Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1693
________________ आगम (४०) प्रत सूत्रांक [.] दीप अनुक्रम [८१..] आवश्यक हारिभद्रीया ॥ ८४५॥ आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [१५७८] भाष्यं [२४२..] अंगुडचिंधं करेति, जाव ण मुयामि ताव न जेमेमित्ति, जाव वा गंठिंण मुयामि, जात्र घरं ण पविसामि जाव सेओ ण |णस्सति जाव वा एवतिया उसासा पाणियमंचिताए वा जाव एत्तिया धिबुगा उस्साबिंदूधिबुगा वा, जाव एस दीवगो जलति ताव अहं ण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पञ्चक्खाणे किं अपचक्खाणी अच्छउ ? तम्हा तेणवि कातचं सङ्केतमिति । व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्वाद्वारप्रतिपिपादयिषयाह- अद्धा पचवस्त्राणं जं तं कालप्पमाणछेएणं । पुरिमपोरिसीए मुहुत्तमासमासेहिं ।। १५७९ ।। अजा-काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्धपौरुषीभ्यां मुहर्त्तमासार्द्धमासैरिति गाथासङ्क्षेपार्थः ।। १५७९ ॥ अवयवत्थो पुण अद्धा णाम कालो कालो जस्स परिमाणं तं कालेणाववद्धं कालियपच्चक्खाणं, तंजथाणमोकार पोरिसि पुरिम एकासणग अद्धमासमासं, चशब्देन दोणि दिवसा मासा वा जाव छम्मासित्ति पश्ञ्चक्खाणं, एवं अद्धापचक्खाणं । गतमद्धाप्रत्याख्यानं, इदानीं उपसंहरन्नाह - [ ग्रं० २१५०० ] १] अनुचिह्नं करोति यावत्र मुयामि तावन जेमामि यावद्वा ग्रन्थि न सुयामि यापा गृहं न प्रविशामि यावद्वा स्वेदो न नश्यति यावद्वा एतावन्त उवासाः पानीयमञ्चिकाय वा पावदेतावन्तः स्तिका अवश्यायविन्दवो वा यावदेष दीपको ज्वछति तावदहं न भुझे न केवलं भक्तेष्वपि अभिग्रहविशेषेषु संकेतं भवति एवं तावत् श्रावकस्य साधोरपि पूर्ण प्रत्याख्याने किमप्रत्याख्यामी विष्ठतु ? तस्मात् तेनापि कर्त्तव्यं संकेतमिति । २ अवयवार्थः पुनः अद्धा नाम कालः, कालो यस्य परिमाणं तत् कालेनावबद्धं कालिकं प्रत्याख्यानं तद्यथा नमस्कारसहितं परुपी पूर्वधिकाशनार्थमासमासानि चशब्देन हो दिवसी मासी वा बावत् पण्मासाः इति प्रत्याख्यानं एतद्द्वाप्रत्याख्यानं मुनि दीपरत्नसागरेण संकलित.... ********* For Past Use Only ~ ~ 1692 ~ ६प्रत्याख्या नाध्य० १० प्रत्या ख्यानानि ॥ ८४५|| आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि रचित वृत्तिः incibrary.org

Loading...

Page Navigation
1 ... 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736