SearchBrowseAboutContactDonate
Page Preview
Page 1672
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१०] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...], (४०) प्रत सूत्रांक [सू.१० है। दिगपतं प्रागू व्याख्यातमेव तदूगृहीतस्य दिपरिमाणस्य दीर्घकालस्य यावज्जीवसंवत्सरचतुर्मासादिभेदस्य योज नशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिन-प्रतिदिवसमित्येतच्च प्रहरमुहर्ताद्युपलक्षणं प्रमाणकरण-दिवसादिगमनयोग्यदेशस्थापन प्रतिदिनप्रमाणकरणं देशावकाशिक, दिगवतगृहीतदिकूपरिमाणस्यैकदेश:-अंशः तस्मिन्नवकाशः-गमनादिचेष्टास्थानं देशावकाशस्तेन निवृत्तं देशावकाशिकं, एतचाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसझेपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तविषयसलेपाभावाद भावे वा पृधशिक्षापदभावप्रसङ्गादित्यलं विस्तरेण । एत्थ य सप्पदितं आयरिया पण्णवयंति, जधा सप्पस्स पुर्व से बारसजोयणाणि विसओ आसि, पच्छा बिज्जाधादिएण ओसारेंतेण जोयणे दिहिविसओ से ठवितो, एवं सावओवि दिसिबतागारे बहुयं अवरझियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिईतो-अगतेण एकाए अंगुलीए ठवितं, एवं विभासा । इदमपि शिक्षाब्रतमतिचाररहितमनुपालनीयमित्यत आह-'देसा० देशावकाशिकस्य-प्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-'आनयनप्रयोगः' इह विशिष्टे देशाधि(दि)के भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयमित्यानयनप्रयोगः, बलात् | विनियोज्यः प्रेष्यः तस्य प्रयोगः यथाऽभिगृहीतपरविचारदेशव्यतिकमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतः प्रेष्यप्रयोगः। तथा शब्दानुपातः स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहेऽपि बहिः प्रयोजनो. अनच सर्पदष्टान्तमाचार्या। महापयन्ति, यथा पूर्व तख सर्पस्य द्वादश योजनानि विषय आसीत , पश्चाद्वियावाविनायवारयता योजने तख रष्टिविषयः स्थापितः, एवं श्रावकोऽपि दिग्नताबारे बहपरावान् पश्चात् देशावकाक्षिकेन तदप्यपसारपति । अथवा विषट्टाम्तः-अगदेनैकस्यामगुली स्थापित, एवं विभाषा exeyverter दीप अनुक्रम [७८] %A5% आ niorary om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1671~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy