SearchBrowseAboutContactDonate
Page Preview
Page 1677
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.-१२] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२...], (४०) 中学中学 प्रत सूत्रांक [सू.१२] आवश्यक-दिसंविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत्, 'न्यायागताना मिति प्रत्याख्या हारिभ- न्यायः द्विजक्षत्रियविशूदाणां स्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्व प्रसिद्धैव प्रायो लोकहेयो तेन ताहशा न्यायेनागतानां-बाप्तानाम् , नाध्य० द्रीया अनेनान्यायागतानां प्रतिषेधमाह, कल्पनीयानामुद्गमादिदोषपरिवर्जितानामनेमाकल्पनीयानां निषेधमाह, अन्नपानादीनां | श्रावका ताधिक द्रव्याणाम् , आदिग्रहणाद् वखपात्रीपधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिव्यवच्छेदमाह, 'देशकालश्रद्धासत्कार॥८३७॥ क्रमयुक्तं' तत्र नानाव्रीहिकोद्रवकडगोधूमादिनिष्पत्तिभार देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुवजनादिः सत्कारः पाकस्य पेयादिपरिपाच्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं-समन्वितं, दी अनेनापि विपक्षव्यवच्छेदमाह, 'परया' प्रधानया भक्त्येति, अनेन फलप्राप्ती भक्तिकृतमतिशयमाह, आत्मानुग्रहबुद्ध्या मन पुनयंत्यनुग्रहबुद्धति, तथाहि-आत्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्सरगुणसम्पन्ना साधवस्तेभ्यो दानमिति | सूत्राक्षरार्थः । एस्थ सामाचारी-सावगेण पोसधं पारेंतेण णियमा साधूणमदातुंण पारेयवं, अन्नदा पुण अनियमो-दातुं वा पारेति पारितो वा देइति, तम्हा पुर्व साधूणं दातुं पच्छा पारेतवं, कधं ?, जाधे देसकालो ताघे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतु णिमंतेति, भिक्खं गेहधत्ति, साधूण का पडिवत्ती?, ताधे अण्णो पडलं अण्णो मुहर्णतयं IN८३७॥ अन सामाचारी-धावण पोषधं पारयता नियमात् साधुम्योपचान पारपित्तव्यं अन्यथा पुनरनियमः इत्वा वा पारयति पारविश्वा वा ददातीति, तस्मात् पूर्व साधुभ्यो वा पारवितब्य, कथं !, बदा देशकालमादाऽऽत्मनः शारीरय विभूषां कृत्वा साधुप्रतिश्रवं गत्वा निमन्त्रयते मिक्षा गृहीतेति, साधूनां | का प्रतिपत्तिः -तदाऽन्यः पटलं अन्थो मुखानन्तर्क दीप अनुक्रम [८०] -W*六字K 中六六八十三章 JABERatin ? ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16764
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy