SearchBrowseAboutContactDonate
Page Preview
Page 1693
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [.] दीप अनुक्रम [८१..] आवश्यक हारिभद्रीया ॥ ८४५॥ आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [१५७८] भाष्यं [२४२..] अंगुडचिंधं करेति, जाव ण मुयामि ताव न जेमेमित्ति, जाव वा गंठिंण मुयामि, जात्र घरं ण पविसामि जाव सेओ ण |णस्सति जाव वा एवतिया उसासा पाणियमंचिताए वा जाव एत्तिया धिबुगा उस्साबिंदूधिबुगा वा, जाव एस दीवगो जलति ताव अहं ण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पञ्चक्खाणे किं अपचक्खाणी अच्छउ ? तम्हा तेणवि कातचं सङ्केतमिति । व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्वाद्वारप्रतिपिपादयिषयाह- अद्धा पचवस्त्राणं जं तं कालप्पमाणछेएणं । पुरिमपोरिसीए मुहुत्तमासमासेहिं ।। १५७९ ।। अजा-काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्धपौरुषीभ्यां मुहर्त्तमासार्द्धमासैरिति गाथासङ्क्षेपार्थः ।। १५७९ ॥ अवयवत्थो पुण अद्धा णाम कालो कालो जस्स परिमाणं तं कालेणाववद्धं कालियपच्चक्खाणं, तंजथाणमोकार पोरिसि पुरिम एकासणग अद्धमासमासं, चशब्देन दोणि दिवसा मासा वा जाव छम्मासित्ति पश्ञ्चक्खाणं, एवं अद्धापचक्खाणं । गतमद्धाप्रत्याख्यानं, इदानीं उपसंहरन्नाह - [ ग्रं० २१५०० ] १] अनुचिह्नं करोति यावत्र मुयामि तावन जेमामि यावद्वा ग्रन्थि न सुयामि यापा गृहं न प्रविशामि यावद्वा स्वेदो न नश्यति यावद्वा एतावन्त उवासाः पानीयमञ्चिकाय वा पावदेतावन्तः स्तिका अवश्यायविन्दवो वा यावदेष दीपको ज्वछति तावदहं न भुझे न केवलं भक्तेष्वपि अभिग्रहविशेषेषु संकेतं भवति एवं तावत् श्रावकस्य साधोरपि पूर्ण प्रत्याख्याने किमप्रत्याख्यामी विष्ठतु ? तस्मात् तेनापि कर्त्तव्यं संकेतमिति । २ अवयवार्थः पुनः अद्धा नाम कालः, कालो यस्य परिमाणं तत् कालेनावबद्धं कालिकं प्रत्याख्यानं तद्यथा नमस्कारसहितं परुपी पूर्वधिकाशनार्थमासमासानि चशब्देन हो दिवसी मासी वा बावत् पण्मासाः इति प्रत्याख्यानं एतद्द्वाप्रत्याख्यानं मुनि दीपरत्नसागरेण संकलित.... ********* For Past Use Only ~ ~ 1692 ~ ६प्रत्याख्या नाध्य० १० प्रत्या ख्यानानि ॥ ८४५|| आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि रचित वृत्तिः incibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy