SearchBrowseAboutContactDonate
Page Preview
Page 1695
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८५] भाष्यं [२४२..] (४०) आवश्यक हारिभद्रीया प्रत सूत्रांक ॥८४६॥ [सू.] CATECH दीप अनुक्रम [८१..] लाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः ॥ १५८२ ॥ प्रत्याख्या एवं विनेयजनहिताय पराभिप्रायमाशङ्काय गुरुराह-न 'त्रिविध करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काय- नाध्यक योगत्रयेण 'प्रत्याख्याति' प्रत्याचष्टे प्रकान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानम-| १०प्रत्याशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततः लख्यानानि तस्मात् मुनेः-साधोः न भवति तद्भङ्गाहेतु:-प्रक्रान्तप्रत्याख्यानभङ्गाहेतुः, तथाऽनभ्युपगमादिति गाथार्थः ॥१५८ शाकिंच|स्वयमेव-आत्मनवानुपालनीयं प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशी य नेह प्रतिषिद्धी, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद् दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थेन 'अन्येभ्यो बालादिभ्य इति गाथार्थः ॥ १५८४ ॥ अमुमेवार्थ स्पृष्टयन्नाह 'कय इत्यादि, निगदसिद्धा, एत्थ पुण सामायारी-सयं अ -IK जंतोवि साधूर्ण आणेत्ता भत्तपाणं देजा, संतं वीरियं ण निगृहितचं अप्पणो, संते वीरिए अण्णो णाऽऽणावेयबो, जथा अण्णो | अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालवुडपाहुणगादीण गरछस्स या संणायकुलेहिंतो वा असण्णातएहिं वा लद्धिसंपुण्णो आणेत्ता देज वा दवावेज वा परिचिएसुवा संखडीए वा दवावेज, दाणेत्ति गतं, उपदिसेज |॥८४६॥ १ अन्त्र पुनः सामाचारी-स्वपमभुलानोऽपि साधूभ्य आनीय भक्तपाने दचार सदीयं न निगृहितव्यं आत्मनः, सति वीर्येऽन्यो नाऽजापयितव्यः वधाऽन्यो| मुकमी आनीय ददातु, तस्मात् आत्मनः सति वीर्य आचायग्लानबालवृद्धमापूर्णकादिभ्यो गच्छाय वा सजातीयकुतिभ्यो वाऽसज्ञातीयेभ्यो वा लम्धिसंपूर्ण भानीय दद्यात् दापयेहा, परिचितेभ्यो वा सङ्घच्या वा दापयेत् , वानमिति गतं, उपदिशेट्टा CHANASA%ECAMC -% A Tangtionary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1694 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy