Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1677
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.-१२] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२...], (४०) 中学中学 प्रत सूत्रांक [सू.१२] आवश्यक-दिसंविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत्, 'न्यायागताना मिति प्रत्याख्या हारिभ- न्यायः द्विजक्षत्रियविशूदाणां स्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्व प्रसिद्धैव प्रायो लोकहेयो तेन ताहशा न्यायेनागतानां-बाप्तानाम् , नाध्य० द्रीया अनेनान्यायागतानां प्रतिषेधमाह, कल्पनीयानामुद्गमादिदोषपरिवर्जितानामनेमाकल्पनीयानां निषेधमाह, अन्नपानादीनां | श्रावका ताधिक द्रव्याणाम् , आदिग्रहणाद् वखपात्रीपधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिव्यवच्छेदमाह, 'देशकालश्रद्धासत्कार॥८३७॥ क्रमयुक्तं' तत्र नानाव्रीहिकोद्रवकडगोधूमादिनिष्पत्तिभार देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुवजनादिः सत्कारः पाकस्य पेयादिपरिपाच्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं-समन्वितं, दी अनेनापि विपक्षव्यवच्छेदमाह, 'परया' प्रधानया भक्त्येति, अनेन फलप्राप्ती भक्तिकृतमतिशयमाह, आत्मानुग्रहबुद्ध्या मन पुनयंत्यनुग्रहबुद्धति, तथाहि-आत्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्सरगुणसम्पन्ना साधवस्तेभ्यो दानमिति | सूत्राक्षरार्थः । एस्थ सामाचारी-सावगेण पोसधं पारेंतेण णियमा साधूणमदातुंण पारेयवं, अन्नदा पुण अनियमो-दातुं वा पारेति पारितो वा देइति, तम्हा पुर्व साधूणं दातुं पच्छा पारेतवं, कधं ?, जाधे देसकालो ताघे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतु णिमंतेति, भिक्खं गेहधत्ति, साधूण का पडिवत्ती?, ताधे अण्णो पडलं अण्णो मुहर्णतयं IN८३७॥ अन सामाचारी-धावण पोषधं पारयता नियमात् साधुम्योपचान पारपित्तव्यं अन्यथा पुनरनियमः इत्वा वा पारयति पारविश्वा वा ददातीति, तस्मात् पूर्व साधुभ्यो वा पारवितब्य, कथं !, बदा देशकालमादाऽऽत्मनः शारीरय विभूषां कृत्वा साधुप्रतिश्रवं गत्वा निमन्त्रयते मिक्षा गृहीतेति, साधूनां | का प्रतिपत्तिः -तदाऽन्यः पटलं अन्थो मुखानन्तर्क दीप अनुक्रम [८०] -W*六字K 中六六八十三章 JABERatin ? ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16764

Loading...

Page Navigation
1 ... 1675 1676 1677 1678 1679 1680 1681 1682 1683 1684 1685 1686 1687 1688 1689 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736