SearchBrowseAboutContactDonate
Page Preview
Page 1671
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.९] + गाथा ||9-3|| दीप अनुक्रम [७३-७७] आवश्यक”- मूलसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) अध्ययनं [६], मूलं [सू. -९] / [ गाथा १-३], निर्युक्ति: [ १५६१...] भाष्यं [ २४३...], द्रीया ||८ ३४ ॥ आवश्यक- ५ वागूदुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावद्यया प्रयोग इति उक्तं च- "कडसामइओ पुषं बुद्धीए पेहितूण भासेजा। हारिभ- | सइ णिरवज्जं वयणं अण्णह सामाइयं ण भवे ॥ २ ॥” कायदुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करच| रणादीनां देहावयवानामनिभृतस्थापनमिति, उक्तं च-"अणिरिक्खियापमजिय थंडिले ठाणमादि सेवेन्तो हिंसाभावेवि ण सो कडसामइओ पमादाओ ॥ १ ॥” सामायिकस्य स्मृत्यकरणं-सामायिकस्य सम्बन्धिनी या स्मरणा स्मृतिः- उपयोगलक्षणा तस्या अकरणम्-अनासेवनमिति, एतदुक्तं भवति-प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिकं कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च-" सरह पमादजुत्तो जो सामइयं कदा तु कातवं । कतमकर्त वा तस्स हु कथंपि विफलं तयं णेयं ॥ १ ॥” सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्तं च- "कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए । अणवडियं सामइयं अणादरातो न तं सुद्धं ॥ १ ॥” उक्तं सातिचारं प्रथमं शिक्षापदत्रतमधुना द्वितीयं प्रतिपादयन्नाह - ● दिसिव्ययगहियस्स दिसापरिमाणस्स पदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स समणो० इमे पश्च०, तंजहा आणवणप्पओगे पेसवणप्पओगे सहाणुवाए रूवाणुवाए बहिया पुग्गलपक्खेवे ॥ १० ॥ ( सूत्र ) Education कृतसामायिकः पूर्वं युधा प्रेक्ष्य भाषेत सदा निरवद्यं वचनमभ्यथा सामायिकं न भवेत् ॥ १ ॥ २ अनिरीक्ष्याप्रसृज्य स्थण्डिलान् स्थानादि सेवमानः हिंसाभावेऽपि न स कृतसामायिकः प्रमादात् ॥ १ ॥ ३ न स्मरति प्रसादयुक्तो यः सामायिकं तु कदा कर्त्तव्यं कृतमकृतं वा वस्थ हु कृतमपि विफलं तत् ज्ञेयं ॥ ७ ॥ ४ कृत्वा ताक्षणमेव पारयति करोति वा यच्छया। अनवस्थितं सामायिकमनादरात् न तत् शुद्धम् ॥ १ ॥ For Parts Only ६प्रत्याख्या नाध्य० ~1670~ श्रावकत्र ताधि० मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः अथ दिशा-व्रतस्य वर्णनं क्रियते ॥ ८३४॥ ebay.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy