SearchBrowseAboutContactDonate
Page Preview
Page 1676
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-११] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२...], (४०) प्रत सूत्रांक [सू.११] दीप अनुक्रम [७९] अथिरचित्तो आहारे ताव सर्व देस वा पत्थेति, विदियदिवसे पारणगस्स वा अप्पणो अट्टाए आढत्तिं कारेइ, करेइ वा इम २ वत्ति कहे धणिय बट्टइ, सरीरसकारे सरीरं बट्टेति, दाढियाउ केसे वा रोमराई वा सिंगाराभिप्पायेण संठवेति, दाहे वा सरीरं सिंचति, एवं सवाणि सरीरविभूसाकरणाणि(ण)परिहरति बंभचेरे, इहलोए परलोए वा भोगे पत्थेति संवाधेति वा, अथवा सद्दफरिसरसरूपगंधे वा अहिलसति, कइया बंभचेरपोसहो पूरिहिइ, चइता मो बंभचेरेणंति, अवाबारे | सावजाणि धावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणुपालेतघोत्ति । उक्तं सातिचारं तृतीयशिक्षापदव्रतं, है अधुना चतुर्धमुच्यते, तत्रेदं सूत्रम् Oअतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं व्वाणं देसकालसद्धासकारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणो० इमे पञ्चतंजहासचित्तनिक्खेवणया सचित्तपिहणया कालइक्कमे परववएसे मच्छरिया य १२॥ (सत्र) इह भोजनार्थ भोजनकालोपस्थाव्यतिथिरुच्यते, तत्रात्मार्थ निष्पादिताहारस्य गृहिनतिनः मुख्यः साधुरेवातिथिस्तस्य स्थिरचित आहारे तावत् सर्व देश धा प्रार्थयते द्वितीयदिवसे वाऽमनः पारणकमा आइति करोति कर वेदमिदं पति कथायामत्य वर्तते, शरीरसाकारे शरीरं वर्तवति इमभुकेशान वा रोमराज वा शाराभिप्रायेण संस्थापयति, निदाये वा शरीर सिथति, एवं सर्वाणि शरीरविभूषाकारणानि न | परिहरति ब्रह्मचर्य पेहली किकान् पारलौकिकान् वा भोगान् प्रार्थयते संबाधयति वा, अथवा शब्दसरसरूपगन्धास्वाभिलष्यति, कदा अह्मचर्यपोपधः पूर|विष्यति खाजिताः को महाचर्येणेति । अव्यापारे सावधान् व्यापारयति कृतमकृतं वा चिम्तयति, एवं पनातिचारशुदोऽनुपालनीयः । AMERatinine Bharorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अथ अतिथिसंविभाग व्रतस्य वर्णनं क्रियते ~1675~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy