Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1684
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५६५] भाष्यं [२४२...], (४०) प्रत सूत्रांक ACCORCAMSACT मनाकारं, परिमाणकृत'मिति दत्त्यादिकृतपरिमाणमिति भावना निरवशेष'मिति समग्राशनादिविषय इति गाथार्थः ॥ १५६४ ॥ 'सङ्केतं चैवेति केत-चिवमङ्गुष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, 'अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविध प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । आह-इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीय आहोश्विदन्यथा !, अन्यथैवेत्याह-स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमती वा निषेध इति, आह च-दाणुवदेसे जध समाधित्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तं च-भांवितजिणवयणाणं ममत्तरहियाण णस्थि हु विसेसो। अप्पाणमि परंमि य तो वजे पीडमुभओवि॥१॥"त्ति | गाथार्थः ॥ १५६५ ॥ साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽह होही पजोसवणा मम य तया अंतराइयं हुना। गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ॥ १५६६॥ सो दाइ तवोकम्म पडिबजे तं अणागए काले । एवं पञ्चक्खाणं अणागय होइ नायब्ध ॥१५६७ ।। भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत् , केन हेतुनेत्यत आह-गुरुवयावृत्त्येन तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः ॥ १५६६ ॥स इदानीं तपःकर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत...भावितजिनवचनानां ममत्वरहितानां नारत्येव विशेषः । आत्मनि परमिश्च ततो वर्जयेत् पीडाभुभयोरपि ॥ १ ॥ दीप अनुक्रम [८१..] मा०११ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | दशविध प्रत्याख्यानस्य स्वरुपम् वर्णयते ~16834

Loading...

Page Navigation
1 ... 1682 1683 1684 1685 1686 1687 1688 1689 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736