SearchBrowseAboutContactDonate
Page Preview
Page 1670
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-९] / [गाथा १-३], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) प्रत सूत्रांक [सू.९] ASSACREADS गाथा दुसमयठितीयस्स बंधगा ण पुण संपरागस्स । सेलेसीपडिवण्णा अबंधगा होति विष्णेया ॥३॥" श्रावकस्तु अष्टविधबन्धको वा सप्तविधवन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपत्तिकृतो विशेषः, साधुः पश्च महाब्रतानि प्रतिपद्यते,श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिक प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः २ प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकवतातिक्रमे पञ्चत्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किं च-इतरश्च सर्वशब्दं न प्रयुते, मा भूद्देशविरतेरप्यभाव इति, आह् च-'सामाइयंमि उ कए' 'सपंति भाणिकर्ण' गाहा, सर्वमित्यभिधाय-सर्व सावधं योग परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वा निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुकईत्ति भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः । पर्याप्त प्रसङ्गेन प्रकृतं प्रस्तुमः । इदमपि च शिक्षापदब्रतमतिचाररहितमनुपालनीयमित्यत आह-सामाइयस्स समणों' [गाहा], सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-मनोदुष्प्रणिधानं, प्रणिधान-प्रयोगः दुष्ट प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्पणिधान, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उच-"सामाइयति (तु)कातुं घरचिन्तं जो तु चिंतये सहो । अट्टवसट्टमुवगतो निरत्ययं तस्स सामइयं ॥१॥ हिसमयस्थितिकस्य बन्धका न पुनः सांपरायिकस्य । शैलेषीप्रतिपना अबन्धका भवन्ति विज्ञेया ॥ ३ ॥२ सामायिक (न) कृत्वा गृहचिन्ता (कार्य) यस्तु चिन्तयेचड़ादः । आर्तवशातमुपगतो निरर्थक तस्य सामायिकम् ॥१॥ ||१-३|| दीप अनुक्रम [७३-७७] ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1669~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy