Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1668
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.-९] / [गाथा १-३], नियुक्ति: [१५६१...] भाष्यं [२४३...], (४०) k प्रत सूत्रांक [सू.९] SSCRORSCORNER गाथा पुष्फतंबोलपावारगमादी वोसिरति। एसा विधी सामाइयस्स। आह-सावद्ययोगपरिवर्जनादिरूपत्वात् सामायिकस्य कृतसा-13 मायिकः श्रावको वस्तुतः साधुरेव, स कस्माद् इत्वरं सर्वसावद्ययोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति?, अनोच्यते, ४ सामान्येन सर्वसावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्,कनकादिषु चाऽऽत्मीयपरिग्रहादहै निवृत्तः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्रसङ्गात् ,साधुश्रावकयोश्च प्रपश्चन भेदाभिधानात्। तथा चाह ग्रन्धकार: सिक्खा दुविधा गाहा, उपचातठिती गती कसाया य । बंधता वेदेन्ता पडिवजाइक्कमे पंच ॥१॥ इह शिक्षाकृतः साधुश्रावकयोमहान विशेषः, सा च शिक्षा द्विधा-आसेवनाशिक्षा ग्रहणशिक्षा च, आसेवना-प्रत्युपे-18 क्षणादिक्रियारूपा, शिक्षा-अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारी सदा पालयति साधुः, श्रावकस्तु न तत्कालमपि सम्पूर्णामपरिज्ञानादसम्भवाच, ग्रहणशिक्षा पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टी| 18|प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टी प्रवचनमातर उत्कृष्टतस्तु पडूजीवनिकायां यावदुभयतोऽर्थतस्तु पिण्डैपणां यावत् , नतु तामपि सूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच विशेषः, तथा चोक्तम्-"सामाइयंमि तु कते समणो इव सावओ हवइ जम्हा । एतेण कारणेणं बहुसो सामाइयं कुज्जा॥१॥” इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते-सामायिके प्रागनिरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिकएव कृते न शेषकालं श्रमण इव-साधुरिय श्रावको भवति यस्मात् , एतेन कारणेन बहुशः-अनेकशः सामायिक कुर्यादि १ पुष्पताम्बूलपावारकादि व्युत्सृजति, एष विधिः सामायिकस्य । ||१-३|| SAMROKAR दीप अनुक्रम [७३-७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: । ~1667~

Loading...

Page Navigation
1 ... 1666 1667 1668 1669 1670 1671 1672 1673 1674 1675 1676 1677 1678 1679 1680 1681 1682 1683 1684 1685 1686 1687 1688 1689 1690 1691 1692 1693 1694 1695 1696 1697 1698 1699 1700 1701 1702 1703 1704 1705 1706 1707 1708 1709 1710 1711 1712 1713 1714 1715 1716 1717 1718 1719 1720 1721 1722 1723 1724 1725 1726 1727 1728 1729 1730 1731 1732 1733 1734 1735 1736