SearchBrowseAboutContactDonate
Page Preview
Page 1669
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-९] / [गाथा १-३], नियुक्ति: [१५६१...] भाष्यं [२४३...], प्रत सूत्रांक [सू.९] आवश्यक हारिभद्रीया A-50 नाध्य श्रावकत्रताधिक ॥८३३ ॥ गाथा त्यत्र श्रमण इव चोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागः न तु समुद्र एवेत्यभिप्रायः । तथोपपातो विशेषका | साधुः सर्वार्थसिद्ध उत्पद्यते श्राघकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति, तथा चोक्त-"अविराधित-| सामण्णस्स साधुणो सावगस्स उ जहण्णो । सोधम्मे उववातो भणिओ तेलोकर्दसीहिं ॥१॥” तथा स्थितिभैदिका, साधोरुत्कृष्टा बयखिंशतसागरोपमाणि जघन्या तु पल्योपमपृथक्त्वमिति, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणि जघन्या तु पल्योपममिति । तथा गतिदिका, व्यवहारतः साधुः पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटी नरकं गैती कुणाला| दृष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये च व्याचक्षते-साधुः सुरगती मोक्षे च, श्रावकस्तु चत| सृष्वपि । तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य सवलनापेक्षया चतुखियेककषायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकपायोदयवान् अष्टकषायोदयवांश्च भवति, यदा द्वादशकपायवांस्तदाऽनन्तानुवन्ध-I वर्जा गृह्यन्ते, एते चाविरतस्य विज्ञेया इति, यदा स्वष्टकषायोदयवान् तदाऽनन्तानुवन्धिअप्रत्याख्यानकषायवर्जा इति, | एते च विरताविरतस्य । तथा बन्धश्च भेदकः, साधुर्मूलप्रकृत्यपेक्षया अष्टविधवन्धको वा सप्तविधवन्धको वा षविधबन्धको वा एकविधबन्धको वा, उक्तं च-"सत्तविधबंधगा हुंति पाणिणो आउवजगाणं तु । तह सुहमसंपरागा छबिहबंधा विणिदिडा ॥१॥ मोहाउयवज्जाणं पगडीणं ते उ बंधगा भणिया । उवसंतखीणमोहा केवलिणो एगविधवंधा ॥२॥ ते पुण अविरानामग्यस्य साधोः श्रावकस्थापि अन्यतः साधों पपपातो भणिराबैलोक्यदभिः ॥१॥२ सप्तविधयन्धका भवन्ति प्राणिन वायुजानां तु। तथा सूक्ष्मसंपरायाः पविधयन्धा विनिर्दिष्टाः॥१॥मोहायुर्वजानां प्रकृतीनां ते तु बन्धका भणिताः । उपशान्तक्षीणमोही केवलिन एकविधवम्धकाः॥२॥ ते पुन ||१-३|| 11८३३॥ दीप अनुक्रम [७३-७७] JAMERIOR मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1668~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy