Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1670
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-९] / [गाथा १-३], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) प्रत सूत्रांक [सू.९] ASSACREADS गाथा दुसमयठितीयस्स बंधगा ण पुण संपरागस्स । सेलेसीपडिवण्णा अबंधगा होति विष्णेया ॥३॥" श्रावकस्तु अष्टविधबन्धको वा सप्तविधवन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपत्तिकृतो विशेषः, साधुः पश्च महाब्रतानि प्रतिपद्यते,श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिक प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः २ प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकवतातिक्रमे पञ्चत्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किं च-इतरश्च सर्वशब्दं न प्रयुते, मा भूद्देशविरतेरप्यभाव इति, आह् च-'सामाइयंमि उ कए' 'सपंति भाणिकर्ण' गाहा, सर्वमित्यभिधाय-सर्व सावधं योग परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वा निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुकईत्ति भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः । पर्याप्त प्रसङ्गेन प्रकृतं प्रस्तुमः । इदमपि च शिक्षापदब्रतमतिचाररहितमनुपालनीयमित्यत आह-सामाइयस्स समणों' [गाहा], सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-मनोदुष्प्रणिधानं, प्रणिधान-प्रयोगः दुष्ट प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्पणिधान, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उच-"सामाइयति (तु)कातुं घरचिन्तं जो तु चिंतये सहो । अट्टवसट्टमुवगतो निरत्ययं तस्स सामइयं ॥१॥ हिसमयस्थितिकस्य बन्धका न पुनः सांपरायिकस्य । शैलेषीप्रतिपना अबन्धका भवन्ति विज्ञेया ॥ ३ ॥२ सामायिक (न) कृत्वा गृहचिन्ता (कार्य) यस्तु चिन्तयेचड़ादः । आर्तवशातमुपगतो निरर्थक तस्य सामायिकम् ॥१॥ ||१-३|| दीप अनुक्रम [७३-७७] ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1669~

Loading...

Page Navigation
1 ... 1668 1669 1670 1671 1672 1673 1674 1675 1676 1677 1678 1679 1680 1681 1682 1683 1684 1685 1686 1687 1688 1689 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736