकादिभिः भिक्षा एकादिकाः २३, दम्पम | मुकमोदनः सावकविधिचर्चा भाचामाम्लं वा अमुकं वा द्विवलं एवमादि विभाषा ।
॥८४४॥
JAMERatopati
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~16904