Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1659
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [६], मूलं [सू.-७] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) आवश्यक हारिभद्रीया RAKES प्रत सूत्रांक [सू.७] ॥८२८॥ | इमं च अण्णं भोयणतो परिहरति-असणे अणतकार्य अल्लगमूलगादि मंसं च, पाणे मंसरसमज्जादि, खादिमे उदुंबरका- ६प्रत्याख्य उंबरवडपिप्पलपिलखुमादि, सादिमं मधुमादि, अचित्तं च आहारेयचं, जदा किर ण होज अचित्तो तो उस्सग्गेण भत्तं । | नाध्य पच्चक्खातितर्वण तरति ताधे अवधाएण सचित्तं अणंतकायबहुवीयगवज्ज, कम्मतोऽवि अकम्मा ण तरति जीवितुं ताधे| श्रावकत्रद अचंतसावजाणि परिहरिजति । इदमपि चातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह-भोयणतो ताधिक समणोवासएण' भोजनतो यदूतमुक्तं तदाश्रित्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा सचित्ताहारः' सचित्तं चेतना संज्ञानमुपयोगोषधानमिति पर्यायाः,सचित्तश्चासौ आहारश्चेति समासः, सचित्तो वा आहारो हायस्य सचित्तमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं पृथिव्याद्या हारयतीति भावना । तथा सचित्तप्रतिवद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्कफलानि वा । तथा अपक्कौषधभक्षणत्वमिदं प्रतीतं, सचित्तसंमिश्राहार इति वा पाठान्तरं, सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्यादि पुष्पादि| वा संमिश्र, तथा दुष्पकौषधिभक्षणता दुष्पका:-अस्विन्ना इत्यर्थः तभक्षणता, तथा तुच्छीपधिभक्षणता तुच्छा हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, बहिभिरप्यहिकोऽप्यपायः सम्भाव्यते । ऐस्थ इन चान्यत् भोजनतः परिहरति-अशनेऽनन्तकार्य आईकमूलकादि मांसं च, पाने मांसरसमजादि, खाये उदुम्बरकाकोन्दुवरवपिप्पललक्षादि खाये। मध्वादि, अपित्तं चाहतंय, यदा किल न भवेत् अचित्त उत्सर्येण भक्तं प्रत्याख्यातव्यं न शक्नोति तदाऽपवादेन सचिचं अनन्तकायवहुपीजकन, कर्मतोऽप्य|कर्मा न शक्नोति जीवितुं तदात्यन्तसावधानि परिडियन्ते । २ अत्र दीप अनुक्रम [७०] -IX JAINEairatna Mandiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1658~

Loading...

Page Navigation
1 ... 1657 1658 1659 1660 1661 1662 1663 1664 1665 1666 1667 1668 1669 1670 1671 1672 1673 1674 1675 1676 1677 1678 1679 1680 1681 1682 1683 1684 1685 1686 1687 1688 1689 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736