Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1687
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५७३] भाष्यं [२४२...', (४०) - आवश्यकहारिंभ प्रत्याख्या नाध्य १० प्रत्या. ख्यानानि द्रीया प्रत सूत्रांक ॥८४शा [सू.] सार्थः ॥ १५६८ ॥ स इदानी तपाकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यान-एवंविधमतिक्रान्तकरणादति- क्रान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ॥१५६९ ॥ भावत्यो पुण पज्जोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समस्थो उधवासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिकते करेति, तथैव विमासा । व्याख्यातमतिकान्तद्वारं, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च-समाप्तिदिवसश्च यत्र-प्रत्याख्याने 'समिति' त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥ १५७॥ भावत्थो पुण जत्थ पञ्चक्खाणस्स कोणो कोणो य मिलति, कधी-गोसे आवस्सए अभत्तहो गहितो अहोरत्तं अच्छिऊण पच्छा पुणरवि अभत्तई करेति, बितियस्स पडवणा पढमस्स निवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अहमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिवीतियएगासणा एगहाणगाणिवि, अथवा इमो अण्णो विही-अभत्तडं कत आयंबिलेण पारित, पुणरवि अभत्तह करेति आयंबिलं च, एवं एगासणगादीहिवि संजोगो कातबो, णिषीतिगादिसु ससु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रितद्वारं न्यक्षेण निरूपयन्नाह-मासे २ भावार्थः पुनः पर्युषणाय उपसरेव कारण करोति, यो वा न समर्थ उपवासाय गुरुतपखिलानकारणः सोऽतिकात करोति, तथैव विभाषा। |२ भावार्थः पुनयंत्र प्रत्याश्यानस्य कोण कोणा मिलतः, कर्य!, प्रत्यूपे आवश्यकेभिवार्थो गृहीतः अहोरात्रं खिया पक्षात् पुनरपि समकाय करोति, द्वितीयस्य प्रस्थापना प्रथम निष्ठापना, एती द्वावपि कोणी एकत्र मिलिती, अष्टमादिषु विधातः कोटीसहितं यक्षरमदिवसः (स) तथाप्येका कोटी, एवमाचामाम्ल निर्विकृतिककासनकस्थानकाम्यपि, अथवाऽयमन्यो विधि:-अमक्कार्थः कृत आचामाम्लेन पारयति, पुनस्यभकार्य करोति भाषामाम् च, एवं एकासनादिभिरपि संयोगः कर्तव्यः, निर्विकृत्यादिषु सर्वेषु सटशेषु विसदृशेषु च । दीप अनुक्रम [८१..] ॥८४२॥ JAMERumona मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16864

Loading...

Page Navigation
1 ... 1685 1686 1687 1688 1689 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736