Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1679
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१२] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२...], (४०) आवश्यक- हारिभ द्रीया 11८३८॥ प्रत सूत्रांक [सू.१२] SEASEARSAGAR होतोत्ति विभासा । इदमपि च शिक्षापदनतमतिचाररहितमनुपालनीयमिति, अत आह-अतिथिसंविभागस्य-प्रागनिरू- प्रत्याख्या पितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याःन समाचरितव्याः, तद्यथा-'सचित्तनिक्षेपणं' सचित्तेषु-ब्रीह्या-18 नाध्य दिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं 'सचित्तपिधान' सचित्तेन फलादिना पिधान-स्थगनमिति समासः, श्रावकत्रभावना प्राग्वत् , 'कालातिक्रम' इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं | ताधिक वा भुलेऽतिक्रान्ते वा, तदा च किं तेन लब्धेनापि कालातिकान्तत्वात् तस्य, उक्तं च-"काले दिण्णस्स पधेयणस्स अग्धो ण तीरते काउं। तस्सेव अकालपणामियस्स गेण्हतया णस्थि ॥१॥" 'परव्यपदेश' इत्यात्मव्यतिरक्को योऽन्यः स परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिदमिति, नास्माकीनमतो न ददामि, किश्चिद्याचितो वाऽभिधत्ते-विद्यमान एवामुकस्वेदमस्ति, तत्र गत्वा मार्गवत | यूयमिति, 'मात्सर्य' इति याचितः कुप्यति सदपि न ददाति, परोन्नतिवैमनस्यं च मात्सर्य'मिति, एतेन तावद् द्रमकेण याचितेन | दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थं | | शिक्षापदवतं, अधुना इत्येष श्रमणोपासकधर्मः। आह-कानि पुनरणुप्रतादीनामित्वराणि यावत्कथिकानीति?, अत्रोच्यते Oइत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणब्वया आवकहियाई, चत्तारि सिक्खावयाई हत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तंजहा-तं निसग्गेण वा अभिगमेण वा पंच-8 ॥८३८॥ भविष्यदिति विभाषा । २ काले दत्तस्य प्रहेणकस्या! न पाक्यते कर्तुम् । तस्वैचाकालदत्तस्य प्राहका न सन्ति ॥ १॥ दीप अनुक्रम [८०] *CASA JAMERatinAN Tanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1678~

Loading...

Page Navigation
1 ... 1677 1678 1679 1680 1681 1682 1683 1684 1685 1686 1687 1688 1689 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736