Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
Catalog link: https://jainqq.org/explore/020470/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचंद्राचार्य पावली-नंबर, कविश्रीमण्डनमन्त्रिविरचित - मण्डन ग्रन्थ संग्रह - (2) (काव्यमण्डन-शृङ्गारमण्डनौ ) श्रीमत्पन्यासश्रीनीतिविजयसमुपदिष्ट-चाणस्मा वास्तव्य 'शाह-व्हालचन्द कचराचन्द ' इत्येतस्य द्रव्यसहाय्येन पट्टनस्य श्री हेमचन्द्राचार्य सभायाः सेक्रेटरी शाह लहेरचन्द भोगीलाल ' इत्यनेन प्रत 300, वीर संवत् 2446. प्रकाशितः श्रावक पण्डितप्रभुदास-वीरचन्द्राभ्यां च संशोधितः 10 पाटण ता. 8-1204 मूल्यम् 0-7-0. प्रथमावृत्तिः For Private and Personal Use Only संवत् 197 पुस्तकमेतत् "हिमकुमार जैन " मुद्रालये संघवि-चन्दुलाल त्रिभुवनदास" इत्यनेन प्रकाशकाय मुद्रितम् पट्टन - (gujarAta) sAlanIvATa ke Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org P arhamra zrI hemacandrAcAyegranthAvalI naM0 Acharya Shri Kailassagarsuri Gyanmandir मण्डनग्रन्धाङ्कः श्रीकाव्यमण्डनम्. 1 श्रीमद्राम स्तुमस्तत्रिभुवनमहितं यत्सदालिप्रजुष्टं ध्यातं योगीन्द्रवृन्दैः स्वभवविहतये विघ्नविध्वंसकारि । नित्यं द्वैतरागं विघटित हलध्वान्तमालं नतानां भक्तानां भूरिसम्पत्सर सितुहसमुद्भासते बालहेलिम् ॥ 1 ॥ नवपदपद्मध्यायिनस्ते यतीन्द्रा न दधति विषयेषु स्वर्गभेओग्येष्वपीच्छाम् । नतिमदमितसपस्कन्दलीकृष्णमेघः स जयति सुरसेव्यो वीतरागः परेशः ॥2॥ पितामहः पाण्डवकौरवाणां धनुर्द्धरो दुर्द्धरबाहुवीर्यः । शशास भीष्मो नमितक्षितीशां सर्वसहां साधुषु सोमरूपः ॥ 3 ॥ मूर्तिर्महेशस्य महीमहीन मूर्ध्वस्थितां विद्विषतां नृपाणाम् । कीलालपूरैरभिषिच्य धन्त्री शिरः सरोजैः समपूपुजद्यः ॥ 4 ॥ असयोः शौर्यनिदाघकाले यस्य प्रवृद्धे रिपुवाहिनीनाम् । शतानि शोषं निदधुर्जलानि तद्योपितामश्रुझरे बभ्रुवुः ॥ 5 ॥ धनुष्मतामाजिमुखेऽग्र गत्वानिजेच्छया मृत्युवशंवदत्वात् । जितेन्द्रियत्वाच जिगाय योऽपि रामं यमं काममवार्यवीर्यम् ॥ नासत्ययुक्ता सुमनस्सुराजगन्धर्व विद्याधरराजहंसा । उच्चामरालिः सुरराजरम्या सभा मुधर्मेव च यस्य दीसा ॥7॥ For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . .- - - - श्रीकाव्यमण्डनम्. पितामहीमन्वकरोद्विशुद्धा कीर्तिर्यदीया त्रिजगन्ति मान्ती । विद्रावयन्ती दुरितानि पुंसां निळपयन्ती जनतां प्रतप्ताम् । / विद्याम्बुधीनां किल पारदृश्वा मध्येमनःपङ्कजमच्युतं तम् । जितेन्द्रियत्वं च दधत्सुधर्मा राजपिरासीध उदारकीर्तिः ॥ 9 ॥ परिस्फुरदुर्द्धरमण्डलाप्रकरं परास्तोद्धतराजलोकम् । ध्वस्तान्धकारावरणं विराजत्सच्चक्रपयाकरहर्षहेतुम् ॥ 10 ॥ सदण्डमुचण्डतरप्रतापविध्वंसितारोत्करमुष्णदीप्तिम् । यथा यपूर्वीपतयः प्रणेमुः किरीटरत्नयुतिरञ्जिताघ्रिम् ॥ 11 ॥ एके छुपायु विलक्षमन्येऽधिकं च लक्षादपि मार्गणानाम् । गणा धनुर्धारयतोऽतिदानशौण्डस्य यस्याहवदुस्सहस्य ॥ 11 ॥ उद्दामकारमहे रणाढ्यैः समुद्धतैः खड्गिभिराश्रितश्च । अत्यर्थमुत्तालतमालमालायुतैश्वकासत्तिलकाभिरामः ॥ 13 ॥ इक्ष्वाकुवंशप्रकरैः प्रवृद्धैः पुनागपूगैरभितोऽप्यशोकैः । सद्गरिकद्युत्कटकप्रकाण्डैः परिस्फुरनर्मदगोपगर्3हः ॥ 14 ॥ अगण्यगन्धर्ववरैः सरामैर्महागमस्तोमरसद्विजन्द्रैः । कान्तारमालालसितान्तरैश्च यो विन्ध्यभूमीध्र इव व्यराजत् ॥ . .. 15 ॥ कुलकम् ॥ हिमतवो वा बहुधान्यसम्पत्सम्पादका वा शरदागमाथ । प्रभूतपमाभ्युदया यथैव तपर्तवस्तीव्रतरप्रतापाः ॥ 16 ॥ मधोरिवामी सुमनस्सु घस्राः प्रोद्दाममामोदभरं दधानाः । स्फुरच्छरासारभरं किरन्तस्ते प्रावृषेण्या अपि वासग वा ॥ हेमन्तकाला अपि वारिनारीस्तनान्तरेणुद्धतमुष्णिमानम् । वन्वन्त उरुचिरोरुरोप सचित्रचापद्युतयोऽभिरामाः (1) ॥ 18 दुर्योधनायाः कुरवः कुमाराः कुमारकल्पाः स्मररूपरूपाः । पाण्डोस्तनजाच युधिष्ठिराचा निरन्तर यं त उपासते sma । / 19 / / antakulakam // For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (3) उद्दाभबाहुद्रविणो द्विजन्मा द्रोणो गुरुः पाण्डवकौरवाणाम् । धन्वी मृधोद्भूतकृपः कृपोऽपि स द्रोणमूनाभुजशौर्यशाली ॥ स कर्ण आकर्णविकृष्टधन्या सुवर्णविश्राणनलब्धवर्णः । महाहवेऽखण्डितमार्गणोधैरुपास्यमा स्तपनरतापः ॥ 21 दुर्योधनो मानधनः स चापि चापिपबोनगुणैरनहः । दुःशासनोत्युद्धतबाहुदर्पदुःशास्यशौर्योऽथ नृपः सुधर्मा । / 22 / / धर्मात्मजोऽधिक्षितिलब्धीसि मोतिभीमाहवदुःसहोजाः । पार्थो नृपार्थोद्धरणो रणोग्रगाण्डीवजीवाध्यनिडम्बरेण ॥ 23 ॥ सान्द्रीभवद्वाष्पजलौघसार्दीकृतारिनारीजनतीब्रवीयर्यो । माद्रीसुतौ तावतिमात्रकान्तौ परःशवास्तेऽपि परे नरेन्द्राः ॥ यस्यासते स्म स्फुरितोरुतारहारप्रभाभासुरविग्रहाश्च । ग्रहा इवानुग्रहनिग्रहाभ्यां मित्रेऽप्यमित्रेऽपि च लक्ष्यमाणाः ॥ सुचारुचामीकरकुण्डलामाः सदंशुकालीः शुककिंशुकानाम् । कोशेयमप्यंशुकमादधानमुल्लासयन्तोऽसतटस्थमुच्चैः 26 ॥ किरीटकेयूरमयूररोचिरनकरत्नयुतिभासिताभ्राः । मिलत्सिताभ्रान्मलयोद्भवानां रसान्स्तनावध्यलिकं दधानाः ॥ सारङ्गनाभिद्रवमुद्रवद्भिरिफेसङ्घःप्रसभावलीढम् । अक्षौभ्यसौरभ्यमृतुपमूनस्रनां समुहं च शिरोरुहेषु । / 28 / / महाब्धयो वा स्फुरितोनिकान्ता घनाघना वा परितः स्फुरन्तः । सत्स्वर्णसातिप्रथिता समायां छ.यादलत्तापचया द्रुमा वा ॥ विचित्रसच्चीनपिनद्धभास्वत्कटीतटाः shriimduraakpaattaaH| वेतण्डशुण्डालटभप्रवेष्टाः सोष्णीषशीर्षाः कानीयवेषाः ॥ 30 ॥ घनाघनवानगभीरधारगिरः प्रगल्भा इव सिंहसावः । मदोद्धतानेकपराजिदृष्टदुर्वारवीयों कुरुपाण्डुपुत्राः ॥ 31 / / गुरोरशिक्षन्त कुमारकास्ते कोदण्डवियां निरवद्ययाम् । अधिज्यधन्वोक्षुरपाणयोऽमी निषङ्गसङ्गाशुगशोभिपृष्ठाः ॥ 32 ॥ For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) श्रीकाव्यमण्डनम्. ते धार्तराष्ट्रानजयन्विशेषैस्तैस्तैर्गुणानां गुरुसन्निधाने । अवर्द्धयन्मत्सरमप्यमीषां मनस्यनल्पं च युधिष्ठिरायाः ॥ 33 ॥ अहमहमिकयाऽमी रेमिरे राजपुत्रा अहरहरहरीशप्रस्फुरत्तेजसस्ते । प्रमदमविभृतान्तैः सद्गुणैस्तजनन्यावतुलमहिमभिर्वा देवदैत्यैस्त दम्ब ॥34 ॥ श्रीमद्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतः श्रीमद्वाहडनन्दनस्य दधतः श्रीमण्डनाख्यां कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथु काव्यमण्डन इते सर्गोऽयमाद्योऽभवत् । / (2) अथ घनाघनमत्तमतङ्गजो निमिषरोचिदश्चितकतनः । रुचिरशक्रशरासननिष्पतच्छरचयं रचयन्भुवि संभवत् । / 1 ॥ बहलगर्जितकुञ्जलदागमः प्रमदवच्छि.खबन्दिभिरीडितः । अतनुभूतिरिवोद्धतभूपतिः सनतपंनतपंतमहनरिम् । / 2 / / सकलैन्द्रियवर्ग इवात्मना विकलतां वहते भृशमु.ज्झतः । ऋतुगणः समयेतिमुदोन्नदद्दवनदोवनदोमुहुरध्वनत् ॥ 3 ॥ रुचिरचामरचारुबलाक उच्छतशिलिन्ध्रसितातपवारणः । प्रकटयन्सुतरामृतुराजतां प्रमुदिरो मुदिरोदय a.vabhau ॥ 4 ॥ स्मरनृपस्य नवाम्बुदमालया निशि धृतास्तरला इव दीपिकाः । रुचिमधुः शुचिकेतकमप्यभाच्छितत ततमजुलभलिवत् । / 5 / / घ्न्व्नीन्व्नीप्त्रूल्ल्स्त्कुसुम्सौर्भ्भृद्व्न्मारुत्ः॥ शिशिरशीकरभारभरं किरनपथिकान्पथिकान्सप्रकम्पयत् । / 6 / / कुकवयो मुखरा इव दर्दुराः smrttnsmupaattjddaashyaaH| क्षणमभुस्तडितो वियतीव ताः क्षतनये तनये च कुरोः श्रियः । उदभवन्मदनः सह कन्दलैः प्रमदवन्मदबद्धवधूहृदि । जलधरध्वनितं वियुतास्ततं समधुनान्मधुनावगयोषितः ॥ 8 ॥ For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (5) समधुपामधुपातिरजोता न्व्ल्ताव्ल्ताम्रुताधुता। सुविटपा विटपानरतापणे वरमणी रमणीव वने वभौ ॥ 9 ॥ मघवगोपगणैर्विदधे धरा प्रचुररागभरा सह कान्तया । शिखिकुलं भवितत्य कलापकं व्यतनुताऽतनुताण्डवमुन्मदम् ॥ बहलशाखिकुलं बलवदवानल विपद्दलितं समशिश्वसत् । यदधिभूमितपर्तिमपाछिदनिजवनैर्जवनैः पवनैधितेः ॥ 11 ॥ सकलचातकयाचकमण्डलीतशमयंशमयञ्जलवृष्टिभिः । यदकरोत्सुहृदं शिखिमण्डलं धृतमुदं तमुदश्चितताण्डवम् ॥ 12 ॥ सकलसस्यकुलान्युदलासयज्जनपदं न पदं न मुदां दधत् । त्रिभुवनोपकृतिः स कृती ततः स्मरसितं रसितं विदधे घनः । / अन्तकुलकम् । / ऋतुरभूद्घनष्टिमयस्तदा सुखकरः कुरुपाण्डुतनूभुवाम् । विदधर्ता दधतां सशरं धनुः समृगया मृगयानसमुद्धताः ॥ 14 ॥ प्रविविशे विविशेषकुलाऽकुला विसभरैः समरैश्च वनस्थली । नृपसुतैः पशुतैःण्यभयंकरी घनलतानलतालतता ततः । / 15 / / सहरिणा हरिणाश्रितगहरा वनवराहवराहवकृद्भटा । शशवरैः शवरैश्च धनुर्द्धरैर्धनगजैगजैश्च विराजिता ॥ 16 ॥ युग्मम् ॥ कल लोद्धरधीरधनुर्धरैर्विशिखविद्धवराहपथानुगैः । सरभसक्षुभितोग्रमृगद्रवद्वरवयोरवयोग्यभवद्दवः ॥ 17 ॥ तृणचरेषु वसत्सु बनान्तरे मृगगणेष्विव सत्सु दधत्स्वलम् । प्रविगतस्पृहतामतिघातकाः पिशुनकाः शुनकाः स्म भषन्ति च ॥ द्रुतमजिग्रहदात्मकुलोद्भवान्मृगगणो हरिणान्मृगघातिनः । खल इव स्वजनानहितान्सतोजनिरये निरये पतनेच्छया ॥ 19 ॥ मधुरवागिव सज्जनमण्डलं खलजनः सरलं म्लिनान्त्र्ः। मृगमहन्मृगयुर्मूदुवंशजस्वनरसे नरसेवित आदृतम् ॥ 20 ॥ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 6 ) श्रीशृङ्गारयमण्डनम्. क्षुभितदुस्सहसिंहप भवध्वनितभीलुक भिलवधूचयम् । चकित सैरिभपातविनिर्दलच्छरवणं रवणं पतताङ्गणेः ॥ 21 ॥ दरभरद्रुतानिष्पतच्छशब्दकक्षेतरक्ष किरोत्करम् ( ? ) प्रचुरशाकुनिकोत्कटकटिकैः कवलितांवलिताभ्रगत्सव्यकम् ॥ प्रतिथवत्पृथुपार्थधनुष्पतच्छितशिल । मुख भिन्नमृगादनम् । सरवकौरवकार्मुकपत्रिभिः प्रपततां पततां निवहैश्वितम् ॥23॥ शशकुलं द्रवतां जविनां शुनां विवरमाशुविशत्विदधद्वपुः । प्रहसमास्यमधाज्जनताव्र जैस्ततरुषा तरुखातनिपातिनाम् ॥24॥ कुपितपार्थवृकोदर निध्वनद्धनुरुदारविदारणमार्गणैः । हतगवाशनसत्त्वमभूद्वनं नवधवं वधबन्धनवन्मृगम् ॥25॥ अन्यकुलकम् ॥ कुसुमजालकजालकवल्लता मधुपतन्मधुपध्वनिमालिनीः । कुटजवत्कुटजार्जुनेकेतकी स्फुटकदम्बकदम्बकसौरभाः ॥26॥ वनपयोऽनपयोषितिपुंसिशं प्रवलयन्वलयंश्च वनावलीः । बहलयन्हल यन्त्रचिकृष्टभूविवरतोवरतोषधर द्विपम् ॥27॥ सततगं ततगन्धमदभ्रमुज्ज गदयंगदयंतमिहाध्वगान् । सुरततां तततांतर निवृतीर्मदबलादवलाः परिलालयन् ॥28॥ अथ कुरुप्रभवानपि पाण्डवान्हरिदधीश्वरशस्यपराक्रमान् । वनविहारजघर्म जल कुलान्मपवनः पवनः स्म निषेवते ॥29॥ हृप्यद्रोण शिखण्डिशल्पशकुर्निमोत्कृष्टनाशे कुरू क्षेत्रे वा विपिने महानगरभृद्भीष्मान्तराले ततः । प्रेङ्खत्पत्ररथान्विखण्ड्य विशिखैः खङ्गित्रजांश्रोद्धतानामुर्व हस्तिनापुरममी ते पाण्डवाः कौरवाः ॥30॥ श्रीमदन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः । श्रीमद्वाहडनन्दनस्य दधतः श्रीमण्डनाख्यां कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सगुणे For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीहेमचन्द्राचार्यग्रन्थावली, (7) माधुर्य पृथकान्यपण्डन इते सर्गो द्वितीयोऽभवत् । / पद्मोदयं निदधती भुवनेष्वयोचे. रातन्वती विमलतां च जहाशयेपि । निष्पङ्कतां विदधती भुवि धर्ममूनो ईत्तिर्यथा सुकृतिनः शरदाविरासीत् ॥ 1 ॥ उच्चैस्तपत्तपनतापनितान्ततान्त लोका कचिजलदडम्बरदृष्टिरम्या । मन्दारविन्द करन्दसुगन्धिवायु योसोनिदाघसमयस्य बभार लक्ष्मीम् ॥ 2 ॥ पात्याक्षुर्न रजस्वलालमखिलाः स्वच्छोदकाः सिन्धवः मोदाममददं दधुः कलगिरः काष्टास इंसालयः । चवोऽविभरुः प्रसादमभितो वक्रेष्वमूः साम्बरा भ्राजे सुविकाशकाशकुसुमैर्भूमण्डली मण्डिता ॥3॥ भावापेषु सरोजसौरभभरभ्रान्तालयः शालयः -पाको देकफलौघमारनमिता वनाजिरे bhuurishH। मन्दं मन्दममी समीरनिवहा वान्ति स्म सप्तच्छदो निद्रको कनदारविन्दकुमुदामोदच्छदामेदुराः ॥ 4 ॥ उययौवनयौवतोद्धतयुवमारभ्यमाणोलस न.नाबन्धनिबन्धवनिधुवनमोहमवेदच्छिदः । पामिन्यां शुशुभेतरां शशधरः कर्पूरगौरयुतिः श्रीकण्ठेक्षणवद्विदग्धमदनपोद्घोषधन्वन्तरिः ॥ 5 ॥ उन्मीलन्तवकन्दलीदलललत्कं विन्दुणालच्छला विवाणा गरुडाश्मशोभितमहामुक्तावलीभूषणम् । संरेजे मृदृश ड्वला च वसुधा यस्यां प्रणेन्दुर्मदापरमोत्य,तेतटाः पराननैको विद्रावयन्तो माः ॥ 6 ॥ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) श्रीकाक्यमण्डनम् कादम्बिनी सुअलिनाऽप्यधिताऽमलत्वं विकचक्रवालमचकाद्विरजस्कमेव । लघोलसद्गुगगणां शरदं प्रशस्यां सत्सङ्गतिर्हि विदधाति शुभं न केषाम् ॥ 7 ॥ स.नन्दं प्रमदाजनैर्नवनवं वासोवसानलस त्पाण्यम्भोरुहहैमपात्रनिहितोद्दीप्रमदीपालिभिः । बन्यूनिर्भरशोभमानभवन नीराजवद्भिर्मुहु दीपालीमह आजगाम स शरयानन्दसन्दोहदः ॥ 8 ॥ उच्चैः प्रासादभित्तो वहलविनिहिता दीपमाला ज्वलन्ती विस्तवान्तजालः निशि दय तथरामडली पत्तनानि । यत्र,यान्ति प्रदीनौषधिविधुतल स्काइल सलक्ष्मी काव्यग्राङ्गनाली मधुभयनयमितागारभाजि । / 9 / / रनालङ्कारदिव्याम्बररुचिरजानून्मङ्गलस्नान मुद्धा भास्वद्भूषाभिरामस्वजनपरिकृतान्हेमसिंहासनस्थान. / नम्रानीराजयन्ति प्रमुदितनृपतीन्दीपमालामहेऽस्मि सत्तात्रथैः प्रदीपश्चरणरणझगनूपुरा बन्धुवध्वः ॥ 10 ॥ सुस्न.ता घनर्मराणि वसते वासांसि वामभ्रवः कुष्यन्त्युत्तनहेमभूषणपटानाप्त्या पियेभ्यः पियाः । लक्ष्मीशः ददते स्वकान्यवव वर्माय यस्मिन्मुदा वस्त्राण्युत्तमभूषणानि बहुशो निराजनाः कुर्वते ॥1shaa हेमन्तक.लो बहुधान्यऋद्धिर्जज्ञे ततः पञ्चशरमवृद्धिः । यस्मानियेष प्रसंभं प्रविष्ट उष्मों वधूनां स्तनमण्डलानि ॥ 12 ॥ निहारभारमरनिर्भरकम्मकायाः कान्ताः कठोरतरपीनपयोधराव्याः । उद्गाढरागसुभगं परिरेभिरे स्वा आणेश्वरांस्ततनिशामु निशान्वमध्ये ॥ 13 ॥ For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहमचन्द्राचार्यग्रन्थावली. पत्र क्षेत्रमुरक्षणक्षणमभूत्तुभारुह्य त सत्कौतुहलवत्कृषीवलकुल के.लाहलव्याकुलम् । उद्धाम्यद्भुजभिण्डिमालविगलच्चण्डोपलवस्फुट त्सूत्रमान्तपरित्रसत्वगगणव्यग्राग्रहस्तद्वयम् ॥ 14 ॥ स्मारं स्मारं प्रेयसीनां दृढोष्मप्रौढोरोजद्वन्द्रगाढीपगृढम् । प्राणानीहायामिनीमनीहा नीहाराव्येहावगइनीयते तम् । / 15 / / मदनझिमदीदिपदुच्चकइभिमरुद्रियुताः स कम्पयत् । न च तथा जठराग्निमजिज्वल न च तथ.ह्यवम् सवेपयत् ॥ 16 ॥ अथ समन्मथमन्थरमुन्दरी रसंपरायणकामुकवल्लभः । दिऋतुः समभूद्धिममारुतरधिककम्पितपान्यवधजनः ॥ 17 ॥ हदे पाप्पश्वासीत्पथिकवनितानां नयनयो निश.'भूद्रविष्ठः सह विरहिणीश्वासनिवहैः । दधुर्वस्वं वध्वस्तनु धनरागं च दक्षित हिमः स्म श्यामायास्तुदति रतिदृष्टौष्ट मनिलः ॥ 18 ॥ वातत्रातविबूतचूतविसरस्फारस्फुरन्नञ्जरी निर्यपिङ्गपरागमुर्मुरंदवैर्दग्धांध्वनीनवजः । आसीत्कोकिलकोमल वनिर्मिलन लिमालोचर__ उमङ्कारविधुरीभवद्विरहिणीचित्तो वस तस्ततः ॥ 19 ॥ - लता पुष्पवती जाता मधीः सजावरिख । - लसत्पल्लववस्त्रेण लजितात्मानम गोत् ॥ 20 ॥ अली श्रुतिधारिणीव विदधे गुंजारव सुश्रय व्यातेनेऽपि च पञ्च स्वरमसौ पुस्कोकिलः कोमलम् । "पुष्पोघस्तवकेस्तनी नवलता सत्पल्लवोल्लासव । त्पाणित्यति नर्तकीव ललित वातावधूता स्म च । / 21 / / उन्मीलन्मलयानिलैः सरजसः पुष्पोत्करः शाखिना व्योंकीर्णः परितो धरामुइवहद्गादानुरागं स्फुटम् . . . For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) श्रीकाव्यमण्डनमः सन्नाव बनस्थली मुविकसत्सर्किशुनना सान्द्रामोदघनाभ्युपेयुर्षि मधौ पत्त्यानां प्रिये ॥ 2 ॥ मुजातिमासाद्य लसगुणान्यामपिं द्विरेफो विजही क्षणेन । पभ्राम लोलश्चलतान्तराणि कुतो विवेको मधुपे हि दृष्टः ॥ 23 ॥ सदोलम्बकुल कुलः सबकुले,'bhU_जुलो मञ्जुलः पुष्पौधै स्तिलकः सकोरकयुतो माकन्द a.nAyaka । आमोदास्पदभाकरन्दभरदोघन्मजरीपिजी भूताभ्रोऽवगदारदारणकृदासीकोविदारतः ॥ 24 ॥ अज्ञे गन्धफलीगुणेन विफलीभूतान्यपुरगावठी सौरभ्यंग शिरोधृता युतीभिः कासावतां बिभ्रती । अन्याश्वाप्यमिता लताः कुकुशिताः संभ्पलु पद : दाल तरलीकृताः शुन्नुभिरे लिया नात्यायाः 25. कौसुम्भवासः स्तन एडलेभ्यः स्खलदधानः पवन वनम् । जगन्ति जेतुं चलतः स्वरस्य महापताकागिन पार्थिव्ः॥26॥ स्ल्ल्नृत्य्द्भुज्व्ल्लिवेल्ल्त्म्क्वान्न्व्त्क्न्ग्क्न्न्र्त्न्भास्ः। तडिल्लताविभ्रामाभजन्त्यो विडम्बयन्यो स्र्सोऽब्र्स्थाः॥ संशितनाणा इव मन्जुदोला दोलच्छल त्तत्पुरतं प्रशस्तम् । उच्चैरुदत्तनुचीनचेलविलासवत्सज्जयनस्थल स्थाः ॥ 28 ॥ व चालयन्त्यो मणिभेखलाश्च परिकणकामधनुर्गुण.भाः । पदस्खलपुरशब्ददम्भात्तमाहयन्त्यो मदनं सुदूरात् ॥ 29 ॥ हिन्दोलमत्रुटितोरहारान्मुक्ताः पतन्तीः प्रचकासयन्त्यः । अधिक्षपं चारुविल सभाजस्तारा इस मेक्षितुमागतास्त: ॥ 30 ॥ परिस्फुरचोलचलाश्वलन्तः kishcitmkHshstnkumbhbhaasH| श्यामालकोषस्खलितालिमालमाल्यावकीर्णाङ्गणभूमयश्च ॥ 31 ॥ सतारगीतालपितममुखत्सरागचित्ताः कमनीयरूपाः । मान्दोलयन्त्यो युवलोकचेतास्यरुह्य दोलामवला विलेसुः॥32॥ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्रीहेमचन्द्राचार्यग्रन्थावली. (11) दन्भूभृद्धशास्वजनितहुताशोद्धततम- ....... प्रतापैः श.खाधिजनिवहविभ्रंशपदुभिः । महावाहिन्योपाजगदपि तपशोषयति य स्ततो भीष्मों ग्रीष्मः स उदयमयादृष्टनृपवत् ॥ 33 ॥ विरहविधुरावस्था दधे प्रियान्वितकामिनी वहरहरहो yenoshiirkssrjlshiikraiH| अधिकुचयुगं मुक्ताहारैरदभ्रसिताभ्रव मलयजरसरशासङ्गै शोष्मविभेदिभिः ॥ 34 ॥ नारावली मौक्तिकज लरच्या पूर्णेन्दुवकालसिताम्बरान्ता । जाता जनानां तनुतापन, रामा त्रियामा च sursh.त्लान्ग्गी॥ श्री धूल्याधा कुभ उदभवन्दावदग्धा बनाना वास्था सोल से शुधरणिग्नलवन्मुर्मुरीभूतपांसुः । मन्त्रः पर्णः बायकथितत्तनुजला दतिवी विवस्था पान्याः शायमानो विगुदयमसतां जातविश्वोपतापम् । / वातावातविक विविटपिस्कन्धौघसट्टन प्रोद्गाटन लिङ्गपटलीनश्यनगौकश्चयम् । कील लकदल कृतार्यककुलोन्मीलत्कृपाकोमला तभ्रान्तसगर्भमन्थरमृगायूथं तपेऽभूदनम् ॥ 37 ॥ कुलोद्भवत्वं न सुशीलतायाः प्रायेण हेतुर्जगतीतलेऽस्मिन् । दग्धा तपत्त हि वनाएलीयं स्ववंशजातेन हुताशनेन ॥ 38 ॥ प्रियं पयोऽभूत्सदुशीरशीतलं तृपः प्रशान्त्यै स्फुटपाटल,लकाः । सुचन्दनालेयजुषो मृगीदृशो वनानि सेव्यान्यभवंस्तपागमे ॥ 39 ॥ सर्वर्चवस्ते सुखदा बभूवुः साम्राज्यमाजां कुरुपाण्डवानाम् । भूयिष्ठभोगानुभः महर्महामहानां च परम्पराभिः ॥ 40 ॥ श्रीमद्न्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशेजने . आमवाइडनन्दनस्य दपतः भीमण्डनाख्या ko। For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (12) श्रीकाव्यमण्डनम्. काव्ये कौरवपाण्डवोदयकथारम्ये कृतो सगुणे म.धुर्य पृथुकाव्यमण्डन इने मर्गस्तृतीयोऽभवत्तं ॥ 4 ॥ अथ पद्धोद्धतशौर्यभासां महाभुजानामनुभावभाजाम् । / धर्मेऽनुरागं दधतांशुवेऽलं श्रीकैटभारो पर.. च भक्तिम् ॥ 1 ॥ धनुर्वराणां धुरि तिष्ठतां च भूमण्डलभ्रामियशोऽध्वगानाम् । स .श्रयाणामनृतोज्झितानां स्मेराननानामभिभाषणेषु ॥ 2 ॥ . . अपारविद्याधुधिपारगाणां प्रजानुरागैकभुवां स्मरणाम् । रूपेण निधं भजतां नयं च कत्यद्रुमाणामिव दानशौण्ड्यात् । / स.न.ज्यलया अपि भाजनानां बलीयसां केष्ठदय श्रयाणाम् । दुरवीरोद्धरसारान्तसञ्च,रपञ्चाननविक्रमाणाम् ॥ 4 ॥ दिगीश्वराणामिव पाण्डवानां गुगाननान्गणशभिरामान । न से हरे मत्स.रणति मात्र ते धार्तराष्ट्रा महतां खलः वः । / 5 / / कुलकम् ॥ ते पाण्डवानां निधनाय धाम लक्षामयं छह कृतोऽतिपापाः। अचीकरन्शिपकृतां समुहैरभ्रं लिई चारु मुयोधनायाः ॥ 6 ॥ पडम्बयदखण्डं यद्वालमार्तण्डमण्डलम् । छायालङ्कृतमुयोरोलोहिताश्वसमप्रभैः । / 7 / / राज्याभिलाषा विषयेषु लुब्धा दुबुद्धयः क्रुरतर न्तररास्ते । संभूय संत्र्य च सा एवं मुयोधनाया धृतराष्ट्र पुत्र : 8 ॥ शिश्रयस्तरणं च तेभ्यः समाश्रयायामितमानपूर्वम् । कुन्तिमुतेभ्यः सरलन्तिरेभ्यस्तेऽशिश्रियस्तगृह कदापि ॥ 9 ॥ युग्नम' लक्ष सीधस्य मध्ये निशि समुदभवज्जाज्वलज्ज्वालजाल भ्राश्यत्पारांपत प्रवजयम्पटलः morlgmmaal। For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (13) शुद्धान्तभ्रान्तकान्ताग्रहणरभसवत्सौषिदल्लमपातः प्रोद्न्छ द्विस्फुलिङ्गः सपदि हुतवहः कल्पकालाग्निरौद्रः । / लाक्षासंमिश्रसर्जद्रवशवलदारजस्तम्भहन्दे प्रासादे भूरिरत्नोचयचमरमहासौभहेमौषपूर्ण । विभ्रश्यद्वाजिराजीसमदगजघटाचारुचेटीसहस्र वद्विष्णूभृतधूमान्धतमसपिहितद्वारि दन्दह्यमाने ॥ 11 / / संरुद्धाः पाण्डवास्ते प्रबल हुनभुना प्रौढचम्यावलीढाः, साढे संभ्रान्तमात्रा हृदयसमुदयद्भरिकारुण्यपूर्णम् । ग्राहग्रस्तद्विपेन्द्रप्रचुरदरहरं सर्वगं नित्यमीशं संसारोदामदावानलरसनरसं सस्वरुः कृष्णमेघम् । / 12 / / युग्मम् । / नारायणस्य चरणस्मरणप्रभावात् संनिर्गता वमुपतीविवराध्वनाशु । ते पाण्डवा परमधर्मधुरीणरूपाः कुन्त्याऽम्बया सह भिया पृथुक प्रमूर्त्या ॥ 13 ॥ न शुलुमे नगरं धनशोकवत्यतिलपजनमण्डलसङ्कलम् । / वपुरिन्द्रितर्गसमुझि निरहितं विबुधोपमपाण्डवैः ॥ 14 ॥ वृथा पृयायास्तनया नयाढ्यः दग्धा विदग्धा जतुमन्दिरस्थाः । विद्वेषद्भिः कुरुराजपुत्रैः पापभिर्धभूतो हहावी ॥ 15 ॥ दीनानुकम्पां च करिष्यते कः को मानवियत्यपि मानयोग्यान । पतिष्यते सम्पति कःप्रजःसु भृश नुरागास्त्विह बन्धुवच ॥ 16 ॥ चर्मामाकः खलु पालयिष्यत्यलं च षष्ठांशहरः सुधर्मा । तच्यसां साम्प्रतिमार्यत्तानजातशत्रुप्रभृतीनरेन्द्रान् ॥ 17 ॥ धनुर्द्धरान्दुर्द्धरबाहुवीर्याव्रणाङ्गणे निर्जितवीरवर्यान् । महामहाआननवान्विनेति वाप्पाकुलाः पौरजना विलेपुः॥18॥ kulakam । / For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (14) shriikaavymnnddnm| प्रत्येकमकं परिधानमेव सविनतोऽथाप्यनुमानहोऽघान् । अम्बान्विता दुस्सहदुःखभागोविभ्रष्ट्रराज्या बरदेवसिंहाः ॥ 19 ॥ अत्युष्णनिश्वास परम्परास्याः शोच्यामवस्था द्धतः सलज्जाः । धृवाधयो अग्मुरमी महानतस्ते हस्तिनाख्यानगरात्मुद्रम् । / 20 / / युग्मम् ॥ तीवामर्षमहाभिमानविभवद्वैलक्ष्यचिन्ताभर व्रीडासंज्वरदैन्यशोकविवशीभूतात्मनःस्त्रानुनान । तामम्बामतिदुःखितामथ महायकवारांनिधि धर्मात्माऽभिदधे युधिष्ठिर इदं वाक्यं कृपाकोमलः ॥ 21 ॥ बताम्ब! वत्साः परिपश्यताय नृशंसतां पापकृतां कुरूणाम् । सौहार्दभाचप्रणयातिरेकं विभ्रत्सु वान्छन् च नछानि । / तत्पक्षपातेन विपक्षलोकं विघ्ननु लाद्ध विहात्म नित्यम् । पीत्या सनग्धि विदधस्ट चा व्यत्म विश्व समुपाश्रयत्स । / रक्षत्सु राज्यं प्रबलाहितेभ्यो सुञ्जत्यु लत्री प्रविभज्य बहीम् । न व्यावहारी विजहत्सु हाददत्सु तेभ्यः परितोषकाले ॥ 24 ॥ मुक्षौमहेमोत्तमरत्नभूषागजेन्द्रवाजीन्द्ररथवर्थन् । युष्माभिरस्मभ्यमिह प्रदेयमावाचि पृथ्वी प्रिपाल्य्द्भिः॥25॥ सुखस्थितेभ्यः स्वमिति ब्रुवत्सु सत्यां गिरं सौहृदहा दिह्त्सु। . मुशिक्षमाणेषु गुरोश्व गुर्वी कोदण्डवियां सहतहत.शैः ॥ 26 ॥ मध्येसभं प्रेक्ष्य समागतांस्तानुत्थायमानं प्रणयत्स्व जसम् । इत्वं तदाराधनमेव नित्यमस्मासु कुर्वत्स्वपि वान्धवैषु ॥ 27 ॥ लाक्षागृहं तच महानिशीथे पदाह्य विष्णदहनावलीढम् । AH केनचित्पापकृतानरेण दुर्योधनाये राष्ट्रपुत्रैः ॥ 28 ॥ मुखप्रमुप्तेष्वदसीयगर्भे ह्यस्मामु भूयिष्ठ वद्धधूमे । तत्क्रूरकर्माचरितं मदान्धेरास्माकवंशक्षयकारि पापैः ॥ 29 ॥ kulakam // For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्य ग्रन्थावली. क्रूरासुरेन्द्रसमाभिभूतमहादभक्तैकवंशवदेन । अनाथदीनोद्धरणेन तेन संरक्षितास्ते वयमच्युतेन ॥30॥ बीराः ! सुधीराः ! जहिताहितैस्तैः कृतं विषादं विधिनिर्मितं तम् । अत्यन्तपापस्य फलानुभूतिरिहैव लभ्येति वदन्ति सन्तः ॥ 31 ॥ धनुर्धरा धर्मभृतां धुरंधरा धराधरा धैर्यचयोचसानवः । महाभुजा विकोदरस्फुरत्यताप । र्जुन मद्रजारनजाः ॥32॥ माध्वं कुरुध्वं वचनं निधध्वं चित्ते ममैतत्कृतैकहेतु । अहानि हानिचुराणि यावत्तावद्धि तीर्थाटनमाश्रयामः ॥33॥ युग्मम् ॥ इति श्रुते तद्वचने गरिष्ठे स भीमसेनः क्षतशत्रुसेनः । उच्चैः प्रहस्यान्तरुदितकोप इमां बभाषे गिरमुग्रवीर्यः ॥34॥ वाल्यात्मभृत्येव समत्सरास्ते स्कारं विरोधं दधते विमूढाः । अस्मासु राजन्! कुरुराजपुत्रा यथा खलाः सज्जन मण्डलेषु ॥ व्याघे के भोगिनि वानरे वा न वानरे क्रूत्तरे विदध्यात् । मीर्ति परमाणविनाश निष्ठे प्राज्ञो जनो भव्यमिहेच्छुरेव ॥ 36 ॥ ते दुर्जनाः सज्जनस भने हिंस्रा वसन्तो जनपावनेऽपि । जहत्पहो नैव निजस्वमवं गङ्गाजले नक्रगणा इवामी ॥37॥ सुरासुराणामित्र काद्रवेयविहङ्गनानामिव बान्धवत्वम् । अन्योऽन्यवैरपने जज्ञे राजन एषामपि कौरवाणाम् ॥ 38 ॥ मक्रोधवह्नावयकारदीप्ते पापः पतिष्यन्ति पतङ्गवते । न चेत्तत्रोद्दामदद ली तच्छान्तिकर्त्रीईं भवितान्तरायः ॥ धानुष्कधौरेयनमेयत्री गज्ञेयनज्ञेयबलं गुरुं च । राधेयमाराधितरैणुकेयं महाहवे मुक्तकृपं कृपं च ॥ 40 ॥ दुःशासदुःशासनमूर्जिताश्वत्थामानमुद्दामतमाभिमानः । दुर्योधनोऽन्यानपि योधमुख्या नाराधयन्भूरिधनमदानैः ॥ 41 ॥ आवर्द्धिभूमण्डल नातुमिच्छुरेकातपत्रं विषयेषु लुब्धः । विमूढबुद्धिर्नरदेवदेव ! मदग्धवान्नः कपटन पापः ॥ 42 ॥ kalakam // 1 For Private and Personal Use Only ( 15 ) Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (16) श्रीकाव्यमण्डनम्. रणैकवीरोऽपि सहायमेत्य महामृधे मां प्रबलानिलं वा । . धनञ्जयो धक्ष्यति दीप्ततेजाः सुवान्धवो नः परसैन्यवन्याम् । / अजातशत्रो ! भवदाज्ञयैव पुण्यानि तीर्थानि दिदृक्षवोऽद्य । सहाम्बयेमामवनी वभ्रामः कश्चिच कलं प्रविमुक्तराज्याः । / श्रीमद्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नते श्रीमद्भाहडनन्दनस्य दधतः श्रीमण्डनाख्यां कोः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्गश्चतुर्थोऽभवत् । / 4 / / खज्ररोत्तालतालीसरसपनसवत्तु पुन्न.गपूङ्गं श्रीमत्तामालमालं जलधिमथ तमालोकयन्याण्डवास्ते । ध्वस्ताब्वश्रान्तिमुच्चैश्वपलचि लिचिपोचालकाचाललोल. कल्लोलोच्छालहेल परिकलितनभोगाहिगङ्गाप्रवाह ॥ 1 ॥ ततस्ते तत्तीरे तरलतरतारङ्गमरुता नमद्रम्यारामे ददृशुरवनेः पाण्डुतनयाः । जगन्नाथं नाथाजगदघघटाघारमजन्त मुखदुःखालीदवदहनजज्यालजलदम् (?) ॥ 2 ॥ नानागोपाङ्गनालीष्वमितरसभृता किंवया मेऽस्ति कार्य __ माणाधीशेऽतिमानग्रहणकलुषितामात्मकान्तां नितान्तम् । यातां तातान्तिकंतां सगसिजनिलयां सादरं वानुनतुं नित्यं संलिष्टमानं तटभुवि जलस्ते प्रणेमुः परेशम् ॥ 3 ॥ अजम्ममरमाचं वेदवाचामवेयं सगुणमगुणभेकं नैकरूपं महिष्टम् । अशुतरमविदूरं चातिदूरं दुरन्तं दुरितचयमदन्तं योगिचित्ते वसन्तम् ॥ 4 ॥ स्वपदमपि ददानं सर्वसृष्टेर्निदानं विकृपयैतांश्वावतारान्रधानम् । For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (17) प्रबल दनुजकन्दोहालकुदालबाहु~ मुरनिकरकिरीट.घृष्टपादारविन्दम् ॥ 5 ॥ म्नुत्या तनीशं स्वतमस्तमीशं नरोत्तमास्ते पुरुषोत्तमं द्राक् । गम्भिरवाग्भिनिगमार्थभाग्भिर्वाणारसीं भेजुरथौघभेत्रीम् ॥ 6 ॥ आमिक्षाषदाज्यपायसजुहू यूपैर्धवित्रधुवा प्राग्वशैश्वरुभिश्चखाल चमसैश्वार्वेणशृङ्गः शुभैः । अन्यत्रापि पवित्रपात्रनिवनिर्मथ्यमानारणि पोद्गीर्णाग्निकणैरुषाकृतगणैः स्वर्णोधपूर्णार्थिभिः ॥ 7 ॥ जुवद्भिर्वहुभव्यहव्यमनघैः सत्सामिधेनीधरै__ रध्वर्युपमुग्वैद्विजैरवमुखे कुण्डप्रदीप्तानले । माज्यपाज्यनिलत्तिलाहुतिततिप्रोत्सर्पिसर्पिःसुधा लो गन्थ्योद्धराधाराणघनीभूताम्बुवाहावलौ ॥ 8 ॥ शुरैः श्रौतपवित्रमन्त्रनिचयानुच्चारयद्भिर्मुहु___ स्तुप्य यज्ञफलप्रदायपुरुषे सुनातजायायुताम् । प्रा.स दैर्ध्व जमालभारिशिखरैः सद्भर्मकुम्भप्रभैः __ प्रारब्धावप्रथैर्दलज्जगदधैर्यायज्वनां निर्वभो ॥ 9 ॥ भास्वत्य युदिते तथाप्यनुदिते होमोद्यतैर्दीक्षितैः नम्नतिधृतरत्नकुण्डलयुगैर्दर्भस्फुरत्पाणिभिः । सद्वेदध्वनिभिः प्रणीतविधिभिः पञ्चानलीमण्डली धूमध्वस्तसमस्त लोककलुषैः सद्वृत्तपत्न्यान्वितैः ॥ 10 ॥ प्रानभैक्षैः सुकशायवस्त्रैः कारदण्डैः प्रणवप्रजापैः । जितेन्द्रियैः शान्ततमैः प्रभूतभूतानुकम्पैः स्म्लोस्स्त्त्रुक्मैः॥1॥ अभ्यस्तवेदान्तमहागमनिष्क्लेशवगैः सुसमाधिमद्भिः । मुमुक्षभिनालयकतानैनित्यं यतीन्द्रैः समुपास्यते या॥12॥ रुद्राक्षमालाभरणैः प्रभूतभस्माङ्गरागैरपि वीत्रागैः। स्फुरजटाभारधरैरघोरपञ्चाक्षरीजापपरायणैश्च ॥ 13 ॥ For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (18) श्रीकाव्यमण्डनम्. punrbhvleshvinaashdkssdaakssaaynniivllbhliincittaiH|| पर शतैः पाशुपतैः प्रशान्तस्वान्तः sunishreysmaaptukaamH||14|| आदिकुलकम् । / उद्दाममानन्दभरं दधानास्ते पाण्डवाः सत्कविपुङ्गवास्ताम् । काशी समीक्ष्य श्रुतिशास्त्रशस्तां न्यष्टाविषुर्विष्टपनाथमित्यम् । / अस्त्राक्षीद्भगवानपारकरुणः काशी स भूतेश्वरो मुक्तिक्षेत्रकिरीटमण्डनमणि देवर्षिभिः सविताम् । यस्यां सन्मणिकर्णिकाऽमलजले त्यक्त्वाऽङ्गिनः स्वास्तनः कैवल्यं सममेव यान्ति विषयासक्ता विरक्ता अपि ॥ 16 ॥ कैश्यं शैवलजालवच्छशिकला व्यावृत्तमत्सीव सा पमालीव ललकपालवलयं तनालबद्भोगिनः । यमूर्धन्यघसङ्घवस्मरसरित्तीरे श्रियं भेजिरे संसारज्वरभारभञ्जनपदुः स स्तात्सतां सम्पदे ॥ 17 ॥ भालाक्षिज्वलदाशुशुक्षणि भुजभ्राजिष्णुमास्वत्फणि स्फारस्फोरकरस्फुरत्प्रहरणिव्याश्लिष्टशृङ्गारिणि । मूर्धासङ्गिमहातरङ्गिणि गलव्यालम्बमानोल्लल न्मुण्डश्रेणि तदद्भुतं हृदि दधे रूपं परं शाङ्करम् ॥ 18 ॥ उन्मीलद्विषयावलिच्छलमिलद्वातायुतृष्णाजले ___ शोकोद्दामदवाग्निदीपिनि भवारण्ये भयावद्रुतम् । बद्धं वागुरया स्वमातृतनयभ्रातृप्रियाकारया दृप्यदर्पकलुब्धकेन विधुरं मां वध्यमानं मृगम् ॥ 19 / / रोचिष्णुद्विपचर्मणे रसलसद्गौरीस्फुरन्नर्मणे मूलोन्मूलितकर्मणे प्रणमतां स्फारीभ्व्च्छ्न्ने। रक्षार्थ धृतवर्मगे प्रहरणैर्भिन्नद्विषन्मर्मणे भीतानां धनवर्मणे मम नमस्तस्मै परब्रह्मणे ॥ 20 ॥ मुअन्ति श्रुतयन्तवोरुमहिमाम्भोधिभ्रमभ्रान्तयः मान्योन्य कलहायते ह्यविदुषीत्वाद्वेशषड्दर्शनी । For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. धान्ता शेषफणालिरप्यजचतुर्वक्री तव स्ताविका यजल्पाकमपाकमिव मां तद्भोः क्षमस्व प्रभो ! ॥ 21 ॥ प्रशस्य विश्वेश्वरमीश्वरास्ते विश्वम्भरायाः krunnaamburaashim| स्नात्वा च तस्यां मणिकर्णिकायां सभाजिताः पौर्ज्ञैर्म्हान्त्ः॥ परस्परस्य श्लोकांस्ते शशंसुः पान्न्द्दुन्न्द्नाः। दर्श दर्श च काशी तां विस्मिताः स्वर्गसन्निभाम् ॥ 23 ॥ अघौघमन्माघजलौघमजद्धिमानिलोत्कम्प्रमनोज्ञमुग्धम् । विहारवनिर्जरराजरामावक्षोजकाश्मीरपरागरागम् ॥ 24 ॥ ततःप्रयागं कृतपापभङ्गं संभिन्नगङ्गायमुनातरङ्गम् । तटान्तबद्धाश्रमवीतरागं ते पाण्डवा जग्मुरुपात्तवेगम् ॥ 25 ॥ या वीचिभङ्गं वहते जलौघं हिनस्ति यालं जनतापदोषम् । या काशभासेन पयःशितिम्ना चकास्ति गङ्गा यमुना च सोयाऽम् । स्नात्वा च गङ्गायमुनाजलौघे निर्वाणदे भ्न्घ्नाघ्स्के। संवर्णयामासुरमी कवीन्द्रास्ते पाण्डवा विष्णुपदीमपीत्थम् ॥ उद्दामप्रमिसंभ्रानिलचलचेलाचलपोच्छल तिव्याकुलमीक्षणोत्पलयुगं व्यालोक्य भागीरथि । नृत्यद्भगोकपर्दमध्यविलसद्व्यालोलवीचीपृष स्मान्द्राद्रीकृतमस्मनोषकृतिमाकार्षीः शिवायाः शिव । / अध्यास्यन्नो गङ्गां शिरसि गिरिशो लोललहरी दलदेहोत्ताप दुरितदमनी चेद्भगवतीम् । ज्वलद्वह्निज्वालाकवलिततृतीये क्षणपुटप्रत प्तैतन्मू सगिति निरवास्यत्कथमिव (1) ॥ 29 ॥ .. चलद्वीचीहस्तैहलतमपङ्काविलतर्नु जनं माता बालं सुतमिव द्याधीन्हृद्या। त्वदुत्सने गङ्गे विलुठितपरं पापदमनै सुधाशुप्रैः प्रक्षालयति भवती निर्मलजलैः ॥ 30 ॥ For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम्. संवर्त्तवृत्तनटधृजटिचण्डमालि वेगोच्छ्ल्ध्ल्लाल्म्होर्मिपाताः। शुभ्रांशुशुनचलचामरसाम्यभाज स्त्रैस्रोतसास्त्रिभुवनानि पुनन्तु पूताः ॥ 31 ॥ नृत्यारम्भविलोलधूर्जटिजटाजुटात्पतन्तः क्षितौ जाह्नव्या जलविन्दवः सुरवरैरुत्प्रेक्षिताः पान्तु व्ः। वामाङ्गस्थितशैलराजदुहितुर्धम्मिल्लपुष्पोच्चयः किंस्वित्तत्रुटितोरुहारविगलन्मुक्ताफलानां गणः ॥ 32 ॥ तीरप्रान्तविहारिभूरिहरिणव्यालम्भबद्धोद्यम___ व्याधवातदुरन्तपातकशमेदवोपकूलानिला । मननिर्जरमौलिमध्यविगलन्मन्दारमालावली ___ सान्द्रामोदसुगन्धिवारिरमरस्रोतोवहा पातु वः ॥ 33 ॥ उत्क्षुभ्यत्कल्पझझानिलतरलजटाजूटकुटाभिधात- प्रेढोल svrggnggaajlbhlclllolkllolghossH| शीघ्र घोराधसङ्घ विघटयतु स वो नृत्यतः शुलपाणेः प्रवस्ताम्भोदनादो नटनमुरजतामाप पापापहो य्ः॥34॥ येयां वधूपि पयसि प्रणिमञ्जनान्ते कम्यं दधत्युरुरदध्वनि मासि माघे । दोर्पदुर्द्धरधराधिपचक्रमत्र ते कम्पयन्ति सुरणयभिषेणनेषु ॥ 35 ॥ जननि! जह्वसुते ! तव तोयगा ध्रुवममी अभवनृभवो झ्स्साः। अनिमियत्वमिमे दधतेऽन्यथा कथमहो तदिदं दिविस्स्द्ग्न्नाः॥ तस्यास्तरङ्गानिलधृतरम्यरोधावनीमध्यवसन्वरिष्ठाः । फलोधनम्रीकृतपादपोषां ते पाण्डवाः snaanvishuddhdehaaH||37|| श्रीमद्वन्धजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः । श्रीमद्वाहडनन्दनस्य दधतः श्रीमण्डनाख्या कवेः । For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (21) काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्गोऽभवत्पञ्चमः ॥ 38 ॥ अथैकदाहर्तुमिते फलानि भीमे गदास्त्रे क्षुधित वनान्तम् । किमारनामा दनुजः स कश्चिन्मायी ययौ तान्प्रति विप्रवेशः । / अम्बामुरेण द्विजवेपभाजा निजानुजेनान्वितमेनमेनः । अन्तर्भजन्तं भुजदुर्जयं तमभ्यागतं श्रान्तमिवाध्वयानात् ॥ 2 ॥ उपास्यमानो महनीयकीर्तिस्ताभ्यां यमाभ्यां च कपिध्वजेन । तयाऽम्बया पार्शनिषण्णयैष न्यग्रोधमूले विहिताधिवासः ॥ 3 ॥ प्रेमोर्मिकौरवचोभिरामं पप्रच्छ किमीरमुदारवीर्यः । म शरतः शूरतमानुजन्मा धर्मात्मजः सनतमौलिरेतत् ॥ 4 ॥ कुलकम् । / अब द्विजन्मन् ! कुत आगतोऽसि भ्रमंस्तपावतिगात्र खिन्न्ः। तले बटम्यातिसुशीतलेऽस्मिन्मार्गाश्रमं मुश्च निपीद तावत् । / इति क्षितीशस्य वचो निशम्य स छद्मविप्रोऽभिदधे दनुजः । महाकृते ! त्वद्वचसाऽमुनाऽस्मि ध्वस्ताध्वखेदो यमुनाम्बुनेव । इदं धरित्रीवलयं भ्रमामि नैकानि तीर्थानि दिदक्षुरेव । . भवादृशामुत्तमदर्शनेन पुनामि चात्मानमघाद्भरण ॥ 7 ॥ सौजन्यभाजां भवतां समीपे द्वित्राण्यहान्यत्र बसामि तावत् । सत्मगतिहि त्रिदशापगेव तापत्रयध्वं सम्सों विधत्त । / 8 / / इत्थं तदीयं वचनं स राजा श्रुत्वाऽभ्यधाद्विय मुखं वसति ! अप्याययौ पक्वफलोषपूर्णकाण्डकश्चण्डगदः स भीमः । / 9 / / कालातिपातस्तव वत्स ! जातः किं. काननं पर्यटतः फलार्थम् । नहीदृशे कर्मणि योग्यता ते यानाधिरोहोचितराजमूनो ॥ 10 ॥ मध्याह्नकालः समुपस्थितोऽयं तोयं प्रयात त्रिदशापगायाः । बुभुक्षिताः स्थ त्वरितं तनूजाः स्नानार्थमित्युक्तवती ca kuntii॥ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (22) श्रीकाव्यमण्डनम्. तदाज्ञया ते तटिनीमुपेताः साकं जनन्या यममनुसुख्याः । नेदीयंसी मंच पटीयसी तां कर्मद्रुमलोद्दलने नराणाम् । / 12 / / अम्बा तदम्भाविहिताभिषेका तीरे तरौ सा निषसाद साध्वी। विहर्नुकामाश्च तप तप्ता मध्येदं पेतुरमी तटान्तात् ॥ 13 ॥ भिमस्य रामस्य भृतोऽभिपातादहशजस्यात्क्षुभितं पयस्तत् । क्रोशजनन्या इव तीरगायै वक्तुं गतं तत्तनयापराधम् । / 14 / / बलद्वाहाविद्धवारिप्रवाहान्दोद्भीमः प्राक्षिपद्धीररावान् । पार्थः पाथःपूरमास्थत्समन्तादन्योन्यस्य व्याकुलीभूतदृष्टि । / उच्चैः कूलोफालहेलावखेला व्यातन्वाना मजनोन्मानानि । पारे तीराल्लङ्घनोनीयोगा: स्पर्धावन्तस्ते मिथस्नेरुरप्सु ॥ 16 ॥ विद्यामम्भस्स्तम्भनी धर्मसूनुर्बहाश्चर्यान्दर्शयन्भीममुख्यान । मध्येनीरं निश्चलीभूतदेहस्तस्थौ यामौ द्वौ कृत्प्रान्न्रोध्ः॥17॥ हर्षात्फुलल्लोचनलोकसङ्घः संदृष्टास्ते पाण्डवाः प्रेक्स्स्न्नीयाः। मैन्यान्विताः स्वानुभावप्रकर्याद्राजन्तो वा स्वाश्रमं द्रागभीयुः । / तब न्यग्रोधमूले श्रुतिपठनपरैर्भूमिदेवैः सनाथे ___ मध्येपीठं गणेशग्रहपतिगिरिजाशाङ्गिभिः सेव्यमानम् । देवं संस्थाप्य शम्भु स्फटिकमयममुं भुक्तिमुक्तिप्रदं तं नित्यं चायन्तशून्यं जगदुदयपरित्राणसंहारहेतुम् ॥ 19 ॥ राजपूतासनस्थः क्षणविकृतमरुद्भूतशुद्धिं च कृत्वा श्रीमत्प्रासादपश्चाक्षरमनुमनुभिर्भासितैरागमानाम् । तत्तत्सिद्धिप्रदेस्तैः पृथगथ च पृथक् पूजयामास शान्तः सौरभ्यलुभ्यद्भुमरभरपरीरम्भमाग्भिः प्रसूनैः ॥ 20 ॥ आनीतः पादपानां प्रयततदनुजैर्गन्धसारद्रवौषैः सारः कर्परपूरैः सुरभिमृगमदैरक्षतैरक्षतैश्च । धूपैः कृष्णागरूत्थैर्वहलपस्मिलैप्रदीपावलीमि बहीय शङ्खघण्टाकलकलशबल सेवितो भीममुख्यैः । / For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (23) दनाशीविप्रवर्तुतभुजमजुहोत्सर्पिषड्वं समद्भिः सद्भ्योऽदाक्षिणाश्च प्रयततरमना मातरं चाभिवाद्य्। बुदेवांश्चापि पीत्वा कविवरकविताः सुश्रवाश्च श्रवीभ्यां मीमांसातर्कशास्त्रीज्वलमतिमतिमद्वाग्विलासान्गुणज्ञः ॥ वैत्ता सागमानां स्मयरहितमना रञ्जयन्सुनृताभि गीर्भिर्गीतानुरक्तो दददखिलकलाकोविदेभ्यो वदान्यः । तुप्यंस्तत्तद्गुणैः स्वं सुहितसदातिथिः स्वादुमास्पाकमन्न स्था, कारं स्म भुङ्क्ते स सममवरजैर्मातदत्तं फलाट्यम् । / ॥ 23 ॥ कुलकम् । / तदनं बुभुजे माता भुक्तशेष महर्षिभिः । / सभामध्यास्त धोऽपि मृताम्बुलौऽनुजैः मह । / 24 / / ततः परे पुश्च तथैव यात वृकोदर बन्यफलानि हत्तुं । किरिदैत्यः स महाभिचारहामं चकार प्रजजाप मन्त्रम् ॥ 25 ॥ हिंसाकरं सत्वरसिद्धिदं च श्मशानवाट वटमुनिकृष्ट । झुकावद्भूतपिशाचचक्रे सदक्षिणीराक्षसशाकिनीक ॥ 26 ॥ उत्तालवतालकरालकालकङ्कालकूष्माण्डकडाकिनीक । अहासवत्प्रेतकर करके प्रहर्षवद्भवभैरवे च । / 27 / / उदितकिलिकिलाके योगिनी चक्रवाले विकटडमरुनादक्षेत्रपालाकुले c। मनुजमहिपमेषैः कुकुटैराश्टद्भिः कलितकुसुममालैंर्वध्यमानः सुरौद्रे ॥ 28 ॥ कुलकम् । / महेशतिथ्यां च महानिशीथे प्रदीपमालादलितान्धकार । / दिगम्बरो मुक्तकचोप्यमीकः म पाण्डवोन्मोहनसिद्धिमाप 1 पूर्वोदिताभ्यामसुरेश्वराभ्यां सर्वेऽपि बद्धाः किल पान्न्द्द्वास्त्। संमोहिताः स्वानि धनूंषि धत्तुं हस्ते विनष्टस्मृत्यो बभूवुः ॥ द्विषत्सुदुर्लध्यमहाद्रिदुर्ग संपापिता वावदमी नृसिण्हाः। नावद्धि भीमाय स्वगादयश्च न्य्वेद्य्न्मीतिम्तिप्र्तीकाः॥31॥ For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (24) श्रीकाव्यमण्डनम्. रुत्त्याऽब्रवीत्प्रातरुपाश्रिताशां सा पाण्डवी पाण्डवंबन्धमैद्रीम् । सा भैरवी भीमरवा रुराव वामा वनान्तेऽस्य वृकोदरस्य ॥ 32 ॥ स कृष्णसारोऽपि जगाम वामः शिवा व्भास्सेक्र्थ्स्थितोच्चैः। घूकोऽपि घूत्कारमसावकार्षीद्भयंकरं दक्षिणतोऽसकृञ्च ॥ 33 ॥ भानुर्बभाषे परिवेषदम्भात्तद्धातृवर्गस्य च बन्धनानि । मत्वा निमितान्यशुभानि भीमो निजाश्रमं शीघ्रगतिर्जगाम । / तैतृभिश्चैव ऋतेऽम्बया च शून्यं वटस्थानमवक्ष्य भीम्ः। बभ्राम शोकाकुल आश्रमाणि भागीरथीतीरगतानि तानि ॥ अभ्यर्थ्य केनापि महर्षिणामी प्रेम्णानुनीता महितुं महान्तः । सौहाईभाजो महनीयशीलाः पुण्याश्रमं धर्मपुरस्सरास्ते ॥ 36 ॥ किंवा पुनस्तैः कुरुराजपुत्रैः सुक्ररकर्माचरितं सपापः । अस्मान्विदित्वा कपटेन युक्तैराशङ्कमा र्निजराज्यभङ्गम् ॥ 37 ॥ किं चा सुरेग द्विजवेषभाजा मायाविना तेन दुरात्मनामी । संमोह्य नीता निधनाय धर्ममुख्याःस्थितनात्र दिगीशशौर्याः । / इत्थं विकल्पाकुलितान्तरात्मा स्वभातृविश्लेपविरूढशोकः । संशुष्ककाष्टोपचितां चित्तां प्राक् प्रवेष्टुमैच्छदहनावलीढाम् । / स भीमसेनः किल यावदेव दुःखातिभारेण विमूद्ध्बुद्धिः। . संसारि सस्तावदसौ नियत्या हिडिम्बया दत्तप्रसौवरंस्त्वम् । सा प्रादुरासीद्विकृतातियोरा स्मृता संगी तेन महाप्रमावा । नृमुण्डमालाशित शूलपाणिः प्रोत्तुङ्गतालद्रुमदनजानु: ॥ 4 ॥ पिशङ्गकेशी विकरालवक्रोल्ललद्रसज्ञांचलचालरीद्रा । विभो ! किमर्थ भवता स्मृताहमित्थं चंदन्ती सहसापुरुस्तात् । / 42 ॥ युग्मम् । / तां राक्षसी वीक्ष्य जगाद भीमो भीमाकृति बास्स्प्ज्लापिलाक्स्स्ः। प्रसन्नवासिति स प्रमृज्य स्वनेत्रयोरश्रुततीरभीतिः ॥ 43 ॥ हिडिम्ब ! आर्ये! विदितोग्रवीर्ये स्मरस्यमुं दास्यसि सुप्रसन्ना । मह्यं वरं नैर्जतवंशमौलिमालेऽत्र बाले हतशत्रुजाले ॥ 44 ॥ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचनबार्यग्रन्थावली. (25) तद् हि मद्भातृवरान्वियुक्तान्मया सहेमान्मरणोन्मुखेन । इति श्रुते तद वने प्रहृष्टा स्पष्टाट्टहासं विदुधे हिडिम्बा ॥ 45 ॥ किमीरनाम्ना दनुजेन नीतास्त्वद्भातरः छाकृता स्वधाम । हन्तुं स्वदेव्याः पुरतस्तदेहि मस्कन्धमारुह्य लघु प्रयाहि ॥ 46 तस्याः स्कन्धमारुढो भीमोऽभीः सगदः स्प्दात्॥ : निजजानुभरासुनपीनोत्तुङ्गपयोधरम् ॥ 47 ॥ . उत्पपात तरसाथ राक्षसी व्योम लोलनरमुण्डकुण्डला आससाद पुश्मासुरी च तां धरेन्द्रशिखरे विराजिताम् ॥ 48 ॥ अन्तर्दधे तत्र निधाय भीम सा यातुधानी किल राजधान्याम् । तेषां प्रवृत्त्यै स सरोऽश्रयद्यदा यत्पयःपूर्णघटाङ्गनौघम् ॥ 49 ॥ श्रीमान बोन्द्रनिर्भरलतेः श्रीमालवंशोननेः - श्रीपाइनन्दनस्य दधतः श्रीमण्डनाख्यां क्वेः। काय कौन पाण्डवोदयकथारभ्ये कृतौ सद्गुणे माधुर्वे पृथकाव्याण्डन इते सर्गोऽयं षष्ठोऽभवत् । / . किरिनामदनुजोऽथ कृताभिरक्षो rognnaanaahrnnoakraanshshaas| र पाण्टवायत्त तत्कुलदेवतायाः . समाशु यत्न साहिता हननाय सावत् ॥ 1 ॥ संदानिता तितरां जननीममीषा संरक्षतात्र पृथगेव. पुर्स्थ्गेहे। पूजापरिच्छदमहं परिगृह्य याव द्राज्ञीगणैर्दुतमुपैमि युतो मुदेति ॥ 2 ॥ युग्मम् । / ने पाण्डवा वधकदैत्यभटैश्च नीता - देव्या गृहाङ्गणभुवं गलर क्मालाः। सिन्दुर शोणशिरसत्रपया नतास्या हास्याश्रयाः परिवृताः puralokasa? ॥ 3 // For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकापडनमः संमनिरे नियतिमेव बलीयसी तां - केचिद्विवेकविमलाः पुरवासिनस्ते । संवीक्ष्यपाण्डुतनया नमितौजसस्तां स्तादृग्दशांत्रिभुवनप्रथितप्रतापान् ॥ 4 ॥ आवेगतः स्तनयुगस्खलितांशुकान्ता ___ कान्ताथ काचन विषादवती स्वगेहात । निर्गत्य लोलनयनाब्जगलज्जलौघा हा हा हता इह तपस्विन एव केचित् । / 5 / / देव्याः पुरः प्रचुरपापकृतातिहिंस्त्र किरिदैत्यविभुनेत्यवदत्स्वसख्यै । एतन्निशम्य वचनं पृथुवज्रपातनिर्यातघोरमनघा शुधि निष्पपात ॥ 6 ॥ श्रीकुन्तिभोजकुलकैरबकौमुदी सा स्ण्त्प्य्मान्भुपौर्व्धूप्रीता। मूर्च्छत्प्रमोहमहिमोद्धतराहुजग्धा चैतन्यरूपरजनीपतिराप्ततापा । 7 / आश्वासिता विगतमोहभरा वधूभि दुःखार्दिताभिरभितः किल यान्न्द्द्प्त्नी। उच्चैरुरोद बहलाश्रुजलाकुलाक्षी स्मृत्वा गुणान्गुणवतां निजनन्दनानाम् । / 8 / / हा धर्मधर्मपरराजधुरीण रीण रेयः परात्म समतायुत हा महात्मन् । हा मातृवत्सल निजावरजानुकम्पिन् __hA सत्यवादवादं नन्दन नंदजात्मन् । / 9 / / सौहाईहाईहृदयोरुदयोदयोद्य द्भूतप्रभूतभयभञ्जनदानवारे । For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्य ग्रन्थावली. संसारघोरतरसंज्वरभारहार विश्वोपकारकरणात्तदशावतार ॥ 10 ॥ कीनाश किङ्करपराभवभूरिभीतिभक्तावलीजगर निर्जरवन्दिताये ! | योगप्रसक्तमुनिमानसराजहंस ! ब्रह्मेशन्य ! निगमागमनूयमान ! ॥ 11॥ ( 27 ) सर्वेश ! सर्वग ! विभो ! तनुमत्तनुष्थ ! यज्ञेशयज्ञफलद तवार्थवीर्य ! | कृष्ण ! स्वभक्तिपर पार्थसपक्षपात किं मे त्वया बत सुताः समुपेक्षितास्ते ॥12॥ कुलकमा हा ! पार्थ ! घोररणदुर्द्धरराजलोकचक्रेषु चारणघटाविपमान्तरेषु । कः सम्प्रतियुतिमुपैति कराग्रजाग्रगांडीवनिःसृतशरांस्त्वते प्रवर्षन् ॥13॥ क्वस्थ व यमौ सयमौ रूपों माद्रीसुतौ सविनयौ सगुणौ सशौर्यो । मय्यास्थित मरभक्तिभरण वत्सौ दत्तं मम प्रतिवचो विधुरीभवन्त्याः ॥14॥ हा ! हा ! विधे ! मलयमारुतावन्मदीया भग्नास्त्वया कि सुताःसुरभूरुहो वा । पञ्चैव मुक्तकरुणेन यदीयदोष्णां छायाश्रया सुखमणां जगतीतलेऽस्मिन् ॥ 15 ॥ हा ! वत्सभीम ! हृदये मम जाज्वलन्तं शोकानलं शमय वागमृतभवर्षेः । आस्तेन किं कपटवेषभृताऽसुरेण तेषां गतिं च गमितोऽसि गोग्रपाणे ! ॥16। For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम्. लाक्षागृहे प्रबलधूम हुताशदीप्ते संरक्षिता हि भवता बत भीमसेन । हा वत्स! सम्मति वयं किमुपेक्षिताः नागायुतोद्धतबलेन महाभुजेन ॥ 15 ॥ AH क्रूरकर्म कुटेलाः कुरुराजपुत्र. : श्रुत्वा मदात्मजविनाशमयी प्रवृत्तिम् । अब प्रहर्षवहलाः फिल केतुमाताः - भैहालयं तु परितो नगरं भवन्तः ॥ 18 ॥ जन्मान्तरोपचितपातकजातजातं ह्येतत्फलं बहु मया परिणामक.ले । थान्त्या वियोगमनघेस्तनयैरवाप्तं - तदाक् प्रविश्य दहनं शनयामि शोकम् । / 19 / / वाल्ये पयोधरमवं गम यलपीतं ___ स्फीतं पयः सुखवः शिशवो भवद्भिः । देयं पयो बत मयैतदधौघवत्या वत्सा हहाश्रुबहलं च इहालित्यम् । / 2 / / कुन्तीत्यमेव रुइती प्रययौ सपन्ती यान्ती च तत्र जनतां खलु दुःव्र्ती। दचा स्वहस्तवल परितोपितेन घुसा चितां विरचित व लता समन्तात् ॥ यावत्प्रवेष्टु मगमत्समया सती सा। . भीमः पयात तरसा फिलः तावदनाम् । मम मानरेतदशुभं बत का कार्षीजीवन्ति तेऽत्र तनया खलु चेत्यवोचत् ॥ 22 युभम् मालिङ्गय निर्भरमसौ जनिताश्रुपूर । सा भीमसेनमनघा जननी तदानीम् । For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (29) पर वत्स ! कुत एव समागतोस तिष्ठन्त्यमी कुशलिनश्च युधिष्ठिराधाः ॥ 23 ॥ पचं श्रुते वचसि मातुरतुच्छतुष्टे__ मालवीमि च पुरा सुखमास्व तावत् । अंत्रव यावदहमाशु सुतांस्त्वदीया नयानयामि तरसेत्यभिधाय वाचम् । / 24 / / तिल कुल जन भवनं च देव्याः शघ्र प्रविश्य सगदः स वृकोदरोऽयम् । सोप्य वर्ग कुनुमैथितैः स्वकीयं सीतरुपत्य किल तां प्रतिमामतिष्ठत् ॥25॥युग्म्म् । सावनोदकसुधामयखण्डखाय__सत्के निकायघृतपवित्रमभूरिभोज्यम् । पिण्डीभवलधुरदुखमयं च भक्ष्य भुक्त्वा पपौ निकटकुण्डजलं च भीमः ॥ 26॥ नत्राभवड्डमरुडिण्डिम शङ्कशृङ्ग वायध्वनिमुखरयन्ककुभां मुखानि । माजग्मतुश्च दनुजाधिपती प्रहृष्टौ पूर्वोदितौ प्रणतये कुलदेवतानाम् । / 27 / / अग्रेऽभवत्रतमथ क्षणमृत्युदायि देव्या गृहं प्रविशतो दनुजाधिपस्य राज्ञीकुमारपरिचारकबन्धुवर्गा- वीतस्य तस्य कुपितान्तकनोदितस्य ॥ 28 ॥ दैत्योऽवदकिमिति रे कुलदेवताया नैकोपहारनिवहोस्ति पुरश्च कश्चित् । इत्थं निशम्य दितिजस्य वचोऽप्यवोचं स्तत्पूजका इति विभो ! भवतोऽतिभक्त्या ॥ 29 ॥ For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (30) श्रीकाध्यमण्डनम्. देव्याशितं सकल भेव बलीकृतं त. द्भक्ष्यं प्रसादपरया त्वरया ततः सः । तान्पाण्डवानिविडनद्धभुजान्यटौथै राहारयन्मृगपतीनिय पञ्जरस्थान् ॥ 30 ॥ युग्नम् । ते चाभ्यधुर्वधकयोधगणास्तदानीं हस्तोद्यतस्फुरित खगभृतो मदान्धाः । रे पाण्डवाः स्मरत यो भवतामभीष्टो देवी च नस्त्वरयति क्षुधितेऽयमेव । / 31 / / धर्मार्जुनाववदतामथ तो सुधीरौ वीरौ धनुर्द्धरवरौ धरणीश्वरौ तान् । रे रे स्मराव इह तं हि घनालिनीली रभवद्रुचिरविग्रहमादिदेवम् । / 3 / / उद्यत्सुदर्शनमहास्त्रमृतण्डमनु विध्वस्तदुद्धरदनूजकुलान्धकारम् । संक्रुद्धकालविकरालमुखान्तराल. गच्छत्स्वभक्तगणरक्षणजागरूकाम् । / 33 / / कल्पान्तभैरवमुखादिव भीमवक्त्रा दुङ्काराविरभवद्भयकृद्भटानाम् । मत्वा स्म भीम इति तं यमलो बुवाते आवां स्मराव इह भीमपदाम्बुजे ते ॥ 34 ॥ इति श्रुत्वा माद्रीतनुजवचनं वत्सलतया ___ गदां भ्रामं भ्रामं भृकुटिकुटिलास्योऽनिलसुतः । महासिंहध्वातोन्मुखरगिरिविद्रावितजनो __ यदन्सतिष्ठस्येत्यसुरपतिमत्युद्धतरुषा । / 3 / / अरे किर्मीर ! त्वं कृतकपष्टरूपो घटतरौ अपनायामन्त्रं surptismaanmohmnmH| For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचायग्रन्थावली. (31) हान्य मान्ने भुजबल वृतश्चावरजा नगादेव्यागारावाहिरहिपतिः वासतजः । / 16 / / संकुद्धा दनुजेन्द्रयोष निवहा हन्तुं ता द्रा नुबत्वङ्गगद रुद्रधनुरशूल गेल्। भी स्तानपि च न गुरुपदाघातातिर्गमय थ्यावी यमदान्धहा स्तिकचमूचक्रान पक्षण न ॥ 35 ॥ प्रारब्ध झुरसङ्गरं तवकिनारमन्य.सुरे भ्रादघोरगदा विशवपुष वीराननेन । आच्छेत्सीयपि बन्धनान्यपहसन्धादिक.ना हतो धाक्षीतनगरं चकर्ष परुष केशेषु शत्र स्त्रः ॥ 38!! अधाईसमवनानि भूभायी। . सौधाली रदलगदादधिकश्च । अहापद्रुचिपदसौ सुरत्नजातं ___ तस्यारेः प्रसभमयोधर्ष रामाः ॥ 39 ॥ तदशिवशिवारावावं तृणांसवसारस___ प्रहिल विवजद्धाल के विवाय रिपोः पुरन् । मुदितमनाः पाण्डोः पुस्तया च युतोऽस्बया प्रमदवहलै भीगो रजेतमामभिनन्दितः ॥ 40 ॥ श्रीदन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशनतेः । श्रीमद्वाहडनन्दनस्य दधतः श्रीमण्डनाल्यां क्वेः। फाव्ये फौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे __ माधुर्य पृथुकाव्यमण्डन इते सोऽभवत्सप्तमः ॥ 41 ॥ तत्पूर्वतं कथयन्त एते परस्परं ते प्रहसन्त एव । नतो ययुस्ता नगरीमवन्तीं तन्मालवालङ्करणं भवन्तीम् ॥ 1 ॥ For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (32) श्रीकाव्यमण्डनम्. श्री त्यास दमाल.शिव शमहादेश कुम्भाभिः क ले सम्पीयमान स्कुरेतरुचिताडिदिनमामोदरदाम् । अन्न की कुलवीधनजधनकुन दक्षियोपवला द्वीमाली दीपशिशावनपवनसमुत्कपिता दरम्याम् ॥ 2 ॥ युग्मम् जल स्यले वा भरि सुक्तिव मृतस्य जो पुरजित साक्षात् । हमायत्या साहाय रोषध्वजां बोल निषेण दृशत् । / 3 / / शिजलौघहलपापस कृताभिषेका विज्य्त्त्रुक्ताः॥ पाण्डो: साम्य स्तनुजा प्रजाभिः स्तुता महाकालगथ अन्न्मुः॥ इति स्तुवन्ति मा पृथक्पृथक्च यथामति प्रेमभरामहेशम् । आयन्तशून्यं जगदेकन थं नित्यं जगत्कारणमिन्दुमौलिम् । / मान्यन्मन्दरमथ्यवानजलथेः प्रादुर्भवद्वत्सर ज्वालानर्गलकालकूटमपिवः श्रीनीलकण्ठ ! क्षणात् । . भीतंत्र तुमिदं जगत्तिल यतः कारुण्यकल्लोलिनीप्राणाधीश ! ततो महेश ! न कथं मां दीनमालोकसे ॥6॥ साधं विल्वतरु,स्थतं मृगवधाकासाभव जागरं न्यग्रोधच्छदपातनाद्विरचिताधः स्थास्तु लिङ्गार्चनम् । यद्र.त्रौ पुरजित्तिथेरघभिदि क्रूरं तमन्यग्रही समापन हेश कृपया संभावयारं च तत् ॥ 7 ॥ पीनं बाल नतिक्षुधाकुरमयं याचन्तमल्पं पयः संबद्धाग्रहमष्टविग्रहविभो ! सद्भावभाजं त्वयि । शम्भो ! यथुपमन्युभेव तरसा ह्यन्वग्रहीवादिया स्तस्मै क्षीरनिधि ततो नतिमतः स्थाने ममोपेक्षणम् ॥ 8 ॥ स्वद्धयानं बहुपातकानि दहति त्वत्पादपद्मार्चनं साम्राज्यश्रियमेव देव दिशति त्वद्वर्णनेन्द्रद्रुमः । दत्ते मङ्घ महामनोरथफलं त्वज्ज्ञानमूर्योदयो हन्ति स्फारभवान्धकारममरस्वामिन्महाकाल he ॥ 9 ॥ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (33) इंहो! कालकरालवक्त्र! सकलनासाग्रहस्त्यज्यतां तानेवाशु गृहाण लोभ्विस्स्य्व्य्ग्रान्ध्बुद्धीन्स्दा। यः श्वेतक्षितिपं समाधिनिरतं रक्षन्दृशा भस्मसा चां चक्रे शरणागताभयकृतं तं त्वीश नाप्ता वयम् ॥ 10 ॥ नमो भूरिभस्पङ्गरागाय तुभ्यं नमश्चारुगौरीमयूरीघनाय । फणामण्डलीरत्नरोचिआछटाभृन्नहाहीन्द्रविद्योतमानांगदाय ॥ 11 ॥ महापौघभङ्गोरुगोभिराजज्जटाभारवद्धेन्दुखण्डाय भूयः । नमो विभ्रते विश्वप्रष्टाभिरेतन्महामूर्तिभिर्भूतधात्रीमुखाभिः । 12 / सदा वेदवेदान्तवेद्याय तस्मै नमो योगिहृत्पद्मसद्मस्थिताय । पदद्वन्द्ववन्दारुवृन्दारकाद्यच्युतद्रमदिक्स्वामिसानुग्रहाय नमोऽनन्तरूपाय मूर्छन्महिम्ने सुधाधामव द्विस्फुरदीप्तिभूम्ने जगत्पापविध्वंसकरिनाम्ने लसत्कण्ठले.ठत्सुमन्दारदाम्ने 14 अघोराघपञ्चाक्षरीमन्त्रराजप्रजापनसक्तात्ममोक्षदाय । कृयाम्भोधये नित्यरुयाय शश्वत्रो व्यासवालीफिमुख स्तुताय नृप्नुण्डचण्डाह सातिरौद्रीभवद्विग्रह.य.त्यकथ्वंसकाय । त्रिशूल यदीपात्र मालेलिताय स्वविद्वेष कृदक्षयज्ञक्षयाय ॥ 16 / / धृतनैकवर्गाल्लसत्पञ्चवक्रीश्रिया निर्जितोदीतसन्ध्या बुताय । महताण्डवाडरबरेड्डामरोद्यज्जटाजूटवाचाटगाजल.य ॥ 17 ॥ महायोगिनां भागधेयाय संमृत्यपारपारीतरी भाबुक य । जगजन्मरक्षाक्षये हेतवेऽलं महाद.नवाधीश्वराराधिताय ॥ 18 ॥ महायोगिनीचक्रमध्यस्थिताय प्रहृष्पहाभूतपाल धिताय । महाकल्पवृक्षाय भक्तबजानां महाकाल कालान्तकत्रे नमोस्तु पाण्डवैः प्रविजहेऽथ कष्टतः सापुरीन्द्रनगरी ग्रीय्सी। kaamkaanttnubhiymaanvitaishvaarupaurvnitaavilokitaiH||20|| तत्पुराणपठितं महर्षिभिः सेवितं जगदधौघघस्मरम् । नर्मदाविलतोयपावनं पाण्डवा आरकंकटं ययुः ॥ 21 ॥ For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 34 ) श्रीकाव्यमण्डनम्. कालभीतरकंकटं विदुर्दारुणं च नरकं विदारयत् । यत्र मञ्चको पातकी मुच्यते किमु पुनर्थमी महान् ॥22॥ यंत्र विभ्रति निव.स.र्वृतिं स्वर्गिणः खलु विहाय तां दिवम् । यद्भवोद्भुत निदाघविक्ल्व, शेषलोकपथिकज्वरापहम् ॥23॥ हरितदर्भ विराजितपाणयः प्रयतचित्तः कुर्वत मज्जनम् । अददत द्रविणं द्विजर, जये नृपसुताः स्तुतिमित्यमतन्वत ॥24॥ स्फुरदेव कावेर्युरुल हरिसंभेदौदय तनूत्कम्पं माझं हिनमरुतमुद्वतदुरितम् । नरा ये स्नातास्त स्तनपरीरंभनुभगं सुरस्त्रैगं कम्पोत्तरमभिसरत्येव रुचिरम् ॥25॥ क. वेरीवारिवेगोध्रभिदुरमहारौरवारावरेवा समभेदे विनतितनवः स्नान्ति ये पुण्यभाजः । अर्थस्योङ्कारलिङ्गतिमहाश्रीफलानां द्वित्रैः पत्रैः पवित्रेगिश गरौ निर्वर्ति ते लभन्ते ॥26। वैवहि कनकमयम हा स्तन्मविभ्राजमाने प्रासादे स्पेयसीदं स्थितमिह भजते भोगमोङ्कारलिङ्गम् । भ. स्वत्कृष्णा गुरुतलयभवो विसारङ्गनाभि प्रोशमामोद पुष्पकर विसृमरभ्रामरारावरम्यम् ॥27॥ नित्यं बद्रीज्यमानं फलकल बिल सद्रत्नवत्कङ्कणालीवाचालीसवेश्याकरतलविषजत्त. लवृन्तैः प्रसन्नम् । सान्देन्द्रध्वनिभिरतिरसं सेव्यते नर्तकीभि नृन्तीभिः सरागीकृतयुक्ततिभिर्हस्तकोल्लासिनीभिः ॥ 28 अरे वा रेवायाः सुरपुरपुरन्ध्रजिनधनस्तनद्वन्द्व भोग सपरिरंभैकसुखदम् । असत्क ग्रीष्णोदयिनिभवयन्त्राध्वनियतां नृणध्वन्यानां प्रणत्त जनाः khedadalanam ॥29 // For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - श्रीन पन्द्राचाय पसली. (35 जलस्था ग्रावाणः खलु यदि यदीयाश्च शिवतां __ गता ऋच्छन्त्यची सुरभिसुमनसश्चन्दनमयीम् । ततः सोमोद्भूतां भवभयभरोद्भजनकरों भजन्तस्तां माः कथमिह भवेयुन हि सुराः ॥ 30 ॥ मातर्मे फलकन्यके फलिनलप्रक्षाल दक्षोदके नानाम्नायमहागमेज्यचरिते सर्वेः सुरैः सेविते। संसारज्वरभारभङ्गरनरप्रस्कारनिर्वाणदे साधूनां दलपापदं भगवति! श्रीनर्भदे ! शदे ! ॥ 31 ॥ अये सोमोद्भूते हदिनि जननिध्वस्तदुरिते प्रशस्ते प्रमाथैः फल वसितरां कारणगुणान् । यतस्त्वत्ततोयामृतममरतां मयानवहाः पिवन्तः समाप्ता विततजनतालापशनम् ॥ 32 ॥ श्रयध्वं मे रोधः कुसुमभरसुन्नद्रनवनं कुरुवं चाप्ला पयसि दुरित्वान्तान्हासि। . उपाध्वं छोकार शिवपदमयध्वं ननु चुना। इति ब्रूते रेवः प्रचलितमहोमिध्वनिमिवान् ॥ 33 ॥ मखान्कर्तुं नलं विभवरहितत्वादिह च ये तपस्वि शक्तावरितु नापि च kleshmytH। महायोगाभ्यासे न पटुमतयोनिन्द्रियनितो भजन्तां मस्तेइ विधुदुहितुरभः कलुमभित । / 3 / / नमस्तुभ्यं रेवे ! प्रतिपदमहातीर्थविल स... जलायै व्यासायैः स्तुततममहिम्ने! shiv-वि। निमजदिव्यस्त्रसिदलकगल रिकुला स्फुरत्सौरभ्याय भवभयभरभ्रंशपटवे ॥ 35 ॥ रेवावारि विहारिवारणघटादानच्छटामोदितं. प्रोचैर्विन्ध्यगिरिपातपतनप्रध्वानधारोध्धुरम् । For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 36 ) श्रीकाव्वमण्डनम् नववरवधूपीनस्तनास्फालनव्याविद्धं बहलावातविदलद्वयाधावलीपातकम् ॥36॥ अस्मिन्पञ्चनदे न मज्जनपदे मज्जज्ज्वरापच्छिदे मार्कण्डेयमहर्षिणाश्रिततटे मेङ्खन्महोर्मिच्छटे । माघे मासि परास्तपसि जना मज्जन्ति ये ते पुनमतुर्गर्भमिहोल्वणोत्वरणं पश्यन्ति तो ज. तुचित् ॥ 37 ॥ कपिला पिप्पलाज्वालाप्यमरा यत्र रेवया । सङ्गता तत्र ये स्नन्ति ते यान्ति त्रिदशालयम् ॥38॥ OMkAramoMkArapadaikagamyaM तमक्षरं प्रोक्षरसर्पिचिन्त्यम् । बन्दाम हे चोपनिषत्सुगीतं ब्रह्मति यं प्राहुरी मुनीन्द्राः वर्षा ग्रीष्महिम जैर्घन पयः पञ्चामि शैत्योत्करैः क्लिटं येन तपस्या निजवपुः शंभो ! भवद्भयादिना । बाप्पाम्भोऽक्षियुगे हृदि ज्वरभरं काये प्रकम्पं द्विष घोषणां तनुतेऽधिभूमि स नृपीभूय प्रतापीपुमान् ॥ 40 ॥ शैवं लिङ्गमभङ्गभोगभवदं वाक्षरद्वारया ये धन्यास्तपयन्ति चन्दनरसासारैस्तुपारी कृते । नैदाघं कलयन्ति कालनिह ते सत्तालवृन्ताहस होलाक्षजिव द्विवल्गुवलयमध्वानि धारा ॥ 41 ॥ देहे तो गलेस्विलयं मौलौ नृमुण्डाव. लें वह्निं कपटेन विति विभो ये जीवनार्थं जनाः । अस् स्युर्घनसारचन्दनरसा साराङ्गरागान्विता मुक्ताहारयुताः मुरत्नमुकुटीनभवन्नलयः ॥ 42 ॥ चञ्चचन्द्रकलं चलत्फणिगणंवल हहत्कुण्डल क्षुभ्यन्मृद्ध धुनीमहोर्मिपटलीमक्ष लिताम्रन्तरम् । बेल चिरकपालवल मेराज्जन्तं मुहुगौरी करं चिरं पुरिपोर्नृत्यं शिवं पातु वः ॥43।1 For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. सानन्दं सच्चिदानन्दं मोक्षदं मोक्षभूमदम् । मुः पाण्डवाः साम्बाः सर्वे सर्वेश्वरं शिवम् ॥ 44 ॥ अद्राक्षुर्मीमखण्डावयमतनुसरः सागरं तं नवाना- मोघैः स्रोतस्विनीनां भरितमथ महाशैलसेतूच्चबन्धम् । / पष्टिक्रे श्यात्तप्तीमं स्फुरदहिमकरं भूरिबद्धोडपत्रि मोचैश्च.ल.निमेष करनिव नभः पाण्डवाः shobhmaanm।45। यद्रोधोवासिपौरमवरवरवधुतुक्षोजकुम्भ प्रक्षादोदंचदंभःप्रबल फलकलोल्लासवराजहंसम् । चञ्चचश्वरीकाकरसरसिजस्फ.रपारागरागं सचक्र.च,लवीचीचयजपलरुद्ध्वस्ततापीध्वनीनम् । / श वत्पुष्गाति विश्व सुमधुरिनभरैर्भूतधात्र हाणां __ कन्दमूलैः फलैर्वा मधुभिरपि सुधास्पद्धिमिस्तुङ्गशृंङ्गः । सत्र लीर्गदरस्थाः शरणमुपगताच रुपादोपनमा रक्षत्र जेव यस्तं कृतित रथ ययुः पाण्डवा विन्ध्यशैलम् । 47) तापीतीरतरङ्ग रुआधुतारामभिरामागमा ग्रामा गन्धर्वश लिशालिशहलानक्षमाल कुला। दृश्यन्ते स्म सरितटीपटुवटीयन्ताम्बुधारोत्यत त्तर्ण क गवत्स रणदलत्स्वेदद्रवैः पाण्डवैः ॥ 48 ॥ निर्भि ने पलश ल पूलविगलन्मन्दाकिनीपावनं योगध्यानशिकत.नश पवयोगीन्द्रबद्धासनम् । मध्ये सहरमा समानपरमश्रीमज्जट, शंकरं विन्ध्य देवल रूपमुच्चशिखरं कैलासकूटोपमम् । / 49 ॥ नागद्वारमपारसौरभमहाकान्तारभारक्षर__ युष्पौघासवधासबन्नधुकरीस्फारीभवद्गुञ्जितम् । उन्मीलनवनागवल्लिविषजत्सद्वीजपूरोल्लस ज्जम्बीराम्रवणांशुमत्कलवतीरम्यं दधानं vanam ॥ 50 ॥ For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (38) श्रीकाव्यमण्डनम् दर्श दर्श पाण्डवाःखाण्डवाभं क्रीडारामं नैकवन्याभिरामम् । भूर्याश्चर्या बिभ्रते स्म प्रमोदं देवैर्जुष्टं श्रीजटामाख्यशंभोः ॥ 51 ॥ कुलकम् ॥ कान्तारभारकुसुमप्रकरावकीर्ण पारागपुरपरिपूरितरोदसीकः । मन्दाकिनीतरलतोयतरङ्गरको गौरीपतिं भजति यत्र वनान्तवायुः ॥ 52 ॥ ढक्कामड्डमरडमरूड्डामरा डिण्डिमालीः संविभ्राणाः प्रवल निन्द्वानितादीन्द्र्कुन्नाः। भक्ता हस्ताकलितरुचिमलिछवग्रष्टयस्ते तुम्बाधारेऽभिदधत इमे भक्तमति प्रणाम ॥ 53 ॥ भक्त्या भीतं पुनरपि जटाशकरं कारयन्तः सद्भक्तानाममरतरुपद्वान्छितालीः फलतम् । यत्राव्यक्तं प्रणवकृपयाप्येव साक्षाद्रवन्तं स्वालोकन प्रणतजनताना तमुहनकतम् ॥ 54॥ अरोहन्ति भयरशिखरं धर्मशाल कुल स्था गीतालापरधरितापिकीपञ्चः पौर्ख्ध्व्ः। यत्रोद्गीतत्रिपुरविजयैः प्रीणयन्त्यो जटेशं देवाधीशं पतिशिवनिशं कृत्तकालिप.शन ॥ 55॥ अजहज्जलं विमलमुष्णतामलं किल यत्र भावर्तिदूरवति यत् । निहितांश्च तन्दुलकणाक्षणात् पचत्यपि हन्ति तापमतुलं निमज्जनाम् । / 56 / / अद्यापि सन्ति पञ्चैव पाण्डवानां म्हान्ग्ः। चक्रपां वसतिं यस्मिन्नपास्तोद्धतपातके ॥57 ॥ रुचिरयमकबन्धस्रग्धराछन्दसेति For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्यग्रन्थावली. क्षितिपतितनयास्ते तुष्टाष्टमूर्त्तिम् । प्रविहितनतयस्त तीर्थजाताभिषेकाः प्रमुदितमनसस्तं तत्र निर्धूतपापाः ॥ 58 ॥ नयनदहनदग्योदामकामं निकामं धृतमधुरिमवामार्द्धाङ्गसमेमरामम् । अशमयमविरामं सेवितारामसीमं निगममहिमधाम श्री जटामं भजामः ॥ 59 ॥ भीमा भीमादक्षा त्रिभुवनभुवनाधारभूतारभूता रामारामा तिरुच्यालपनलपनसन्नाभिरामाभिरामा । शान्ता शान्ता त्रिशूल महरणहरणा सर्वदा सर्वदात्री नेत्रीनेत्रीकृताहस्कररुचिररुचिदीप्यमानाप्यमाना ॥ 60॥ ( 39 ) वश्याऽवश्यायभूभृदुहितुरहितु रोपाहिल. साविलासासैन्त्नीहारहारप्रकरक करकोज्जं का शाभकाशा । स्तुत्याऽस्तुत्यागशीलाशुभ सितम सिता जमाना जमानानित्याऽनित्यानभक्त्यातसुरतन्तुरसौभाग्यसौभाग्यदेशी ॥ 61 ॥ युग्मम् ॥ काली काली विशुद्धां हिमरुचमरुचद्वयापिनाकंपिनाकं भावी भावीतिहोत्रं रुचिररुचिरमममालं ममालम् । योगं योगं च विभ्रज्जनभजनभरोद्धततापंततापं सद्यः संयोज्यो भवतु भवतुदाभीलताभीलताभित् ॥62 ॥ पाता पातालतीव्रं विषमविषमघाघः पुराणः पुराणां शास्ता शस्तरिवर्गोऽनुत तनुततिं भासली भासलीलाम् । कृत्याकृत्यादधत्य इवलिभबलिनद्वामदामामदामा दद्यादद्यायमश निहितमहितध्वान्तवारंवारम् ॥ 63 ॥ राजा राजार्चितत्वं वितनुर चिततनुव्योमदेहोमदेहः कीलाकील, ल कायोऽविरतविरतयोऽवधूतोवधूतः । For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (40). श्रीकाव्यमण्डनम्. वायुर्वायुमदोभूरजनिरजनिभृद्धाजते भ्राजतेजा जन्तौ जन्तौ य आत्मा स भवद भवदः शंकरः शंकरःस्तात् लोलोल्लोलौघनृत्यज्जलजलजविभ्रामरालीमराली मालामालानगङ्गाविलसितल सतोत्कंप्रवाहं प्रवाहम् । शेषाशेषाय्यभोगामणिममणिभोद्भासिताप्रंसिताम्र श्रीकं श्रीकण्ठरम्यं सकलशकलभृधूमले चालोलन् । .65 / / भाले भालेक्षणेचिर्भदनसमदनं मुण्डमालीडमाली निम्ननितानुकम्पं कलयदकलयज्ञानिदानं निदानम् । श्वेता श्वेतान्तकांतं मुनिगमनिगमानूयमानामानं जालंजालंधरादेर्विधुतविधुतरोदातमोहंत मोहन् । 66. विभ्राद्विभाजिकैश्यछविभवविभवत्साध्वसत्स ध्वसच्छि दक्षादक्षाभिजेत्रा शमितशमितमोघस्मराघस्मराधि । नत्त्यानत्यागहीनं शमदमशमदद्दानवदानवद्धि ब्रह्म ब्रह्मादिभिर्यन्नमसितमसितं सेव्यतां सेव्यतां यत् । 67 / / भगिनि यमुने गझसङ्गाद्विकर्ततनन्दने दहसि दुरितं पापिष्ठानां त्वमेव vishesstH। अहमिह महानद्याः सङ्गं विहाय निहन्म्यघ व्रजमिति मिलत्फेनव्याजमहसविकासीनीम् । / 68 ॥ मनसि विभवत्स्पर्द्धाभावाज्जनारदारिणी मृषिवरनुतां तापी पापीयसामतिपावनीम् । अपि जहुरमी पाण्डोः पुत्रा ययुः कृतशौचमु दलितदुरितं तीर्थ साक्षानृसिंहनिषेवितम् । / 69 ॥ प्रयोष्णीणत्रपापोष्णीभवद्भुवनदेहिनां । निर्वापयित्री नद्यस्ति स्नानेऽनन्तफलमदा ॥ 7 ॥ तदाघपञ्चवाराहक्षेत्रं दुष्कृतदारणम् । पयोष्णी विन्ध्यमध्यस्थं पुराणमाथितं mahat ॥ 7 ॥ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (41) हासुराणाममुमुक्तकालीः प्राश्नन्नपङ्के मुनिपुङ्गवानाम् । वसन्मनःपल्बल एव देव स श्वेतकोलः किल तत्र भाति ॥ 72 ॥ तानत्वोत्तुङ्गशृङ्गस्खलितघनघटामुग्धसन्दिग्धवन्यं कुचागारेषु गायच्छबरवरवधूईतरज्यत्कुरङ्गम् । क्षुभ्यत्सौरभ्यलुभ्यद्धभरभरनमत्फुल्लमल्लीमतल्ली वल्लीसल्लील भिल्लीभृशरतमणितं सह्य मद्राक्षुरद्रिम् ॥ 73 ॥ त्रैले क्याभयदायिकां द्रविणवदैत्येश्वरौद्भञ्जिका स्व धिमहजनौघकल्पलतका मंत्र वलीमासिकाम् । विध करवचन्द्रिकामविरलश्रीकन्दलीकालिका मज्ञानोरश व महतये भास्वन्त्रहादीपिकाम् ॥ 74 ॥ ब्रह्मज्ञानसुधौघपानरसिकां संसारविध्वंसिका मुद्धिष्णुकृपाम्बुपूरनदिकां पापच्छटोछेदिकाम् । ब्रह्मेशाच्युतशक्रमुख्यदिविषद्विद्वत्स्तुतिश्रेणिका तेऽवन्दन्त नरेश्वरा भगवती सर्वेश्वरी रेणुकाम् ॥ 75 ॥ विरजभरजसस्तत्वारविध्वंसितीर्थ लवगदनुज देहोनगर्दनोपेन्द्रपादात् । जनितमहिम जग्मुः पाण्डवाः सप्रभावं पहलफलदमुच्चैर्गीयमानं पुराणैः ॥ 76 ॥ दर्श सोमस्थाश स्नाता गोमुखोद्गारिग्न्ग्ग्या। संभिन्ने सलीले क्षारे ते तस्य क्षीणरेपसः ॥ 77 ॥ गोदां गोदां गृणन्ति स्म गत्वा कल्लोलमालिनीम् । दृष्टप्रभावतीर्थालि गहना पाण्डुनन्दनाः ॥ 78 ॥ विभ्रद्भङ्गमभङ्गविग्रहभृतो लोकान्विधत्तेऽपि य नीचेर्गामि यदृर्श्वगामिन इमानासवमानानपि । . यत्कूलस्थलपङ्कजालशबलं द्राक्पङ्कजालच्छिदो गोदा शंबरमम्बरं caramadojamajayatyarjunam // 79 // For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 42 ) श्रीकाव्यमण्डनम्. त्वत्तीरे मृगयुमहाविधुरा वातायुगमात्र येऽन्तं यान्ति परास्तपापपटलाः कठोलबाला निलैः । मोदन्ते दिवि देवतासि ! नवं देवमासाद्यते वक्ष्योजस्थललोलबालललनालील बिल सालसाः ॥80॥ सेवध्वं मम रोधसी लहरिषु मेलोल खेलानिलव्याधूतद्रुवपातिपुष्परजसी गाः । ब्रह्म या पर्व कोलोलाहलव्याजादित्यलमालयन्स गोवा कित्॥81॥ दूरे तिष्ठतु दर्शनं तव पुनात्य नामापि निहन्त्वानि जगतमा किया। मुक्तिं त्वज्जलमज्जनं दिवति चेद्रोपोलि तत्रैलोक्य कराल किल्विष यययुर्विविधूप धूर्जदिजटाजूटी कुटीको aritariant भगवती गोदावरी एवं प उन्माद्यत्कलिकाल केल्बिषीर्य मच्छानिवास्यदेव जगती विसर्पः ॥3॥ श्रीशैः श्रीशैल उच्चैः शिखरतरुव रोमलिकावर्जनमाख्यां विभ्राणनीशं दलितोषम् । तीर्थ पथदिभिश्व हलफलदं पुष्करं पुष्कराक्षइईष्टं नष्टष्टं गहनमहिमानं पितॄणाम् ॥84॥ दीमकाकाशादि विभासनभासकम् । संस, रतारकः सोऽपि रारकासुरसूदनः ॥ 85 ॥ अन्यान्यपि च तीर्थानि तैरदृश्यन्त भूतले । सिद्धान्यमसिद्धानि ददन्ति व्युष्टिमुक्काम् ॥86॥ अन्धारिम्पीनस्तनघनजघनाः सुन्दरेन्दीवराक्षीस्तिग्वद्ध कान्ताः सुरभिमलयजा लेपमाल्याभिरामाः । baca For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्यग्रन्थावली, श्रीमद्वासो वसानाः प्रकटकुचतटा निघ्नतीः सत्कटाक्षैः पश्यन्तः सस्मिताच्या नियमितमनसः पाण्डवास्ते निरीयुः॥87॥ सुललितगमनास्ता ल विवृतपिहितवक्षोजनमा गुरूपा मधुरवचनमाया रावण हयन्त्यः । ( 43 ) मरहठनववध्नो जजुरेन. एकचक्रनगरं प्रययुस्तत्पाः सकलतीर्थचरास्ते । यत्र स्वादतितरां वरः त्यकम् ॥ 89 ॥ श्रीमदन्यजिनेन्द्र निर्भरनतः श्रीमालवंशी जतेः श्रीमानन्दनव दधतः श्रीमण्डनाख्यां कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये सह माधुर्य पृथु काव्यण्डन इते सर्वोऽभवचष्टः ॥ 90 ॥ (9) एकचक्रनगरेऽत्र बभ्रमुः पाण्डवा वसतिनाप्तुमिच्छवः । शोकविक्लवजनौघसङ्कुले भ्रष्टभासि धृतमार्गजनाः ॥1॥ लेभिरे विधनविममन्दिरे पुत्रशोकभरदीनमातृके । ते स्थितिं किल तयास्स्वयान्विता दुर्विधोद्धरणधीरवाहनः ॥ 2 ॥ एकपुत्रजननी रुरोद सा ब्राह्मणी तनयशोकविला । rangry राक्षसः सोऽत्स्यतीति विनमध्यगे रखौ ॥3॥ याचसे प्रतिगृहं त्वनन्वहं यावनालकणकान्धनाधिकान् । वर्तनाय खलु साधुमार्गणं त्वां कथं न सहते हतान्तकः ॥ 4 ॥ निष्पचान्नगमचिरान्स्नुषे शुचौ सुनुनाय परलोकगामिना । भुजमहे सबमनेन रक्षसः पापिनः पतितुमाननान्तरे ॥5॥ aeat पललम्बली भवाम्यद्य मोचयितुमात्ननन्दनम् । नात्ति मामतिकृशां जरातुरां मासलं naramasau samazrute ||6|| For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (44) श्रीकाव्यमण्डनम्. इत्युदीक्ष्य रुदतीं द्विजस्त्रियं कुन्व्यवोचदनुफम्पयेति सा । दुःखिता रुदितहेतुवेदिनी मा रुदस्त्वमनघे ! वचः शृणु ॥ 7 ॥ एक एव तनयोऽस्ति तेऽमधे! पञ्च सन्ति मम सुनवो यतः । त्वं बलीकुरु बलीयसे सुतं रक्षसे स्वसुतमोचनाय तत् ॥ 8 ॥ तनिशम्य वचनं द्विजागना स्वां विमृज्य नयनाम्बुसन्ततिम् । साऽभ्यधादिति च पाण्डुगहिनी माभिधा इति पतिव्रतोत्तमे ! / 9 / आर्यिके ! निजकजीवगुप्तये येऽन्यजीवहननं प्रकुर्वते । ते पतन्ति निरये तिजूर्तये न भुवा तनुरियं हि देहिनाम् ॥ 10 ॥ नन्ति ये सकलजीवमण्डलं. पूजयन्ति खलु लिङ्गमैश्वरम् । तोषयन्ति न हि ते महेश्वरं सर्वजीवमयमामनन्ति तम् ॥ 11 ॥ मातरोधि ननु जीवपुत्रका भाग्यभागसि हताघसन्तते । पूर्वजन्मचितपातकवना संत्यजामि निजजीवितं क्षणात् ॥ 12 / / तामुवाच पुनरेव पाण्डवोदभूतिभूमिरनुकम्पयेति सा। न प्रमाणवचनं त्वयोदितं ब्राह्मणि! प्रबलशोकया शृणु ॥ 13 / / गोग्रहे शरणगस्य रक्षणे स्वामिनोर्थमतिघोरसङ्गरे । ये समुज्झितनिजासवो नराः प्राप्नुवन्ति खलु ते परां गतिम् । 14 / खं शिविः पलमदाचिरप्यस्थिसञ्चयमसारसंमृतौ । सयशः कुमुदकुन्दनिर्मलं स्थास्नु च प्रविदधेऽधिविष्टपम् ॥ 15 ॥ अम्बुबुबुदवदम्बुदालिवच्छकार्मुकवदिन्द्रन,लवत् । चश्चलास्फुरणनभश्चरप्रस्फुरनगरवन्महोर्मिवत् ॥ 16 ॥ स्वप्नवच्च मृगतृष्णिकाम्बुवत् क्षुद्रकाद्रिजनदाम्बुपूरवत् । पद्मिनीदलगतोदबिन्दुवत्प्रौद्भवद्गगनधूमधामवत् ॥ 17 ॥ सान्ध्यरागवदथोचकैरवश्यायविग्रहतमासमूहवत् । कामकलिकलहाकुलीभवत्कामिनीस्तनविशीर्णहारवत् ॥ 18 ॥ भ्रातृमातापितपुत्रवान्धवप्रेयसीप्रभृतयो विभूतयः । खादयश्च विषया हूया गजा भूरयो निमिषभरा ime ॥ 19 ॥ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (45) एवमेव मनसा विभावयंश्चिन्तयन्भवहरं हरं हरिम् । प्राप्य कायमुपकारकं नरो धर्ममेकमवलम्बते बुधः ॥ 20 ॥ शुलमुद्रगदोग्रकर्तरीहस्तहिंसककृतान्तकिङ्करात् । ध्वान्तवातसखतप्तलोहजप्रेयसीसमुपगृढभीतिदात ॥ 21 ॥ क्रन्ददातरजीवभैरवाद्रौरवात्पबलपातनोचयात् । बिभ्यतो भृशममी च धार्मिका धूर्जटौ निदधते मनो दृढम् ॥ 22 ॥ तत्समाश्वसिहि विश्वंशजे ! रक्षितस्तव सुतोह्यसंशयम् । न ब्रुवन्त्यनृतमुत्तमा वचो नोचलन्ति गिरयश्च जातुचित् ॥ 23 ॥ कुन्तिभोजदुहितुश्च सुनृतामेवमेव गिरमग्रजाङ्गना । सा निशम्य निरधारयच्च तनन्दनानमरविक्रमान्हदा ॥ 24 ॥ कुन्त्यवोचदिति भीममाश्रवं प्रश्रयान्वितमुपागतं सुतम् । त्वं वृकोदर! दरं द्विजन्मनो भिन्द्धि राक्षसबलीभविष्यतः ॥ 25 ॥ श्रूयते प्रतिगृहं बकासुरः प्रत्यहं मनुजमेकमत्ति यत् । तदुरात्मनि हते च नैऋते निति नगरमेष्यति ध्रुवम् ॥ 26 ॥ त्वद्भुजौ समदशत्रुशातनौ विम एष शरणागतो यतः । सैव भूतिरिह सद्विपद्भिदा या करोति बलमार्तरक्षि यत् ॥ 27 ॥ सोऽभ्यनन्दददसीयभाषितं भीम एष च युधिष्ठिरोऽर्जुनः । / मद्रराजतनयामुतौ च तो साध्विदं वचनमुक्तमित्यनः ॥ 28 ॥ विद्यया विजितवादिवृन्दया दोर्बलेन बहुशत्रुशातिना । स्पर्शनेन हतयाचकापदा भाग्यमाज इह बिभ्रते श्रियम् ॥ 29 ॥ श्येनवजहि बकं बकासुरं जग्धमानुषझषामिषं रूपा। भीमसेन! भुजभीमविक्रमेत्यब्रवीच यमनन्दनोऽनुजम् ॥ 30 ॥ सत्वरं नयत रे बुभुक्षितो राक्षसो नरकरं कुराभिः। अन्नमाहितमनस्स्वनलपकं मानुषैः प्रतिगृहं च याचितम् । 3 / / कुञ्जराशनतरौ श्मशानजे क्रोधरक्तनयनः स तिष्ठति । इत्थमस्रपवचो निशम्य च द्रागनस्तदधिरुढवान्गदी ॥ 32 ॥ For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (46) श्रीकाव्यमण्डनम्. भीम एष कृतसजिक्रियो भ्रातरं स्वजननीं प्रणम्य च । ब्रह्मणीभयमुदस्य हर्षवाराक्षसं च तमथैक्षताग्रतः ॥ 33 / / दावदग्घखदिराभविग्रहं तालदघ्नचरणद्वयान्वितम् । वध्रुवर्वरकठोरमूर्द्धजं चण्डदंष्ट्रविटकास्यकन्दरम् । / 34 ॥ लेलिहानरसनं गलोललन्मुण्डमालमतिशातशुलिनम् । कालकिङ्करमिवातिभीपणं प्राणिभक्षणपरं दलत्घृणम् ॥ 35 / / अन्वगुः पवननन्दनं ततः पौरलोकनिवहा दिदृक्षया । धर्मराजतनुजो नुजाच ते हर्षफुल्लनयनाः सुदूरतः ॥ 36 ॥ उज्जहर्ष वहलं स राक्षसो मांसलं तमुदीक्ष्य शाप्कुल: उच्चचाल च जिघत्सयोल्ललविया विकृतवऋगह्वरः ॥ 37 ॥ उज्जगर्न गजराजभजनः स प्रभञ्जनसुतः प्रतापवान् । मानवा यविभहाभयं स त्रिशूलमुदल समाद्रिपुः ॥ 38 ॥ उद्धृतां निजगदामविभ्रमहीमहेमवलया थायसीम् । विस्कुरानिमिषरु विल सिनीमाततासिनीय वायुजः ॥ 39 ॥ राक्षसः स्वमय शूलाक्षिपत् अश्रिदी रुचिमानभूर्जितम श्रीगदाधरमिवासुरो रुषा तभञ्ज गदया दृकोदरः ॥ 40 ॥ तौ भुजाभुजि भुजोत्कटौ भटौ दुर्द्धरौ विधः क्रुधा मृधम् । मुष्टिपातघनघातदुःसहौ कम्पिततितितली निशाततः ॥ 41 ॥ तं नियोज्य निमिषं रुषं दधत्याक्षिपन्नभात पर गुनाऽग्रजः । द्राग्जघान गदया दयां जहत्वात्पतन्तमपि स तं भुवि ॥ 42 ॥ ताभ्यनन्दनथ पाण्डुमूनुं स पौरलौकश्च त्द्न्जाद्याः। कुन्ती च सा विश्वधूश्च हृष्टा भुजौ तदीयो सापूजंश्च ॥ 43 ॥ हतस्त्वया यन्नरभक्षकोऽयं स राक्षसः पाण्डव vaahushaalinaa। कृतं निरातङ्कमिदं पुरं तत्स्वस्त्यस्तु तेऽयेत्यवदज्जनौघः ॥ 44 ॥ समुद्घोषं प्रजौघास्याच्यावं.वं च पान्न्द्द्वाः। पञ्चालराजनगरे याज्ञसेन्याः svyNvrH॥45॥ For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (47) भवर्त्तते दिगन्तेभ्य आगच्छद्भूपमण्डलः । इत्युद्धर्षेण पञ्चालं पश्चालं celuriishvraaH॥46|| श्रीमद्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः श्रीमद्धाहडनन्दनस्य दधतः श्रीमण्डनाख्या क्वेः। काव्ये कौरवपाण्डवोदयकथारभ्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्गोऽष्टमान्त्योऽभवत् ॥ 47] जगदानन्दजनको दाण्डपाता महोत्सवः अथारब्धमुतोद्दाहं द्रुपदं हर्षयन्नभूत् ॥ 1 ॥ उचितरचनाव्यग्रीभवत्पुरसुन्दरी पदरणज्झणन्मञ्जरीरालिध्वनन्मणिमेखलः कनककलशश्रीमत्सोधस्फुरध्वजमण्डलो मलयजरसासारैः सिक्तसमापनकर्दमः ॥ 2 ॥ पुरभिसुमनोमालागुम्फरविज्ञवधूजनः क्वचिदपि कुरङ्गाक्षीगीतानुरक्त मनोमृगः क्वचनरुचिमद्वारिद्राद शुकमविधूनन द्धर वरवधूइंचच्चोलाञ्चलोल्लासितस्तनः ॥ 3 ॥ क्वचन च ल सद्गन्धद्रव्यमपेषणकैतवा नुकृतपुरुषीभूतोन्मत्ताङ्गनारतयौवतः । मधुरमुरजध्वानैर्नृत्यच्छिखावलमण्डलः वचन दहनक्षिप्ताक्षुद्रागुरूत्तमसौरभः ॥ 4 ॥ विपुलविलसन्मुक्तालीमत्सुतोरणमालिकः कनकरुचिमत्स्तंभोद्भासिमभूषितमण्डपः । अधरितरतेधृष्टाम्नः स्वसुः स्वतनुत्विषा द्रुपदनगरे जज्ञे भूयान्स्वयंवरडम्बरः ॥ 5 ॥ kulakam / / For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (48) श्रीकाव्यमण्डनम्. विभाजिष्णु विजिष्णु जिस्स्न्नुब्ल्व्त्स्त्तार्हार्स्फुर्त्। केयूराय्यकिरीटकुण्डलमणिप्रद्योतविद्योतितम् । बिभ्राणं शुककिंशुकांशुकलितं कौशेयमप्यंशुक्र कौसुंभं सुभगं विशेषकमपि श्रीभाजि भालस्थले ॥ 6 ॥ हृयं मार्गमदं विचिन्नसुमनोमाल्यानि सौगन्ध्यवन्त्युभ्रान्तभ्रमराणि केशनिचये स्निग्धे सुनीलगुतौ । मृत्तौ सत्तमयक्षकईममयीमप्यारागाश्रिआं जेतुं व्यक्षमिवात्तदेहनिवहं कामेन मायाबला ॥ 7 ॥ रामोपेन्द्रसनाथयादवनृपैः स्फुरत्प्रतापैश्च तैः सौद्धृत्त्यैधृतराष्ट्रनन्दनशतैरध्यासितायामलम् । पञ्चालेन्द्रपुरादहिष्कृतमहास्थान्यां स्थित राज बभ्राजे भुजविक्रमोर्जितमहाराजन्यसैन्यान्वितम् ॥ 8 ॥ राधायन्त्र स्थापयामास राजा तस्याधस्तात्तैलपूर्ण कटाहम् । यस्मिनिज्याभेदनीयं भ्रमन्त्या mtsyaashckssurdhnvinaa'dhomukhen||9|| आदिदेश पुरवासिनो जनान्नर्तकीच विभवेश्वरोपमः । भो तनुबमिह फाल्गुनीमहानागतेषु नृपमण्डलेष्विति ॥ 10 ॥ तस्यां समायां नृपसिंहस.रुद्भासितायां द्रुपदो न्यषीदत् । सभाजितो दैत्यसभाजितेन तेनाच्युतेम प्रमनाः सुपुत्रः ॥ 11 ॥ आनद्रध्वननध्वनद्वलयवध्यालोलदोवल्लयों वीपावादनतत्परा अपि परा गायन्त्य वोच्चकैः । अत्त्यर्थ हरिणी भविष्णुवरणी वर्तिष्णु रोचिष्णु वः कौसुभानि सुभानि भानि विलसत्सुक्ता वलिव्याजतः ॥ 12 ॥ विनत्यो जितसान्ध्यरागरुचयथूणां च बभ्रद्युति प्रत्युर्वीपतिसुन्धवः मुरभिमन्मुष्टया क्षिपन्त्योभितः । कामं मोहनभस्मवद्विहसितोल्लास्यास्यरम्यश्रियः काश्चिनागजपुञ्जपिञ्जररुचः कुर्वन्त्य उनीश्वरान् ॥ 13 ॥ For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (49) वर्षन्त्यो मलयोद्भवद्रवचयानन्याः कुरङ्गेक्षणा नार्योदभ्रमिताभ्रमुष्टिनिवहैः कर्पूरगौरं हरिम् । कुर्वाणाः गुगनिर्मलयशः शोभैदिरेफ कुलै. रास्थान्यां पुरसुन्दरीसमरुचो वाराङ्गना रेमिरे ॥ 14 ॥ अन्तकुलकम् । / सललकरविन इचरदण्डपातस्फुर ज्जणज्जणितपुरमाणितहतपञ्चेषवः । सुकेशचयविस्खलत्कुसुमराजयो नृत्य स्वहस्तवरदण्डभृन्नरकृतोपगूढा मुहुः ॥ 15 ॥ मनोजवदनस्मितं मधुरविभ्रमभ्रूलतं स्फुरद्वचनभङ्गिभृत्पविलसत्कटाक्षच्छटम् । सपल्लवलतोल्लसल्ललितबाहुवाराङ्गाना दधत्य उरुरागिणां हृदयहारि रूपं वभुः । / 16 / / युग्मम् । / उग्रसेनमथ मन्मथात्मजं माधवं हलधरं च स.त्ति किम् । उद्धवं मदनसंवसारणान्सांगदं गदमपि प्रमोदिनम् ॥ 17 ॥ यादव नपि परांश्च भूरिशो भूपतीन्धनकुतूहल कुलान् । द्रोणविकृपकर्णमुख्यकाकोरवानथ सुयोधनानुगान् ॥ 18 ॥ तान्परा नपि दिगन्तरागतान्भूमिपाल निवदामुदान्वितान् । .. यक्षकई चयैः सुगन्धिभिर्वभ्रमद्धमरराजरानिभिः ॥ 19 ॥ सर्वतः सिषिचुरेणचक्षुषः प्राक्षिपश्च धनसारमक्षिषु । तुङ्गपावरपयोधरस्खलद्व.ससश्च परिभिरे भृशम् । / 20 / / चक्रिरे नखविखण्डितानमूनर्भपूर्वमभिरामविग्रहाः । दुर्निवाररणवारणच्छटाकुम्भपाटनपटूभवद्भुजाः ॥ 21 ॥ यूयमेव सुकठोरपीवरोरोजयोः पुरत आध्वमद्य नः । उचिरे चतुरवारियोषितो नर्मवद्रुपदराजनोदिताः ॥ 22 ॥ वार्विभ्र्म्व्तीप्त्तान्य्च्लैयोज्य्नृप्च्योत्त्रीय्क्म् । ग्राम्यभाषणपटूभवद्विटैरावहद्रुपदभूपतिर्मुदम् ॥ 23 ॥ For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम्. पूरुषोत्तममतूतुषत्तदा कौतुर्कनवनवैश्च मेघवत् । भूरिहेमपटरत्नवार्षिणं गायनेषु च वराङ्गनासु च ॥ 24 ॥ राजराजिरपराधशिश्रिणचीनरत्नवरवाजिसञ्चयान् । गीतमुख्यवहुसत्कलाविदां कोटिशोरसरहस्यवेदिनी ॥ 25 ॥ वन्दिभिश्च विरुदावली हरेः प्राकृतविरचिता स पठ्यते । नकदानवकुलान्तकारियो लभ्यते स्म हयरत्नसञ्चयः ॥ 26 ॥ महानुलूलुध्वनिराविरासीत्प्रहर्षभाजी वदनाजनानाम् । समं समास्फालितहस्ततालपोत्तालनादेश्वकिताश्च वृन्दैः ॥ 27 ॥ सुरभिसुरभिपुष्पैर्गन्धवद्रव्यसङ्घ रगुरुमृगमदश्रीखण्डकपूरमुख्यैः । परिमलबहलोऽभूद्भूमिभागः सभाया विततमधुमहानां भूभुजां साङ्गनानाम् । / 28 ॥ विचित्रचीनोत्तमहेमभूषणैर्विराजमाना नरराजमण्डली । वसन्तमासाद्य रराज निर्भरं प्रसूनसझेरिव काननस्थली ॥ 29 ॥ सहाप्सरोभिर्विवुधा इवामी विहारयन्तः सुतरां विरेजुः । बाराङ्गनाभिर्वरविभ्रमाभिः परशताभिर्नरदेवसङ्काः ॥ 30 ॥ अथ द्रुपद आह स्म देवदेवं जनाईम् । चिन्ताकुलान्तःकरणः प्रश्रयानत इत्यसौ ॥ 31 ॥ सर्वज्ञोऽसि जगनाथ ! कृष्ण ! यादवनन्दन ! यदहं वक्तुकामोऽस्मि श्रूयतां तद्वचो मम ॥ 32 ॥ मया दुचाऽनवद्याङ्गी द्रौपदीयं सुम्ध्य्मा। पार्थाय सत्यया वाचा पूर्व विक्रमशालिने ॥ 33 ॥ एक एव विजेतुं यो नृपसङ्घान्प्रगल्भते करीन्द्रानिव पारीन्द्रो नक्षत्राणीव भास्करः ॥ 34 ॥ भवानिव बलौदृक्तदानवेन्द्रान्मदोद्धतान । तं विना फल्गुन फल्गु मन्ये सैन्यं महीभुजाम् ॥ 35 ॥ For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (51) इति च श्रूयते लाक्षागृहे दग्धा हि पाण्डवाः । धर्माद्या धर्मधुर्यास्ते कौरवैः क्रूरकर्मभिः ॥ 36 ॥ त्वत्कृपातः कथंचिच्च जीवेयुर्यदि तेऽनघाः । कुतश्चिच्च समेष्यन्ति राधायन्त्रं ततः कृतम् ॥ 37 ॥ असौ गांडीवधन्वैव दुर्भेद्यं भेत्तुमर्हति । प्रासादाद्धि गुरोराधायन्त्रं नान्यस्तु कश्चन ॥ 38 ॥ ततोऽवदद्वासुदेवः सखा गाण्द्दीव्ध्न्व्न्ः। जानीहि जीवतो राजन ! धमिष्ठान्माण्डुनन्दान् ॥ 39 ॥ .... मधेव भक्तिप्रवणान्दोर्दण्डोदामविक्रमान् । इहनान्योजयिष्यामि त्वया सह नृपोत्तम ! ॥ 40 ॥ न कदाचित्कालतोऽपि मद्भक्ता बिभ्रते भयम् । सङ्कटेषु हि सर्वेषु जायद्रक्षामि तानहम् ॥ 41 ॥ इति श्रुत्वा हरेर्वाचं द्रपदो हर्षनिर्भरः । अतत्वरत्सभामध्यं प्रापयिष्यन्सुतां सुतम् ॥ 42 ॥ अबोचदिति भूपालान्धृष्टद्युम्नाभिधत्स्व च । बरियति स एनां यो राधायन्त्रं विभेत्स्यति ॥ 43 ॥ अथोत्थाय महाबाहुर्धष्टान्नोऽभ्यधावत्तमाम् । इत्थं शगुत भूपालाः सर्वे यूयं महाभुजाः ॥ 44 ॥ उर्वबाहुरधोदृष्टिभ्रमन्ती शफरीं स्यात् । राधायन्त्रे स्थितां नेत्रे यो भेत्स्यति धनुर्धरः ॥ 45 / / लापूर्णे कटाहेऽस्मिन्त्राणेन प्रतिविम्बिताम् । . राज्ञसेन्याः स भर्ताऽस्या भविष्यति न संशयः ॥ 46 ॥ कुलकम् श्री विधया सभा भूयः सर्वैरपि नरेश्वरैः । मौहत्तर्मुहूत हि कथिते शुभलक्षणे ॥ 47 ॥ अथ नरवरवीरपुङ्गवास्ते द्रुपदनरेन्द्रपुरीमुपेयिवांसः । पटुपवनविधूतकेतुदंभाचरितमिमानृपतीनिहावयन्तीम् ॥ 48 ॥ For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (52) श्रीकाव्यमण्डनम् अचकथदथ पाण्डवी सुचेष्टा सपदि च दक्षिणतः पुरः prveshe। सुयुवतिवरलाभमेषा बहलमुदां निलयेभ्य ईश्वरेभ्यः ॥ 49 ॥ अतिसुभगरवो बभूव तेषां परुषरवोऽपि रासभो यत् । भजति हि गुणवत्त्वमेव कश्चित्समयमुपेत्य गुणोज्झितोऽपि जन्मी पुरमपि विविशुर्विशामधीशा मणिमयतोरणहैमहर्म्यहृयाम् । निजरुचिविजिताममरावतीका सुररमणीरमणीयरुपरामाम् 51 / / सुघटितघटसङ्घसङ्घलां तामजिरगतातिविशालशालरभ्याम् । अभिनवतरकुम्भकारशालीमाधिवसति स्म च पञ्च पान्न्द्द्वीय्म्॥ ताम्ररोचिरतितप्तमुपानं हेमगोलमिव काल्क्लाद्ः। अक्षिपजलनिधौ रविविम्ब निर्मिमासुरथ विश्वविभूषाम् ॥ 53 ॥ पूर्वांचलेन्द्रशिखरेऽप्युदयं गतोऽसा___ वस्ताचलेन्द्रशिखरेऽस्तमियाय चार्कः । अत्युच्चकैः खलु पदे महतां प्रतिष्ठा - प्रायेण तुङ्गतर एव भवेद्विनाशः ॥ 54 ॥ परिवृतकटकावनिर्वनान्तैः शिखरगताधिकशोणभानुबिम्बः । गजमुखमधि मूर्धना गजौघं चरमगिरिः स जहास नीलभासम् अथ तिमिरमझम्भत प्रभूतं सरजविकारचयैः समं समन्तात् । उपवनमिव मन्मथस्य राज्ञश्चलितसवेपथुबन्धकसिमूहम् ॥ 56 ॥ विषयिणि तरुणत्वमायुरथं मधुरगिरं वनितां पुरो निधाय । अतिविततमस्तमालवन्यां हरति च दुर्द्धरमार धूर्त एस्स्ः|57 अबिभरुरुडुमण्डलानि नाके मर्दनभटाहितास्त्रलक्षलक्ष्मीम् । त्रिभुवनविजयोद्यतेऽसमेषौ पिदधदिवार्कमभाद्रजस्तमिस्रम् :58 ॥ न सुरभिसुमनस्सु मानसं मे ज्वलति तनुर्धनचन्दनोक्षितापि । रमयति रजनी न दीर्घयामा प्रियसखि! मामसमेषुवाणवाधाम् निदधतमपराधमात्मसंस्थं मयि च मृषा परुषाक्षरं वदन्तम् । द्रततरमुपगम्य सामवादैरनुनय नाथमिमं निपत्य चाट्योः For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (53) प्रियतममिति चाभिधेहि मुग्धे! . वदसि विभो ! रहसि त्वमेत्रमेताम् । क्षणमपि न विषोदुमस्मि शक्तः सह विरहं हरिणेक्षणे ! भवत्या ॥ 61 ॥ न वसति हृदये पराऽस्मदीये रसभरभाजि वितानिशं भवन्तीम् । तदपि च वचनं मृषाऽभवत्ते मदनतनो! मम भाग्यवैपरीत्यात् ॥ 62 ॥ अथ तनु रपि चेत्क्षपात्वदीये मनसि चकास्ति तदैहि मन्दिरं न्ः। प्रभव इह भवन्ति दीर्घरोषाः प्रणतिपरेन हि किङ्करेऽपराद्धे । 63 / अभिदधुरधिदूति नीरजाक्ष्यः स्फुदमिति दुस्सहकामबाणभिन्नाः । रसभरसुभगाक्षरं रजन्या प्रणयिषु रोषपरेषु कामकेलौ । '64 ॥ घनतमतमसि प्रवर्द्धमाने परिदधतीश्च दुकूलमञ्जनाभम् । स्तनयुगमृगेनाभिगन्ध एवाप्य चकथदुन्मदपांसुलाः प्रयान्तीः ॥ 65 ॥ अथ विधुरुदयं व्रजन्विरेजे स्फुर्द्रुन्न्धुतिर्न्ध्कार्भारे। लवणजलनिधैर्जलै सुनीले विस्मररोचिवरेव प्रवालजालम् । 66 / युवतिजनमनोभिरेव सार्द्ध सपदि तुषारमरीचिरन्वरज्यत् । सह मदनमहाविकारचारैश्चलितमहोर्मि च चुक्षुभे समुद्रैः ॥ 67 त्रिनयननयनाञ्चिदग्धदेहं यदि दुर्मदनममृतवर्जीवयन्त्यंशुभि स्वैः । तदनुभवति नूनं स्क्प्रभुद्रोहजाह: फलममितमजस क्षीणता विभ्रदङ्गे ॥ 66 / / For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम्. तिमिरमाविश कैः सार्द्ध गिरीश्वरगदरं सपदि विभेदे कोकः शोकः समं ज्ञ्निद्र्या। सह सरसिजइविप्रपाझक्रियाः प्रचकाशिरे __ प्यथ नमसिते भानौ सानो गिरेरुदयं गते ॥ 69 / / श्री द्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः श्रीमदाहडनन्दनस्य दधतः श्रीमण्डनाख्या कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्ग:'भवदिमितः । / 7 / / जगज्जयायास्त्रमिव.सभेषोः सा द्रौपदी संसदमाससाद । विक्षोभयन्ती बदनेन्दुनाऽथ नानाऽवनीनाथसमूहबार्द्धिम् । / 1 / / नतस्त्रिलोकलिलनालिमौलिललामभूतां द्रुपद मजां ताम् । नत्रैः पिवन्तः स्मरवाणभिन्नाः संवर्णयांचकुरिति क्षितीशः 2 ॥ अपूर्वाऽसौ सृष्टि वमिह विधेनिर्मितवत स्त्रिलोक्याश्चारिम्णः prmprmaannnhtvtH| . तथा ह्येषा योषा मुकुटमणिरम्येति सुषमा श्रियः शोभाकाष्टां स्फुरदवयवैरेव दधती ॥ 3 ॥ यद्यैश्यन्त मुमुक्षवस्त्रिभुवनव्यामोहिनी कामिनी कामस्यास्त्रमनुत्तमापयनिनी संसारसौख्यावनीम् । एनां चञ्चललोचनामविरलकेशं समाधिश्रिता - मुक्ति तहि शिलामयीं जनिभिदा नैवाश्रयिष्यन्निमे । / अगप्यलावण्यमयाम्वुपूरे निष्पातुकान्कामिमनोऽनिमेषान् । उन्मांधतोऽस्याः स्मरमात्सिकोऽयं समन्ततः संहरत पुजालैः ॥ 5 ॥ अद्धा सुमुग्धा मकरध्वजस्य दिव्यौषधिर्मान्त्रिकसत्तमस्य । इयं यदालोकनमात्रतोपि भजन्ति संमोहममी नरेन्द्राः ॥ 6 ॥ पायं पायं वक्त्रपूर्णामृतांशोरस्याः स्फारं कान्तिपीयूषधाराम् । सान्द्रामीदाः कामिचक्षुश्वकोसः संतिष्ठन्ते निश्चलास्तृप्तिमन्तः । / For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (55) स्निग्धश्यामतमालकाननयुता मत्तालिमाल कुला shriimddhNsklaapiniitilkiniimobsomaalinii| पोन्मीलनवमालिकापरिमलमोल्लासिनी राजते कान्तेयं मधुनातिसृष्टमधुरश्रीः सा वनश्रीरिव । / 8 / / फोकद्वन्द्वामिवोचकैः कुचयुगं संबिभ्रती भ्रान्तिक नाभ्यावर्त्तवती सविभ्रमलसद्भभङ्गभङ्गान्विता । उन्नीलन्मकरीविलासवसतिः सद्धंसकहादिनी सेयं भाति पतिवराऽतिरुचिरा स्रोत्स्विनीवाप्रा॥9॥ निग्धं स्मरथरुहं हररुषा ह्य कूरयन्ती पुनः प्रौढं राजकदम्बकं पुलकं स्व लोकतः कुर्व्ती। श्यामा कामिमनोमयूरनिकर पोन्मादयन्ती मुहः सेयं भाति नितम्बिनी नयनयोईश्येव कादम्बिनी । / सौन्दर्याद्वैतगर्व वणहरिवधूस्पचिनी राजधानी पञ्चेपूर्वीश्वरस्योज्ज्वलरसतटिनी सर्वसंमोहकनी । लभ्या केनापि पुंसा प्रचुरतरतपःश्रेयसा मुन्दरीयं नेत्राणामुत्सवालीः सदसि वितनुते कौमुदीवेक्स्स्य्मान्ना॥ आमुक्तमुक्तावलिचारुतारा सदाननेन्दुनयनाभिरामा । रामात्रियामाचरमासमासा मासात्र चैत्रेग कृतेव भाति ॥ 12 ॥ अहह ! कथमिवैपा लभ्यतेऽस्माभिरस्यां प्रवरतरनरेन्द्र सितायां समायाम् । हरहरहरिणाक्षीं प्राप्नुयाम स्वदैवा यदि वदनिशनस्या हंत दासा भवेम ॥ 13 ॥ मधुरमधरपानं विन्दतेऽस्या सुजन्मा वितनसुकृतकारी भूतले कोऽपि धन्यः । बहुभिरपि च राधायन्त्रमेतद्धयसाध्यं . सिजभुजवलवद्भिः शिक्षितैर्धन्विभिस्तैः ॥ 14 ॥ For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (56.) Acharya Shri Kailassagarsuri Gyanmandir श्री काव्यमण्डनम्. वयमपि वनजाक्ष्या दुस्सहाद्विप्रयोगाक्षणमपि यदमुष्याः शक्नुभो जीवितुं न । विषमसरवाद्धि मञ्जु निर्मथ्य लक्ष्मी मित्र भुजगिरिणे माधवो दुर्द्धरौजाः ॥15॥ अए अएरि वरिष्याम उय द्विपुलपुलकाङ्गी भूरिरागां प्रकम्पाम् । स्मितमधुरमुखेन्दु लज्जितां स्विन्नगात्री रणमरणमथो वा साधु लप्स्यामहे तत् ॥16॥ अथ च गिरिवरे वा क्षिमपातात्मपातात्पतनमपि विदध्मः प्राप्तुमेनामनर्थ्याम् । किमुत मदिरनेत्रां लब्धकामा हुताशे विधिवदथ च तथ्याथर्व मन्त्रैर्यजामः ॥17॥ अभिमतवरदात्री देवतां वा भजामः स्ववपुरनलसाद्वा कुर्महे खित्यागे । सिर् समभिदधाना मादनोन्नादनाद्वा निखिलनृपतयस्ते मूच्छिताः संनिपेतुः ॥18॥ बलवदसुखभाजश्चेतनां लेभिरे ते विरहदनदरधा दीर्घमप्युच्छ्वसन्तः । स्वमसि मृगनेत्रां स्मेरवां स्मरन्तः कथमपि खलु वाचं स्वतेभ्यो दिशन्तः ॥ 19 ॥ घदनाम्भोजसौरभ्यलुभ्यद्भुमरसेविता । पद्मिनीयं स्फुटं भाति करहाटकमालिनी ॥20॥ अरुण, धरपल्लवोल्लसन्मृदुव हा विटपोपशोभिनी ! इयमिन्दुमुखी लतासखीस्तनपुष्पस्तत्रका चकास्ति च ॥ 21 ॥ वसन्ती राजहंसानां मानसे चारुचक्रमा । निर्भयपक्षेयं राजहंसीव राजते ॥22॥ For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (57) पृथुलकुचा करजवती स्क्र्क्तिल्कातिसौर्भावासा। अतिमृदुलतया युक्ता वनततिरिव राजते कान्ता ॥ 23 ॥ स्फुरद्धाराभिरामासौ भ.स्वद्धंसकलापिनी । विशुद्धगाङ्गेयवती स्वर्गगङ्गेव शोभते ॥ 24 ॥ स्फुरन्नहोर्मिकापतिः स्त्ताल्क्मालिनी। कलितोकलिकामाला ब.ला वेल:'म्बुबेरिव ॥ 25 ॥ सत्काननामोदयना मदनोन्माददायिनी । मत्तालिमालयोपास्या मधुश्रीरिव दृश्यते ॥ 26 ॥ उपात्तलीला कमला हृदयाहाददायिनः । इन्दिरा मदिराक्षीयं साक्षाद्वियोततेतराम् ॥ 27 ॥ असौ सरागाम्बरवासिनीवनः सुवासिनी चारुमुखेन्दुहासिनी। स्फुरत्तरागाम्बवासिनी मनः कुरङ्गनेत्रा कुरुओच काम्व्त्॥28॥ अस्याः पादारविन्दे धुवमुपासतो राजहंस.न्याते माधु शिजतानां कल फलविलसद्रत्न मञ्जीरदम्भात् । अरुभ्यां कोमलामा म्रदिनभरल सत्स्तम्भगर्भश्च रम्भाः कम्पन्तेऽस्या जिताः किं तपहि स योद्भूतशैत्योणिमाम् । / बद्धाया मेखलाया बहलफल कलछमन:स्या नितम्बो वक्तीत्वं मां निरीक्ष्य प्रसभनपि महायोगिनो मोहमानः । रुच्योऽस्या मध्यनोऽपि त्रिवलिभिरधिकं हात्तनत्वं च धते नाभ्यावर्तेन युक्तः पतितजनहा तन्यता भ्रान्तिमुचेः ॥ 30 ॥ पीनोत्तुस्तनक्र.न्तो मध्योऽया वलि भिधाः। संतिष्ठते दृढ 'योऽपि वलिभिर्धार्यते हि यः ॥ 31 ॥ पीनोत्तु कुचद्यस्य समतां नैवाश्रयनो तरा मेलस्याः स्मरराजमङ्गलह कुम्भाश्रयः शोभिनः । माधत्कुञ्जरकुरभाविल्लजफलां जन्मकश.दयः सौभाग्यं जनमोहनत्वमतुलं लावण्ययेभ्यश्रुतम् ॥ 32 ॥ For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (58) श्रीकाव्यमण्डनम्. कुङ्कमारुणितावस्याः पीनोग्त्त्प्योध्रौ। कुर्वते स्फारसिन्दरकुम्भिकुम्भविडम्बनाम् ॥ 33 / / काठस्थल लोलमहेन्द्रनीलहाराहिराजेन सुर्क्स्स्य्मान्नो। निधनकुम्भाविव गोपनीयौ स्तनावमुष्याः स्मरपार्थिवस्य ॥ 34 ॥ एवा मारमहाविहारसरसल.वण्यपूर्णोदका वक्त्र म्भोजवती नितान्तविलसदलोजकोकद्वया । मुभूमङ्गतरङ्गवत्य तेल सञ्चशुश्चलन्नीनिनी. कन्दर्पज्वरभजनीस्मितनिलकेना शशाङ्कानना ॥ 35 / / बनाव.लेन धुते वसन्ते लो या नृत्यसि विनमेण । शुकदेशेन शयेन वास्या र पल्लवस्ते विजितो विल जे ॥ 36 ॥ a'sIyaM वदनं मनोज्ञं विधोतते shaardpaavgendH| . सदः सरोलोचनरवाली विकासिता येन निज ब्लोकात्॥37॥ निजांभोजभ्रमालानीरस्था vaanmaashritaa। नन तत्ततो धते सुखनामलिश.यिनीम् । / 38 / / कूट मन्त्र कालोऽया मृगामा दृश्यते स्फुत्ता। युव तापको येन पात्यन्ते निकटस्थिताः ॥ 39 / / पवनारङ्गरागेऽस्याः पोस्फुरीत्यपरेऽमृतम् । येन पीतेन जीवन्ति विश्लेषविषमर्दिताः ॥ 40 ॥ फगतिलको भाति भालेल्या रुचिराकृतौ । शारदे प.र्वगे चन्द्र कल इस मजुतः ॥ 41 ॥ स्पररागमयान्धक.रत द्वधल्लिप्पुजनस्थ संवरम् । बानेन्दरपूर्ण इश्यते नवनाब्ज नि विकासयन पम् । / 42 ॥ एतस्य! हरिणीशस्त्रिभुवनोन्मादाय कादम्बरी कामं कामुककामक दलसमुल्लासाय काद्म्ब्नी। विश्व कर्षण गोहनस्ववशताः प्रोद्भावयन्ती क्षणाद दृष्टिआंति महाप्रभावगहना विधव सा त्रैपुरी ॥ 43 ॥ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यप्रन्थावली. (59) यमुनोमिच्छटाछाये विभ्राते सुभ्रुवो सुधौ । कामन्दीवरचापस्य लीला भुवन मोहिनः ॥ 44 ॥ तिलकुसुमसमानामिनासिक.स्याश्चकास्ति स्फरिततरसुतारस्फारमुक्त फलेन । शशधरसविधस्थस्थूलतारोपमेना- . बुनरुचि च दधत्या हारि हास्यं सदास्यम् ॥ 45 ॥ . स्मररथस्य रथाङ्गमनोहरे स्फुरितरत्नमये shrutikunnddle। कृशतनुर्दधती सुदती भृशं हरति नो हृदयं धृतहच्छयम् ॥ 46 ॥ कन्कण्ठी स्वकण्ठे च सतविंशतिमौक्तिकम् । धते हारभिवास्पेन्द्रं ताराः सेवितु मागताः ॥ 47 ॥ भासते केशपाशोऽस्या मुक्तानाल कलापभृत् । बहीयाकार्यवानोघो गङ्गायमुनयोरिव ॥ 48 ॥ मुघनजघनसावन्धनं यान्ति सर्वे । प्पभिदधदिव माल्योलोल झीरवेग । रुचिआचिकुरभारो राजतीन्दीवरक्ष्या - भसल बहल नीलोयायतस्वियकान्तिः । / 49 / / जपाकुसुभामुरं रुचिरमन्बर विभ्रती ___ महायमवतां मनांत्यपि विनोदयन्ती मुहुः । विभाति वरवर्णिनी हृदयहारिह व वनी जगज्जयसमुबलन्दनवैजयन्ती सम् । / 5 / / उद्दामोन्मादभाजः सकलनृपतयो द्रौपदी वर्णयन्तो कावस्था विभेजुः smarasatanayo yauvana dekvntH| यावत्तावत्सदःस्थो द्रुपदनरपतिश्चिन्तयामास देवा दागच्डेयु: कुतश्विद्यदि भवति शिवं पाण्डवा द्रादित्यम् ॥ 51 ॥ श्रीमद्न्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशविते. श्रीमद्धाइडनन्दनस्व दधतः श्रीमण्डन. यां क्वेः। For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (60) श्रीकाव्यमण्डनम. काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गणे माधुर्य पृथुकाव्यमण्डन इते सर्गोऽप्यथैकादशः ॥ 52 ॥ . (12) vishaalbhaalsthlshobhmaanshriidvaarkaamRttilkaabhiraamaaH| परिस्फुरदर्भपवित्रहस्ताः कापायवासोभिरुपात्तभासः ॥ 1 ॥ रणोग्रकारविदारदक्षाः कर्मारयष्टीः पटखण्डबद्धाः । कमण्डलूंस्तीर्थजलेन पूर्ग:करैर्दधानाः कलितोपवीताः ॥ 2 ॥ संबिभ्रतः कार्पटकस्य वेषं ते क्षत्रधर्मा इव मूर्तिमन्तः । अनेकभूपालसमाकुलां तां सभापविक्षन्नय पाण्डुपुत्राः ॥ 3 ॥ ___ अन्त कुलकम् ॥ अभी सनद्राक्षुरध.क्ष तं वित्र जनानं बहु याद्वेस्सु। . अविनसिद्धिं ददतं प्रगामे गु-तरह मनसा प्रणेमुः ॥ 7 ॥ एनानिरीक्ष्य लि.तपाः सदस्था इत्यूह मातन्वत विस्मयेन । . अहो इमे पञ्चहुत शनाः किं विनिह नुवानाः स्वहो महिष्टम् । / 5 / / स्वयंवरं द्रष्टुमुपागताः स्युः केचित्कुतश्चिद्तयोऽय वै ते । न तेषु दृष्टं तपसा कृशेषु संसभ्यमौद्धत्य पि प्रकृटम् ॥ 6 ॥ शिलातलस्यूलतामो रसो वा किं लोकपालप्रवल ज्स्जी। अभ्यागता ब्रह्म गवेषभाजः स्वयंवरं द्रष्टुमदृष्टपूर्वम् ॥ 7 ॥ सोप्यमानो महिमा निजेओऽपि प्रक,शतामेतितमामीषाम् । वेषं च भिक्षर्भजतां यथैव घनाघनौधैः पिहितो विवस्वान् । / 8 / / कृष्णेऽधिकृष्णं कुरुनन्दने च पाण्डे. सुतानां सनमापतन्ती । स्नेहाभावा घनरागपूर्णा गेषारुणा च प्रवभूव दृष्टिः ॥ 9 ॥ अद्राक्ष्म भद्रानिह तीर्थसार्थानगण्यपुण्योधफलमदास्तान् । यस्मात्ततोऽस्माभिरदर्शि रत्नमनायमेतद्रुपदालनाख्यम् ॥ 10 ॥ For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेगचन्द्राचार्यग्रन्थावली. (61) विलोक्यतां शारदचन्द्रवामिन्दीवराक्षी नयनाभिरामाम् । कुन्तीसुतास्त कमनीयरूया बभाषिरेऽन्योन्यमिति प्र्ह्पाव्ः।11॥ युम् ॥ रचूद्वहो वन्दु ती मुरारिः स रुक्मिणी वा भुजशौर्यशाली । कृष्णां सारस्कृष्पनिहाय राधायन्त्रं प्रविध्यैकसरेण धन्धी 12 राजन्धसैन्य बहुमन्यजन्यमजन्यवद्वन्यगजेन्द्रन्दम् । विजित्य संथे हरिराहरिप्ये यथा पृथानन्दन ते प्रसादात् ॥ 13 ॥ युग्मस् । इत्यर्जुनेनाभिहिता च वाचं सत्यां विविद्याप्यभिनन्य ध्र्म्ः। अध्यास्त तां अनुरसंसद स पुरस्कृतः सन्ननुजैः सह स्वैः॥14॥ विपुस्फुरे बाहुभिरेतदीयैर्व मेतकुविरोधियः । उनुङ्गपीनस्तनभाररम्यकृष्णोपाहं विनिवेदयद्भिः । / 15 / / सुक्षौमसाभरणैर्वियुक्ता अग्युच्चकैः पाण्डुसुता विरेजुः । उदार विधाः प्रवराश्च वीरः किं भूषणैर्बिभ्रति भूरिलमीम् ॥ 16 ॥ धृष्टयनो बभाषे पुनरपि सहसोत्याय मध्यात्मभाया भास्वरकेयूररोचिः स्फुरितमथ महाबाहुमुनिग्य चेत्य्न्। भो भो मूर्दाभिषिक्ताः पृथुलभुजयुगाऽऽविर्भविष्णु रतापा nissnnaataashcaapvidyaasvnvrtshraabhyaasviddhaannuljhyaaH|17|| राधायन्त्रीपरिष्टात्सुघटित शकरी तैलपूर्ण कटाहे विभ्राणां प्रातिविन्व्यं रभसरयभरेणीबाहुभ्रान्तीम् । योऽधोकाक्षि हन्याद्धनुपिकृतगुरुचक्षुकेषुण लं दुलक्ष्ये स क्षितीशः परिणयतुतमां याज्ञसेनी सुनेत्राम ॥ 18 ॥ युःनम् । / श्रुत्वा तदीयां सुगभीरवाचं कृष्णानुरागोत्तरला अपी। दुःसाध्यमेतद्धि धनुर्द्धराणां कति तस्युर्निवृता नरेन्द्रः । / 19 / / For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (62) श्रीकाव्यमण्डनम्. भेत्स्यन्ति मत्सी खलु चेक्षितीशा: समाश्रितां विष्णुयदुर्जयं माम् । लजा मभषेति झपनजोऽमून् जघान बाणैरतितीव्रपातैः ॥ 20 ॥ राधायन्त्रं न विद्धं तैः पार्थवैः पृथुवाहुभिः॥ द्रौपद्यवस्थया विद्धास्त एव मदनेषुभिः ॥ 21 ॥ पणः कृतो हा द्रादेन राज्ञा सुदुष्करोऽयं हरिणेक्ष गेयम् । सुङलेभाऽस्माभिरहो विधात्रा वयं हता केवल माशयैव ॥ 22 ॥ . अलं विलम्बोऽस्त्ववलम्बमानां हस्तेन मालां कमलामलाक्षीम् । इमां निरीक्ष्याक्षि कृतार्थयामो माकोऽपि भइत्सीदिह य्न्त्र्म्त्सीम्॥ इत्यूचुरन्योन्यममी न मीनध्वजेएनालैर्विकला नृपालाः । न यावदग्रेसहसोदतिष्ठदग्रेभुवां तावदुदग्रवीर्यः ॥ 24 ॥ फपिध्वजो ध्वस्त समस्तशत्रुरेति ब्रुवन्यन्त्रझपी भिनद्मि । पश्यन्तु सर्वेऽपि धनुर्द्धरास्ते कौतूहलं मेऽवनिनिर्जरस्य ॥25॥ अथौचकैः स्म प्रहसन्ति विमा बीभत्सुनिर्भर्सनक ददास्ते । मा चापलं ब्राह्मण : याहि भिक्षो! भैक्षानपुष्टोऽसि निकृष्टबुद्धे ! अनेकधानुष्कधुरीणरुद्धे महासदस्यत्र विकत्यसे त्वम् । न लजसे चात्मनिवेदनाय करोषि धार्टियं धनमाप्तकामः ॥ 28 ॥ तीर्थाटकः सत्करुणान्वितेभ्यो दातृभ्य ushvirpunggvebhyH| विडम्बनामेष्यसि वाडव! त्वमारोपयिष्यन्ति पिशाचतां च ॥ 28 ॥ सर्वेषु विप्रेष्वपि लोकसहा याहीशवेश्मनि च भोजनाय । इति ब्रुवाणान्विगणय्य विमान्गाण्डीवधन्वा धनुराददे द्राक् ॥ 29 ॥ चापं चक्रुषि चक्रपाणिचरणद्वन्द्वे नमत्कन्धरे ऽधिज्यं धन्विधरंधरे कुरुत्ररे क्र.ध.द्धरे फल्गुने । इत्यहं प्रवितेनिरे नरवराः कोऽयं कषायाम्बरो विप्रमागहरो गुरुकृतहरः श्रीभार्गवः किंगरः ॥ 31}} For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (63 ) पिन कधन्येव धनुर्दधानः समुद्दिधस्त्रिपुराणि रोषात् । सीतां वरिष्यन्निव रामचन्द्र स चन्द्रगौलेधनुराददानः ॥ 31 ॥ यथार्थवादी तत इत्यवादीददीनवाग्विष्णुपदीतनः । संश्रावयन्सर्वेकुरूत्तमांस्तान्सुयोधनादीन्वचनं सदास्थान् ॥ 32 / / राजन् ! पुरः पश्यसि विश्वेषं धनुर्द्धरं दुर्द्धरबाहुवीर्यम् । मत्सी विभित्सन्तममुं विशङ्के धनञ्जयं दुर्जयमन्यवीरैः ॥ 33 ॥ स प्रत्यवोचत्यकृतोचहासः सुयोधनः कौर्व्कौर्वेन्दुः। पितामह ! वन्मनसः प्रमोहप्ररोह एषोऽभिनवः कुतस्त्यः ॥ 34 ॥ पञ्चैव दग्धा किल पाण्डवास्ते लाक्षालये कर्मवशादवश्यम् । प्रत्यक्षमस्माभिरपीक्षितानि ज्वालार्षदग्धानि वषि तेषाम् ॥ 35 / / भीमो वभाषे पुनरेनभेनायध्वं तकनी नृपतिसुधर्मा । इत्यं नृपाकर्गय पाण्डवानां प्रायोऽशुभं नैत्र कदाचिदस्ति ॥ 36 ॥ लील वताराच्युतपक्षपात वस्त,पहां धर्मधुरंधराणाम् । किं चात्र पञ्चलकृषेण राधायन्त्रं समारोपितमेतदर्थम् ॥ 37 ॥ पार्थ विना कोऽपि भिनति नैतद्वन्नी त्रिलोक्यामिति चाशयेन । पार्थाय पुत्री खबु दत्तपूर्ण मया कुतश्चिद्यत आगतश्चेत् ॥ 38 ॥ बरिष्यतीमां स महासुजश्व गाण्डीवधन्वा प्र्थित्प्र्ताप्ः। अयैव तद्रश्यसि कोरवेन्द्र वर्तिष्यते यत्कदनं रणस्य ॥ 39 ॥ ततस्त्रिलोकी कृतिपूतिरहतीः स्वयं विधाता वसुदेवनन्दनः । जगाद सानन्दमिदं जनार्दनोऽप्यलं प्रलम्बनमघोघघस्मरः । / आर्याग्रतः पश्यसि सीरपाणे! धनुःसहायं मम तं सखायम् । उपस्थितं भेत्तुमिदं हि यन्त्रं कृतप्रणाममपि दूरतोऽपि ॥ 41 ॥ अयं वरीता सुवराङ्गनामिमां प्रविध्य राधां भुजविक्रमोद्धतः । अरीनिहन्ता सनरेऽतिदुस्सहानरं तरिता स्फिरसङ्गरार्णवम् । / ततः परं वीररसैकसिन्धुः स सिन्धुराजस्य रणे निहन्ता । दधद्धनुश्चैककरे परे च शरं गभीरं गिरमित्यभाणीत् ॥ 43 ॥ For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (64) श्रीकाव्यमण्डनम्. भो भो राजन्यसैन्याः शृणुत मम वचचापविधाऽनवधा 'भ्यासाश्चाभ्यागमेषु प्रबलभुजयुगं ध्वस्तशत्रुप्रतापः । नानादिग्भ्यः समेताः सपदि खलु मया विद्धमीक्षध्वनेत द्राधायन्त्रं द्विजेनाप्यतिविषमतमं द्रौपदीमप्युढाम् । / 44 ॥ इति भाषमाणमुरुशौर्यभूषणं पृथुवाहुमायतशिलास्थलोरसम् । यनरागपूर्णहृदयेन फल्गुनं निरवर्णयत्सुवरवर्णिनी च तम् । / 5 / / साथर्य सह मत्सरं सह महोद्धर्ष सकौतूहलं सावझं प्रकृतोपहासमसकृत्सत्तालिकास्फालनम् । भूपालेषु परात्मवर्गामिलितेष्वालोकयत्स्वादरा कोदण्डे फिल संदधे शरमसौ नत्वाऽच्युतं फल्गुनः । / य उच्यते कृष्णसखो बलीयान्यश्च त्रिलोकीप्र्थित्प्र्ताप्ः। बद्धो मृधे थेन पिता मदीयो यस्तै प्रदत्ताजनकेन चाहम् ॥ 47 ॥ एतद्गुणैनिर्भरतोषितेन मत्स्नेहतो मत्सरमुज्झता च । यस्मिन्मुगमाहिषु सतन मया निशा यद्विरहेण नीता ॥4॥ समुद्भबद्दःसह पुष्पचापसन्तापदुःख कृतकोमलाङ्गया । सं.'ये भवेद्भाग्यवशादिदानी स्वयंवर मे विनिशम्य जीवन् । / 49 / / उपागतः किंस्विदिहान्यथा चेत्रगल्भतेऽन्यो न हि म्त्स्याये। अनेक राजन्यसहस्ररुद्धे सुनिश्चलेऽस्मिन्सदसि स्थितेऽपि । / 50 भश नुरामं मम चित्तमास्मिन्निधिविधाता किमतः परं च । देवानुभूपं मम चेति चित्ते सा चिन्तयन्ती सुदती विरजे ॥ 51 ॥ __ अन्तकुलकम् । / अघोष्टिश्चोर्ध्व धनुरथ दधत्सेषुनतिम गुजाभ्यां भ्राजिष्णुः स्तिमितनयनैर्जिष्णुरभिनत् । नौ राधायन्त्रं सदास सफलष्टमहिमा माधीश.शाभिर्द्वपदतनया यां सह रयात् ॥ 12 ॥ अयात्पातं मत्सी सुरभिसुमनोष्टिरभवद्विमानस्थैर्देवैः सपदि विहिता चास्य zirasi । For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (65) तदा च प्रोष्यजनकरतलास्फालनभव: प्रणादः संजज्ञे चकिततरवा जीन्द्रनिकरः ॥ 53॥ अहह नृपतिपुत्री भिक्षुगासवुदृढा कृतमनुचित तदुर्विदग्धेन धात्रा। द्रुपदजनयते ! हा कोयनाकस्मिकस्ते __ मनसि पटुविवादो निर्मितो सन्नियत्या ॥ 54 ॥ इति जनपदसङ्घोद्घष्यमाणप्रलापै विदलि महादयोऽभूद्रौपदीजन्मभूमिः । इति च भृश ननिन्ददुःखितो धार्तराष्ट्रा__ नहह किमु भवद्भिः पाण्डुपुत्राः प्रदग्धाः ॥ 55!! अमितसुकृतवन्तः स्फीतसौजन्यभाजः । समरभुवि जयन्तः प्रौढराजन्यसैन्यन् । किनिति न च निषिद्धा दुर्णयाद्धार्तराष्ट्रा ऋतसुकृतपराभ्यां द्रोण! भीष्म ! भवद्भयाम् । / 56 / / निपतिविमुखताऽहो ! केयमस्वासु जाता यदनघगुणपूर्गा पूर्णचन्द्राननाऽसौ । अविदितकुलशीलेनामुना भिक्षुकेण द्रुतमिह परिणीता मत्सुता यन्त्रभेत्रा ॥ 57 ॥ अथाभ्यधाष्टपतिः स्वनाशं मत्वार्जुनं तं हृदि शङ्कमानः । स कौरवेन्द्रो द्रुपदक्षितीश त्वया न देया निजकन्यकेयम् । / 8 / / अनेकभोगावपुः सुता ते कदनभोजी प्त्त्ख्न्न्द्द्धारी। अलं दरिद्रोऽपि च भिक्षुकोऽसाववंशजोऽनास्मृतभूभिशायी । / 59 ॥ द्विजन्मवेषं भजते जनानां विधाय दृम्बन्धमनेन विद्धम् । न चैव यन्त्रं कपटान्वितेन यतस्ततोऽस्मिन्न हि पात्रतास्ति ॥ . अनेन पाणिग्रहणं न योग्यं गुणान्विताया भवतः सुतायाः। इच्छिष्टभोजी खलु सारमेयो न पायसं प्साति सुधान्यसायन् । / For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (66) . श्रीकाव्यमण्डनम्... तदद्य कश्चिच्च वरं विमृश्य प्रयच्छ तस्मै गुणशलभाजे । सुतां निबध्न ततमामिमांश्च पञ्चैव धूर्तान्परिवृत्त्यसैम्पैः ॥ 6 ॥ इत्युच्चकैः संसद तस्य वाचः श्रुत्वा प्रजज्वाल धनञ्जयः स्ः। उदोधयन्तीः पुनरेव लाक्षागृहानलोद्दाहमहापकारम् । / 63 ॥ इत्याह क्रोधरक्तेक्षणोऽसौ साधु ब्रूषे कौरवाधीश्वर ! त्वम् । राधायन्त्रं मन्यसे चेन विद्धं मायित्वानः स्थाप्यतां तत्पुनश्च । / कापट्यभाजां भवतां पुरस्का तथ्या कथाऽसावयवा हठेन । हराम्यहं च द्रुपदस्य कन्यां वधन्तु मामय धनुर्धरास्ते ॥ 65 ॥ अथोदतिष्ठत्सहसा सदस्तः सुयोधनो हस्तगृहीतचापः । सभ्रकुटिश्चेति वदेत्क्रुधान्यो रे रे भटाः! संप्रहरध्वमहान् ॥ 66 ॥ समक्षुभ्यक्ष्माभृद्विषमतममध्यः प्रथिमभृ समुद्गच्छदाजिब्रजवहलकल्लोलपटलः । पतथ्यापोतः प्रचलितगजग्राहगहनः परिस्फारोदंचच्चभरभरडिण्डीरनिकरः । / 67 / परिस्फुर्जत्खड्गस्फुरदुरगसञ्चारविषमः परिप्रेखत्सखेटककमठकूटोतिराटितः । प्रतापौर्वज्वालोस्तमितरिपुशौर्यष्णकिरणस्ततोऽभाक्षात्क्षोभं प्रवलबलराजन्यजलधिः । 68 ॥ युग्नम् ॥ युधिष्ठिरः सोऽपि दृकोदरश्च माद्रीसुतौ तावपि चापहस्तौ । प्रार्थ परीत्य स्थितवन्त एव युयुत्सवस्ते गुरुरोषरौद्राः ॥ 69 / / रे रे मानान्धदुर्योधनकपटपटो दुष्टदुःशासन त्वं भीष्मद्रोणौ प्रवीणौ धनुषि गिरीशवत्कर्ण रे रे विक्र्न्न्। अश्वत्थामन्द्विजन्मत समरभुवि करे रे नियध्वं धषि द्रागन्ये ये च सैन्ये द्रुपदकृपस्तामाहराम्येप शोर्यात् । / इलाभाप्य भुजङ्गापुङ्गवबृहदाहुः पृथानन्दनो भीम साह महाभुजं tvamapi bho durdhaarviiryprbho| For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (67) किरान्तक रक्षराजन यां यावद्वषः शार यह दुर्वृत्तनि शरैः शरैः क्षतवपुरच्योतत्वभूताय नः ॥ 71 ॥ यु तम् इत्युक्तस्तेन पार्थेन भीमसेनो म्हाब्ल्ः। विद्राव्य रक्षक न क्षयं बहूब हुयुगायुषः ॥ 72 ॥ जग्राह द्रौपदी दोष्णि सोत्कम्मां कालीमिव । प.तोद्धतां वदनिथं मा भैषीः कालेक्षणे! ॥ 73 ॥ निर्भया भव भीरु ! त्वं पश्य मेऽनु नविक्र पम् । धण यमलाभ्यां च युक्तस्त स्थावसावसः ॥ 7 ॥ श्रीमद्वन्यजिनेन्द्रनिर्भरनते : श्रीमालवंशोनतेः श्रीमद्राहडनन्दनस्य दवतः श्रीमण्डनाख्यां को। काव्ये कौरव पाण्डवोदयकथारम्ये कृतौ सद्गुगे माधुयें पृथुकाव्यमण्डन इते सर्गोऽभवद्वादशः ॥ 75 / / अथ क्रुद्धः पार्थः शितशरशतैः सैन्यनभिन द्धनुर्मुक्तैर्विवत्सपदि विद्भिश्च क्कुम्ः। रुजद्भी राजन्यान्हयगजबटाधोरणभटा नमुग्धारापातस्त्रपितवपुषः क्रन्दनयुकः ॥ 1 ॥ उच्चैश्वारुविचित्रचापरुचिमत्षणैः प्रवर्षकृतो___ गर्जाडम्बरबदघनाघनघनासारैः सुराधीश्वरान् । पार्थोऽशिक्षित किंतु कामुक महावियां स्वहेतोरसो . बाणैः सनपूपुरदुरुतरैराशाम्बराभ्यन्तरम् । / 2 / / विद्राणा हरिणा बाप्पशरणा विद्वेषणानां गणाः केचिद्भीरव एव फेरव इवान्येऽद्रीनुपादुद्रुवन् । भूदाहा इव सैनिकाः कुरुपतेयुद्धं परं चक्रिरे संभूयैव धनञ्जये शरचयं क्रोधोद्धते वर्षति ॥ 3 ॥ . For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम्. उडे न शकुनिययैव शकुनिः कर्णोऽपि गोकर्गव तर्ग व्यद्रव इदिगदरनगाच्छ त्योऽपि शल्योपमः । मुस्त्येवः शललोरिवाशु विनही दुर्योधनो योधनं फतु न लमपद्रवमुजभृतां दुःश.सनः शासनम् ॥ 4 ॥ आसीद्धाणामयं नमो भटशिरःश्रेणीमयं भूतलं त्रैलोक्यं च यशोमयं समभवत्तार्थे धनुविभ्रति । सकताः स्थगिता भुवः क्षितिज युद्धानिरभाजिनां __ तन्नानियनोत्पलान्यु इभवनप्युग्रवादोज.स । / 5 / / कृष्णोदूहा मयेयं रुचिरतरतनुर्वाणनिर्वि द्वराधा___ यन्त्रगाशु क्षताशाः कथमिव हिरगा जो यान्तु वेश्न । कारुण्याद्वेति पार्थ, स्त्रदशमृगश पाणिपङ्केसहाणि प्रोष्यल्लोमवायचनिभृति समरेऽजिग्रहद्वीवर्यान् । / क्रुत्याद्धनञ्जयधनुष्प्रपतनिशात वाणावलिशतवपुःक्षरदस्रबाराः । युधाजिरे शुशुभिरे वरचारणास्ते शैला इवात्तऋरधातुभवबौधाः । / 7 / / ये पार्थवाणाः प्रथनं निपेतु सैन्ये कुरुणामधिपस्य तस्य । वदुर्णयात्तद्गृहमेष्यतस्ते यमस्य दूताः किल संवस्युः ॥ 8 ॥ क्रु द्वपार्थ धनुषोविनिस्सरतीक्ष्णमार्गणगणेन खण्डिताः । केतवोऽरु गरु वेऽपतलितावुक्लयासममनिष्टशंसिनः ॥ 9 ॥ चलितरथतरीकासद्विपद्दीपभूमि स्त्रुटितनृपतिमूरिभोजखण्डा बभासे । स्फुरितचमरफेना प्रोल्लस चर्मकर्मा रणरुधिरधुनीद्राक्तं पतत्यत्रिरौद्रा ॥ 10 ॥ अथाब्रवीत्कर्णसौ विवर्णवक्रः कुरूणां पतिरेवमेषः । सखे : विजानासि कृतं सगोप्यं कर्मेदमस्माभिरतविघोरम् ॥ 11 ॥ For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (69) यत्पाण्डवैष्वावसंयुतेषु लाक्षागृहप्लोषणलक्षणं च । जीवन्ति देवस्य वशात्तदद्य योत्स्यामहे चेत्सह पाण्डुपुत्रैः । / 12 / / निन्दा करिष्यत्ययमेव लोकोऽस्माकं च तत्कर्मविधायफानः । वक्तेत्यतः साधु च साधयामः स्व पण्डलं तत्वचलन्तु चम्बः । / इत्युक्त्वा गतवति राज्ञि कौरवाणा__ मन्विते बलजलराशिना स्वदेशम् । अन्यस्मिन्नपि निखिल.वनी शन्दे लक्ष्मीशोऽस्थित किल पाण्डुनन्दन,नाम् ॥ 14 ॥ अश्र.न्तं स्वचरणपद्मचिन्तकानां साधूनां सुकृतविलासिमानसानाम् । उत्कण्ठामपि दधतां तदा च लोके करुण्याम्बुधिरिह भूर्यनुग्रहाय । / 15 / / प्रार्थः परक्र निधिः पुनराराजगाम धाम स्वमुद्धतबलानि विजित्य वेगान् । विद्वेषिणां प्रचुरपोरनिरीक्ष्यमाणः सभातकः सह तया द्रुपदस्य पुत्र्या ॥ 16 ॥ एश्यन्मुहुहुरसौ मुखमिन्दुमुख्याः पार्थः किमेष फिमुव.'वनिदेव एव । इत्युलस दुविषादसयाकुलत्वा- .. नातिप्रसादमरविन्ददलेक्षणायाः । / 17 / / युमिम् । / उद्यत्वहर्षबहलाः किल पाण्डवास्ते कैलालनालयमलतवन्त एव । मध्यगृहं स्थितिमती जननीं बहिष्ठाः प्रपच्छरित्थमनघां किमपीह मातः ॥ 18 ॥ वस्त्व हतं किमपि किं करवाम शीघ्र श्रुत्वैतदीयवचनानि पतिव्रताऽथ । For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (70) श्रीकाव्यमण्डनम्.. संभुज तां मनु विभज्य सुताः किलैत त्सत्यामभापततमामिति भारती सा ॥ 19 ॥ दृष्ट्वा च तां कमलपत्रविशालनेत्रां . शालीनतामभजततिविलज माना। हा घिमया किमिदमुक्तमिति प्रबुद्धचिन्ता 'भवन्न हि वचो मम चान्यथा स्यात् ॥ 20 ॥ श्व वन्दततमा विनयान्विता सा पञ्चालराजतनयाऽभिहितार्जुनेन । वीर सव कुलाभरणं नु ! त्वं जातो सि नो निलयलक्ष्मि सुलभण.व्ये ॥ 21 ॥ इत्थं वयूं समभिनन्ध निवेश्य चाके पप्रच्छ पाण्डुगृहिणी तनयान वम् । हे धनिन्दन वृकोदर सव्यसाचि माद्रीसुतौ कथयतात्र कथं कुतस्त्या ॥ 22 ॥ असादितेयमचिर द्रचिराचिरिंटी ___ युष्माभिरिन्दुवदना नयनाभिरामा । धर्नाऽभ्यधादिति वचोऽस्ब! विभिद्य राधा यन्त्रं विजित्य युधि दुद्धरराजचक्रम् ॥ 23!! अनीयतेयममुना बलिनाऽर्जुनेन पञ्चालराजतनया कमल.ल या श्रीः । माना निशल्य गिरमस्य गुरुपहषों साऽभूलसन्नवदना द्रुपदात्मजा च ॥ 24 ॥ अभ्याजगाम भगव न्बलभद्रयुक्तो धर्म दिक्षुरथ मन्मथजन्मभूमिः । स द्रौपदी जनि निदानमसौ स धृटशुनश्चरैश्च विनिवेदितपार्थशौर्यः ॥ 25 ॥ For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्य ग्रन्थावली. लक्ष्मीपतिं तमभियातमुदीक्ष्य पाण्डोः पुत्राः पवित्रचरितास्तमधुः प्रहर्षम् । योधश्चकार सुजविक्र वन्नरेन्द्रनिर्माय लब्धललन त्यहामोद्रम् ॥26॥ राजासन. सदतिष्ठदसावजात शत्रुः प्रहर्षवहलो बलमालिलिङ्ग । / तेनाभिवन्दितपदः प्रथमं ततोऽजं तं सस्वजे स्वजननिर्भर सौहृदं सः ॥27॥ तीर्थावलिभ्रमणभूरि परिश्रम स प्रोज्झांचकार मुरजित्यरिरम्भसौख्यात् । नामग्रहणेन यस्य दलन्ति तापः पुंसां पुनः किमु तदीयत गूढम् ॥28॥ तालध्वजं स च कपिध्वज एव तावदालिङ्गय निर्भररसं स्वररोरसं च । विलोचनगलज्जलबिन्दुजालः पर्यालिलिङ्ग कमलापतिमात्तसख्यम् ॥29॥ इग्दशमुपगताः समुपेक्षिताः किं कृष्ण त्वया स्वचरणणया वयं रूपः । दिवा च भवने पथि भोजने च रन्योत्सवेऽपि हि भवन्तमनुस्वरामः ॥ 30 ॥ सप्रेमनिर्भरमजः परिरभ्य भीमं रामोऽपि मद्रतनयातनयौ नमन्तौ । ( 71 पञ्चालराजमपि तैस्तनयं तदीयं पाण्डोः सुतैश्व सह योजयतः स्म तौ च ॥ 31 ॥ अन्योऽन्यमेव च यथार्हममी महान्तस्ते संपणेमुरनघामथ तां पृथां ca । For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 72 ) Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम् . अभ्यासता प्रतिमहे मम हासनानि प्रोदामसन्दधुधुजियजच ॥32॥ कृष्णोऽभ्यधत्त स विहस्य वचस्तमित्यं भीमानं नरपते ननु पश्य पार्थः । मामिच्छुमेव सततं भवतां शिवानि पध्वसयन्त महितान्वृतसौहृदं च ॥33॥ दुःखार्दितो भृशमुपलभते सखा मे धर्मस्ततोऽभ्यधित स प्रहसन्वचश्च । सत्यं प्रवच्च भगवन् ! भवतः कृपातो वर्त्ता पर सर्व नहीभृतां च ॥34॥ हंसि त्वमेव सकलानहितत्रजानः किं चाम्बयेति वचनं ह्यविचारयन्त्या । प्रोक्तं च सत्यवचसा प्रविभज्य पुत्रा वस्तूपभुङ्क खलु यत्पलिब्ध ॥35॥ सर्वैर्भवद्भिरनवेक्ष्य वधूमिमां च हि धर्महि धर्मविदां वरेण्य ! कृष्णोऽभ्यभाषततनां निखिलागमाली निष्पादकः सकल विद्वचनं विचार्य ॥ 36 ॥ मन्त्रवीमि मनसा प्रविश्य धर्म पञ्चेत्र पङ्कजदृशः पतयो भवन्तः । अस्या भवन्तु सुतरां पतिदेवताया वर्तध्वमुतिविरोधमहो मिथश्च ॥37॥ भूतं भवच किल भावि च वेद्मि सर्व यस्मात्ततो वचसि मे न विचारणीयम् । एवं निशम्य वचनं श्रुतिगीतकीर्तेः कृष्णस्य पाण्डुतनया ह्यभिले पुरेनाम् ॥38॥ For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्य ग्रन्थावली. अथ प्रमदनिर्भरो द्रुपदभूपतिः पाण्डवाप्रवेश्य निजमन्दिरं रुचिरतोरणोद्भासुरम् । अजिग्रह सौ यथाविधि करं सुतायाः सुधीः पुरोहित सुशिक्षितो जनितमञ्जुवा ध्वनि ॥39॥ अदत्त स च कूकुदो द्विरदवाजिरत्नोञ्चयं कठोरवरपीवरस्तनभरा भुजिष्या अपि । युधिष्ठिरकोदरार्जुनयनेभ्य एभ्योऽधिकं तमच्युतमथाचित्सह बलेन सार्द्धं नृपैः ॥40॥ श्री कुन्तिभोजदुहितुः स्वसुतामथाङ्क धृत्वा सगद्गद्गलो बहलावषीं । एषाऽस्मदीयकुल जीवितमम्ब ! वत्सा पाल्या त्वया सकृपयेत्यवदन्नरेन्द्रः ॥41॥ अथ सुललितलास्यं लासिकानां सदःस्थः सह भरतभवैस्तैस्तेन चाप्यच्युतेन द्रुपदनवरोस्सौ प्रेक्षमाणश्च तासां कनकणिविभूषा सौमन् विले ॥42॥ व्यशिश्रण भूरिवसुद्विजेभ्यः सत्याशिवय प्रददद्भ्य एषः । बभौ लब्धवनैः समायाम् ॥43॥ संस्तूयमानो ( 73 ) तैः : पञ्चभिर्तृभिरायताक्षी सा याज्ञसेनी सुतरां विरेजे । बुद्धीन्द्रियैर्वर्भणि विस्फुरद्भिः समन्विता कुण्डलिनी शक्तिः treat पुरं विलस द्विचित्रधनचीन भूषणम् । मधुरान्नपानजनितोरुतर्पणं द्रुपदमादमधिगम्य सर्वतः ॥45 ॥ द्रुपदात्मजखमी मुर्मुहविलसद्विलोलनयनाञ्चलं नृपाः । For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (74) श्रीकाव्यमण्डनम्. परिपाटलै ष्टपुटमिन्दुसुन्दरं परिपीय तृप्तिमभजन टूयसी । / 6 / / पञ्चेव पश्चेषुशरा बभूवुस्ते सार्थकः पञ्चसु पाण्डवेषु । रागान्वितेषु द्रुपदात जायां विलासवत्यां स्मरराजधान्या ॥ 47 ॥ पश्चालराजेन च पाण्डवैश्च लक्ष्मीपतिर्निभरमर्चितः सन् । प्रसन्नरूपो वच इत्यवोचद्वरं वृणीध्वं नरदेवदेवाः ॥ 48 ॥ ततोऽञ्जलीन्मौलिषु धारयन्तः स्फारं स्तुवन्तः कलितावतारम् । तं सन्नमन्तो वसुदेवसू नुं ययाचिरे भूपतयस्त एवम् ॥ 49 ॥ पर्जन्यः कामवर्षी प्रभवतु भगवन्भूतले भूयसीयं भूयालक्ष्मीर्विपश्चिन्निवहभवनगा भक्तिरद्वैतवादा । त्वय्येवासाकमस्तु त्वदीयचरणाम्भोजभृङ्गायमाणे माभूद्भीतिः कृतान्ताद्विरुजि तनुयुजि श्रीपते ! त्वत्प्रसादात् एवं स्तादित्युदीर्य त्वरितमथ हरिद्वारकां स प्रतस्थे कृष्णेनादिष्टपूर्वा क्थित्निज्विप्द्बात्वृत्तान्त्स्न्ग्काः। पाश्चालाधीश्वरेण प्रमुदितमनसाऽन्वीयमानाः प्रहर्षाः पाण्डोः पुत्राः सभार्या नगरमभिययुनिर्भया हस्तिनाख्यम् । / महाजिनं वृषाधीशं वीतरागं जितस्मरम् । सदाशुभसितं वन्दे सर्वदैवतमिश्वरम् ॥ 52 ॥ अस्त्येतन्मण्डपाख्यं प्रथितमरिचमूदुग्रहं दुर्गमुच्चै यसिमालमसाहिर्निवसति बलवान्दुःसहः पार्थिवानाम् । यच्छौरमन्दो प्रबलधरणिभृत्सैन्यवन्याभिपाती शत्रुस्त्रीबाष्पवृष्ट्याऽप्यधिकतरमहो दीप्यते सिच्यमानः ॥ 53 ॥ श्रीमझंझणनन्दना हि पडिमे श्री चाहडो बाहडः स्तुत्यो देहडसंज्ञकश्च गुणवान्पद्मस्स आल्हादयः । For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (75 ) लक्ष्मीवानपि पाहुराज इति यो जैनेन्द्रधर्माश्रितः कोलाभक्षनृपात्तलोकनिवहांस्तेऽमोचयधार्मिकाः ॥ 54 ॥ श्रीमद्वाहडनन्दनः समधरोऽभूद्भाग्यवान्सद्गुणोस्त्येतस्यावरजो रजोविरहितो भूमण्डनं मण्डनः । श्रीमान्सोनगिरान्वयः खरतरः श्रीमालवंशोद्भवः सोऽकार्षीकिलकाव्यमण्डनमिदं विद्वत्कवीन्द्रप्रियः ॥ 55 ॥ श्रीमद्वन्धजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः श्रीमद्धाहणनन्दनस्य दधतः श्रीमण्डनाख्यां क्वेः। काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्गः परो द्वादशात् । 56 / / ग्रंथ संख्या श्लोक 1250 लखितं संवत् 1504 वर्षे शाके 1369 प्रवर्त्तमाने षष्टयन्दमध्ये श्रीमुखनाम्नि संवत्सरे दक्षिणायने वर्ष ऋतौ भाद्रशुदि 5 पञ्चम्यां tithau budhadine pustkmlekhi| For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. श्रीशृङ्गारमण्डनम् मण्डनग्रन्धाङ्कः 6 जीयाअगत्यत्र जडानुपेतः स कोपि raagaarrsaacuraashiH| आकण्ठमाचामति नीलकण्ठो यद्गाहने गौर्यधरामृतानि ॥ 15 ॥ जानन्ति यस्यास्य सरोजराजो वेदान्तपादं म्क्र्न्द्माप्ताः। स किङ्करोऽकारि कुरङ्गादृष्टेफेनाप्यनको जयतास तावत् ॥ 2 ॥ जगन्ति जेतुश्च जयन्त्यमोघमस्त्रं स्त्रियः sviikRtshuulpaa| अर्द्धन शृङ्गाररसप्रणीतब्रह्मकतानोपमितेः रमरस्य ॥ 3:: कवयो नवयोजनाविदः कति सन्तीह च भूत्लेऽखिले। रसिकारसि कोऽपि कोविदः कुरुते चारुचमत्कृति कृती 4 ॥ विलासहासेक्षणभूषणानि क्रीडापरीरम्भगभाषणानि । तान्येव तासामसितभ्रुवां किं न स्युर्नवीनानि गिरा कवीनाम् । सदारम्भासमानश्रीरालिङ्गन्या shriiphlstnii। यतो रम्भापरीरम्भाः संभाव्यन्ते मुदे दिवि ॥ 6 ॥ सारङ्गनयनासारं संसार के न जानन्ति । यत्सेवयाधिगम्येत ब्रह्मानन्दाद्वयोदयम् ॥ 7 ॥ विश्वं यस्य वशंवदं त्रिभुवनोत्संसर्पिदोन्नतेः कन्दर्पस्य विलोललोचनचलप्रान्तप्रवृत्तिः स्म्र्ः। यस्याः सोऽपि कलाविलासविततेस्तस्याः कटाक्षच्छटाविक्षेपक्षप्रवक्षसं विजयिनं जाने पुमासं परम् ॥ 8 ॥ ... .... ....भ्रमङ्ग पुन्ः। .. अस्याः कोऽप्ययमित्येवेत्य तदहो धन्या वयं नाकिनां , सङ्कल्पो न मृषा भवेच्च बलवानोपेक्षते स्वं प्रभुः ॥ 9 ॥ For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (2) श्रीशृङ्गारमण्डनम्. सदादर्शो दृश्यो युवजनमुखाम्भोरुहकुलं सहासं संतन्वन्नलमखिलदोषात्ययरुचिः । समुद्वैलानन्दाम्बुधिमधि परिप्लावितजग नवीनस्तन्वङ्ग्या विशदबदनेन्दुर्विजयते ॥ 10 ॥ सुमुखीमुखवारिजन्मना स्मितभाजा घुवलोचनालिनः । यदहो बहुशो बबन्धिरे तदिहान्धकरणं स्मरव्रतम् ॥ 11 ॥ स्मरमोहमयीममी तमी तमसस्तोममुचा रुचा क्चाः। रचयन्त्यतिविस्तरं दिनं वदनेन्दुद्युतयो मृगीदृशः ॥ 12 ॥ हरिणीसदृशा दृशाच्छवपि नीत्वा विपिने निवेशिता । तपतस्तपनस्य तेन सा सलिलानीप्सति नाम धामनि ॥ 13 ॥ अनिमिषैः समिरैरपि लोचनैर्मुगदृशामिह यः परिपीयते । तममृतं सुकृतैः परितो भृतं कथयताममृतं तदपाकृतम् ॥ 14 ॥ जानन्तु यदि जानन्ति देवा एवान्तरं द्वयोः । प्रेयसीभिः प्रियालापात्पीयूषं न पुनः पृथक् ॥ 15 ॥ सच्छायः सुरसाल एष सुदतीलोको भुजावल्लरी लोलश्रीरधरप्रवालललितः पत्रावलीलीलया । शालीसद्धिजराजिराजिततरः पीनस्तनश्रीफलः शश्वद्यस्य वशंवदोऽस्ति सुरतेऽत्याकासते तेन किम् ॥ 15 ॥ रतिरतिपत्योः क्रीडाकनकगिरी कामिनिकुचद्वन्द्वम् । यौवनविधिना विहिताविह मेषं पश्यतोऽग्रतः किं स्यात् ॥ 17] तीर्थ मन्मथदैवतं शुचिरसस्रोतस्विनी संनम नाभ्यावर्त्तवती घनोन्नतकुचोपासीनचक्रद्वया । लावण्यत्रिवलीतरङ्गविलसद्रोमावलीशैवला । बालाऽऽविष्कुरुते हगञ्चलचलन्मीना नदी नाद्र्म्॥18॥ इदमुरुयुगलजनने कदलीकरणं कृता न केनापि । यदकदलीकरणं सरतप्तानामत्र दृश्यते सुदृशि! ॥ 19 ॥ For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. दृष्ट्वा रम्भामेनयो रम्भास्तम्भान्वितेति नो चलति । चरमिति संभाव्यते रम्भास्तम्भौ मूगीदृशामूरू ॥ 20 ॥ हंसो मानसवासी यत्पदगतिमेतुमीहते संततम् । सुगतितामपहायोपेक्षन्तेऽक्षाणि न क्षणं दक्षैः ॥ 21 ॥ तुलाननलिनास्याया ललनायाः प्रभुभवेत् । तुलाकोटियुगं यस्याः समुपास्ते पदद्वयम् ॥ 22 ॥ मनोभुषाद्वैतविवादवचिरं वितन्वतोनूपुरयोस्तव स्वनम् । निजेन नादेन ददाति विश्रमं न मेखला भाति मृगाक्षि! मे ख्ला॥ कम्बुकण्ठि! तव कण्ठकन्दले चोरयत्ययि ! चिरं मनो मम । बाहुवन्धनभिदं मया कृतं नीयतां निविडतामपि त्वया ॥ 24 ॥ कोटिरोच्छिखरानदीपि हरित्सञ्चारिणी दीपिका शङ्के शंबरसूदनस्य भवती रागान्धकारेऽध्वनि । कार्म कामिनि यामिनीपतिमुखी पाणे गृहीत्वा हीत्तमतो मुञ्चामि क्षणमेणशावनयने नत्वां जितस्ते रुच ॥ 25 ॥ मन्ये वाचां तव विशदतालब्धये हारयष्टिः स्वर्गङ्गा तत्समुदयपदं कण्ठदेशं परीत्य । त्वत्पीनोचैः कुचभृगुशिखारूढमात्रा पतन्ती मुक्ता भासा स्थगितजगता याति सारूप्यमासाम् ॥ 26 ॥ सम्मोहयन्ती वशमानयन्ती मनो मदीयं च चिरं ह्र्न्ती। नानाभिचाकस्यापि किं सोदरः ॥ 31 ॥ प्रियमप्रियकारणं प्रिये ! यदि जानासि ततः कुतो न माम् । भुजपञ्जरसङ्कटे कृतं तुदती दन्तनखैः प्रसीदसि ॥ 32 ॥ हृदि न कर्कशता किल चण्डि ! ते किमुचिता सुतरामपि स्म्प्र्ति। कठिनता सततं यदुदीतयो रवगता स्तनयोर्हृदयेन मे ॥ 33 ॥ यत्ते वक्षसि चण्डि ! पण्डिततया कुर्वे नखाङ्कानहं यच्च त्वन्मधुराधरामृतरसानां For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) श्रीशृङ्गारमण्डनम्. . . . . . . . . . . . . . . ............ ........ ...... ....... // 34 // .................... सदयनं भवत्याविवोष्ठं यदहममरेशोऽस्मि चतुरे ! ॥ 35 / / इति नये करुणामरुणानने ! चरणयोररुणं तव यावकम् । उदयशैलतटेषु शनैः शनैररुणसारथिरेति तथा कुरु ॥ 36 ॥ कान्तस्तेऽयमुपस्थितः सुनयने ! सत्यं सुखान्तोऽद्य मे युक्तस्ते पतितापहार इह किं तादृग्न याति स्वयम् । यायान्माधव एष ते शुचिपदं ग्रीष्मे वसन्तः कुतो .. यद्देवं सखि! वां तदन्तरपथे मुग्धैव यातास्म्यहम् ॥ 37 ॥ यस्मिन्पुरः प्रणयिनि प्रणते नताङ्गि! किं साहसं वहसि दुर्वहभारमारात् । __.. ................... .......... // 38 // प्रसादितायाः प्रणयेन चाटु पटीयसालिङ्गानमिष्टमेव । स्वयंग्रहाश्लेषसुखानि तस्याः कस्याप्यवश्यं स्व्रिहान्य्न्ति॥39॥ पिकेन कामाद्वयमादिशन्ती द्विजेन गीतोप्निस्सेविनासा। वियोगिता रागभृतेषु हृत्सु सुहृदामिदानी कुरुते श्रुतिस्था । चन्दनोपचितसौरभः शुभ्रः शीतलो जलधिकेलिभिः shnaiH। दक्षिणः क्षणमुपेतु मे मुदे वल्लभः सखि ! न नेति मारुत्ः॥41॥ पूर्णः कलाकलापेन यापयंस्तापसम्पदम् । तनोतु नयनानन्दं कान्तः किं सखि ! नो शशी ॥ 42 ॥ रसालकुसुमामोदा वासिताशां वरे म्धौ। आलिङ्गामि निमग्नास्मि वरमानन्दवारिधौ ॥ 43 ॥ यैरेव शन्बररिपोरपिरोपपुरैगैरीगिरीशयुगलं गतमेकभावम् । For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (5) तैः पञ्चता विरहिण मधुना मधौ तु जीयादयं जगति पञ्चशरप्रपञ्चः । / 44 ॥ चन्दनानां च सर्पाणां गुणौ मलयमारुते । पतियुक्ता वियुक्ताश्च विभ्ज्याद्द्तेऽन्ग्ग्नाः॥45॥ वदनाऽऽमोद विनिर्जितमधुविभवा कापि कामिनी विरहे । भ्रमरगुणं निजचापं कर्षति कामे जिजीव निःश्वासैः ॥ 46 ॥ निजाय पित्रे मनसे ममत्मभूः सतीव्रतापायभयं ददासि किम् । अनङ्ग किं ते कुसुमाशुगाद्भयं सतीत्रतापायभयं महन्न चेत् । / मलमारुतजं भयमालिमेन भवती भवति प्र्तिकुर्व्ती॥ वज बहिर्यदि नो कुरुषे किमप्युचितमेव भुजङ्गमुपानय ॥ 48 ॥ कजलं नयनयोगलज्जलं स्वदवारहरदगालेपनम् । तत्र मामपि नियुज्य वससो व्यत्ययं किमकृया वृथा वित्ते॥49॥ स्मरशरकुसुमोबद्रेणुवारान्धकारे __ पथिक पथि कथं ते यांनमानन्दकन्दा । विरहविधुरचिन्ता चिन्तयन्ती भवन्तं कृतदयशयने मा नूनमेकाकिनी भूत् ॥ 50 ॥ नानाविनोदकुशलाः परितोऽपि सख्यो दीर्घ दिनं गमयितुं प्रभवन्ति मुग्धे । रात्रौ तु बन्धुजनवागमृतेन सिक्ता का नाम काममुपयाति सुखं न निद्राम् ॥ 51 ॥ एकाकिनी विरचिता विधिना य दोषा कुर्वन्ति तद्वधिकृतं वितथं न सख्यः । तस्यास्तु बान्धवजनस्य कुतो दया स्या दिष्टो जनस्त्वमिव निर्दयतामुपैति ॥ 52 ॥ दिष्टया स्वयं शुचममुंचदशोक एकः पुष्पाणि पश्यत विटे बदनीति काचिन् । For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) श्रीशृङ्गारमण्डनम्. मध्ये सखी समनये किमिदं वदन्ती कर्ण निनाय पुरतश्च पदं व्युदास 53 / / अयापि नो कुरुबकः कुरुते विक.श माशङ्कयतेऽत्र सनये तरवोऽप्यसत्याः । तनानृतं कुरुबक वृतमद्भुतं चे. त्पश्याधुना कितय किं तव दर्शनं न ॥ 54 ॥ प्रतिनिधिर्भवतो दयितो मयाऽनु नगृहे न पदोनिपतन्निति । यदि मयि स्परसि स्तरवैरितां तदव मित्र कल अधियापि माम् ___ यस्ते श्रियं तनुरचाहरति स्त्र मार तत्प्रेयसी यदहमित्यपहसि चेन्नाम् । पादावधि प्रणमिते पि मायवत स्मिन्कोत्पलेन निहितेन हितेहितं किम् । / 5 / / आस्ते भालतले ललामरचना नेन्दोः कलां कामये ___ हारो वक्षसि नोज्वलश्व भुजगः पाण्डुत्वमङ्गेषु च । पश्यैतद्विरहोद्भवं नभसि तं कण्ठे च कस्तूरिका तन्नेतद्गरलं तदुग्रमतितः कस्मात्यहा मयि ॥ 57 ॥ भवति भवति भूयः पुष्पबाणैः प्रयासो मदन मदनपायं त्वन्मनो नोत्सहेत । अशनिनशनिपाण याहि याचस्व यन्मे हृदयमदयशश्वत्कर्कशं शैलतोऽपि ॥ 58 ॥ अत्रिलोचनमवत्रिनेत्रभूः कीर्तितोऽपि विबुधो ज्द्दात्म्क्ः। तदेष सखि शीतदीधितिनिर्दहनिह न मां विरुध्यते ॥ 59 ॥ कन्दर्पदर्पपरिमुक्तशिलीमुखाली व्यालीढया वनितया स्वभीशन् । श्रीनन्दने मधुसुधाकरचन्दनेषु किं नाम वामवचनं परिचीय tena ॥ 60 ॥ For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली, (7) पालि शंवालि शंसति vidhutuda vidhuntud| ahite निहितेऽमुष्मिन्सुखिनः सखि नात्र के ॥61 ॥ / अशोकशाली साख ते माधवोऽस्तु मुझे दृशोः । स वेद शोकतामेति न ते शापाद्भयं मम ॥ 62 / / कान्तारमितमाचक्षे वसन्तं सर्वतोऽपि तम् । अन्यकान्तोपभोग तत्कृतमाच्छ सतीह किम् ॥ 63 / / यः कामः किल पकौसुःशरस्तस्यायनी सामरतम् नाराचा निशितास्तुदन्ति सविषा यन्मां प्रार्दाधिकाः। वामो दक्षिणमारुतो मलयजो लेयोऽग्निरेत गिरा विश्वामित्रायेऽपि कं द्विजमिदं कर्तारमालिस्तु हि ॥ 64 ॥ विरहो दधाति तेऽखिलं तदिदं कि पतति प्रकुष्यसि । न निरागसि किं कदते पतनं चापि विरूप्यता ताप्यते ॥ 65 ॥ पत्रं पति नय ममालिगिरोति वा मे धाता न मामिति निहन्ति भवद्वियोगे । त्वां प्राणनाथमनिशं हृदि भावयन्ती ___ माणश्याणसमयेऽपि भवद्भवामि ॥ 66 / / प्राणविना नो परिवर्ति देहः प्राणा विना त्वां क्षणक्षमा मे । त्वं च प्रयत्स्यनसि जीवितेश! माभूदीपां खलु सार्यभङ्गः ॥ न जीवितायां मायि ते वियोगे कान्तापराधो भवता विभ.व्यः । प्राणाधिकास्त्वं हृदयं न मे यषि क्षगं मुश्च से किं करोमि ॥ निद्रा महाकैतविनी यती मां मदेकदुःखाश्च सखीविहाय । पति प्रवासे भजते तमद्य कान्तः कुतो ज.अहुपेक्षते माम् ॥ 69 / / यन्नया क्षणमुपेतनिद्रया मातरय सखि ले श्रुतं मुखात् । म्यं परार्द्धगुणमेत्य याचिता देहि देहि तदहो तदेव मे ॥ 70 ॥ वामो मुहुर्मुहुरयं स्फुरण लेन किं भापते विदु । न कथय त्यभूरः । For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (8) श्रीशृङ्गारमण्डनम्. संवाहनानि पतिपाणिसरोरुह त्य नूनं नखाङ्कनमयेन बुभूपुरय ॥ 71 ॥ नवेदयसमेतितिविरहव्याधेरधन्वन्तरिः कान्तः कान्ततनुर्नल प्रणयिना प्राणाः स संयताः । तस्यास्ये मम चन्द्रमस्थापि मनः प्रागेव लीनं पुन यांचे तद्विरहानलं दहतु मे देइंस नान्योऽन्ल्ः॥72॥ मृत.मृते तं निजरूपसम्पाविज्ञानसर्वस्वामिमा प्रमाय । संधीजयान सजन धाता जवेन भीतः स्वयशोविनाशात् । / 73 / / विमोगिनी प्रच्युतपत्रराजी तापाकुला जीवित्मुच्य्माना। घनाघनेनेत्र वनस्थली सा निर्वापिता बल्लभसङ्गमेन ॥74 ॥ ताबदारवाहाभरादभिदुरे स्मृत्वायसा निर्मिते दम्पत्योहरसी वियोगदहने क्षिप्त्वा पुरा वेधसा । निश्वासश्वसनैश्विरायधमता जानामि यन्तापिते सधस्त्वा तदेकतां गमयितुं गाढे परीरम्भणे ॥ 75 / / पत्यु परीरम्भमसम्भवोऽस्या न स्यादिरां गोचर एथ हर्षः । भृतेऽन्तरे सत्वपि रोमराजीमुद्धर्षयेऽन्यो बहिराविरास्ते ॥ 76 / / अनङ्गतप्तं मिल पासर्थमालिशिया दयितेन चेत्ः॥ तस्मानसे मग्नमतोयमस्यां न स्तम्भभावसमुदे तु कस्मात् 177) चञ्चलेन चलतादिशा दृशोर्यचलेन य्द्न्ग्म्गाना। जीवयत्यधरदानपानतः सानमांममरं करोति किम् ॥ 78 / / भ.ले लेओचनयोश्च गलयुगले कृत्वाचिरं चुम्बन प्राप्तानगरसातिरेकननसा मायत्रतायासवान् । विश्रीतो दयिताकुचस्थलभुवि प्रीत्यार्पितं प्रेयसी बिम्बोष्टामृतपानकं पिबति यः प्रत्यङ्गपुण्यामृता ॥ 79 ॥ विपरीतो रतिपतिर्येन स्त्री पुरुस्साय्ते॥ अपकृतोऽपि पुरुषः सन्महाममदायते ॥ 8 ॥ For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श्रीहेमचन्द्राचार्यग्रन्थावली... (9) रतातिरेके निजहारवल्ली धमिल्लमुक्ता कुसुमैः क्स्स्र्द्भिः। यं प्रेयसी पूजयतेति गौरी शिवं तमन्यं व शिवं ब्रवीमि ॥ 8 ॥ कान्ताकुचस्थमकरीरचनाङ्कितोरा___ स्तदन्तदंशनयनाञ्जनमञ्जुलोष्टः । तज्जामदग्रकरजां च न रोचमानः स्वं वीक्षतेऽत्र मुकुरे सुकृती दिनादौ ॥ 82 / / चिकुराः कामकोदण्डगुणाः kRshtnausttH। रते पुष्पाणि तद्वाणाः पतन्ति दयितोरसि ॥ 83 ॥ ताम्बुलरागारुणनेत्रबना पृष्ठा sphurtkngknnlkssnnshriiH| मुक्तावलीलाछनलक्ष्यवक्षाः पतिः मियां लजयते स्र्व्.पु!।8॥ पासत्यता कितवतेऽभिनवा विभाति __ यन्मानुषीमपि रसेन चिकित्ससीति । गीर्वाण एव यदसि प्रति मां ब्रुवाणा स्त्वां सुराधिकगिरं प्रति किं ब्रवीमि । / 85 / / वसति सका भवदन्तहृदयं निर्भिद्य माय निर्यातु । समहिमकुचकटिचक्रां मामयि चित्ते कथं कुरुषे । / 86 / / यदभिदधासि भवत्या हृदयं मे बद्धमित्यहो न मृषा । अथ तन्मया विमुक्तं यातु यतो रोचते ततो रमताम् । / 87 / / सखित्वादास्येन्दु वमोमृतानि कि मां पिबन्ती न सहेत निद्रा। त्वया तमिस्रामखिलमपीयं यदद्य भर्तुर्नयनानिषिद्धा ॥ 88 ॥ आयाति वरिरुहगन्धवहे समीरे ___ तारस्वरेण सखि कूजति ताम्रचूडे । निद्रावियोगमनुमीय मया मुहूर्त माश्लेपबन्धनमभेदि न नायकस्य ॥ 89 ॥ नीवीमद्य किमलि यद्रढयसे चक्रेऽपराधोऽनया . श्रान्तः कान्तकरोऽत्र कि नहि नहि प्राप्ते sparzane । For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) shriishRnggaarymnnddnm| स्वनप्रच्युतबन्धनाजनिततः किं कथ्यते किं मया - लज्जामोहमनोभवैविधुरया किश्चित्समाज्ञासि न ॥ 9 ॥ सर्वतो मणिनिर्माणे विजितेऽपि गृहान्तरे । कथं चन चिरान्मुग्धां ल जामत्याजयस्यतिः ॥ 91 / / निभारतविश्रामे दयितोरस्तरलनायकं पीत्वा । सहसा रमणं मुग्धा हन्ति सरोजेन मेखलाबद्धम् । / 12 / / कान्तेन नीते तरसा दुकूले दीपेऽपि शान्ते निजचूर्णमुष्ट्या । स्वखलाहारमणिकाशे नवोढयालिङ्गितमा स्वयं सः । / 93 / / रात्रौ किं किनकारि तत्र गतया कान्ते भवत्या मुहुः पृष्टा कैतवदक्ष पति निजया सख्याभिमुख्या पुर्ः। तत्तद्रात्रिकृतं तथैव सकलं संभावयन्ती क्वचि सृष्टेनेति गिरा न्यमज्जदहह ब्रीडाम्बुधौ काचना 94 ॥ वक्षोभक्षोभयन्ती तरलतरचलल्लोचनमान्तवाण ग.त्रं भित्वातिवानं खरनखरमुखैराविशन्ती दशन्ती । दोषारोषादशेषामपि तदनुनयं नाददानाददाना तापं या पञ्चवाणात्तदपि किप्नु न सा वल्लभा वल्लभास्यात् । / आयातायासमाया स्मरणपथ नपि प्रेयसीध्येयसीमा चेतस्येत भ्रमेतत्सृजति वति यत्त.मृतेनामृतेन । बीडाक्रीडासनीडासनहसितमुहुर्दर्शनस्पर्शनाचं तस्याः कस्यात्र न स्यात्सकल करणहन्मोहसन्दोह हेतुः॥16॥ स्फुरत्तारमणिश्रेणिवती गुगवती सती । अक्षमालाऽथव वाला करग्राहोचिता सताम् ॥ 97 ॥ कान्ताकुचाकृतिदृशापि निपीयमानं श्रीशैलस.नुयुगलं न महो मुदे किम् । युक्ता गुणेन परितो यदुपासमाना मुक्ता अपि स्वन पनातिथयो bhavanti ॥ 18 // For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्य ग्रन्थावली. ( 11 ) कामं नाम विषये दयितया बद्धस्य मुक्तिः परं 'मुक्ति: स्नेहसमीरितान्नतु परं मन्ये क्षरादक्षरम् । कान्तालिङ्गनसंभवान्नहि महानन्दः प्रमोदात्पृथक् तत्किं तामपहाय कैश्विदह ब्रह्माप्तये पिते ॥ 998 यस्यावस्था वा सुन्दरी यदि वा दरी । रागेण वा विरागेण सेव्यतां सुरतेच्छया ॥ 100 ॥ नैपुण्यार्जितपुण्यपुण्यमतुलः सर्वेन्द्रियार्थोदयः कन्दपैक विलासवासवसवः संसारसारं परम् । सा सारङ्गविलोचना विजयते यस्याः परीरंभणे योग कामिजनोऽनुभूय विशदानन्दाद्वयं विन्दति ॥ 101 ॥ नित्योन्नीतो रुवराधरभरविगलद्वारिधाराभिषिक्तः स श्रीमान्मालवोऽसौ जगति विजयते सर्वनीवृनरेन्द्रः । सुच्छायो वौरिवीरव्रजभुज नहसा क्र. न्तभूकान्तसेव्यो यस्मिन्सद्वंशशाली स च किल सकलो मण्डपो दुर्गमास्ते!! 102 यस्याधीश वित्ते गणमदव निभृद्भूरिकोटिरहीर ज्योर्निराजितांट्रियल रिपुबल रण्यदावनभावः । श्रीमानालमा साहिससमररसिको बाराभिवर्षी चञ्चचक्षुस्तडागानरिनृपसदृशमुत्तटाम्भःमवाहान् ॥ 103 ॥ | प्राचीनाः प्राप्तचीना अपि कपिकुलवद्दाक्षिणात्याः क्षणात्या क्षोणीः क्षोणीमहेन्द्रा विजहति हतिभिर्जर्जरा गुर्जराथ । अन्ये मन्ये मन्ये चलचलनिलया किं च सर्वेप्यगर्वा यस्मिन्नालं नासाहिक्षितिभृति विहितपस्थितौ दिग्जयार्थम् ॥ श्रीमाल,रुकुले किलातिविमले जातो यदीयोभवमन्त्रीसोनगिरान्त्रयः श्रीतदयः श्रीझञ्झणो नाम सः । अस्तैः शिशिरादिकैरिव लसत्सत्पक्षयं राजितो वंशो यस्य विभाव्यते स्म भुवने षभिस्तनूजन्मभिः ॥ 105 ॥ For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (12) श्रीशृङ्गारमण्डनम्. प्राक्पुण्यकार्मणवशीकृतसिन्धुजेषु तेषु श्रीतेषु समतामपि धीरधीषु । 190 ॥ सर्वज्ञसंज्ञमहसः स पुन: प्रसादा च्छीबाहडः समभवदहुनागरीयान् ॥ 106॥ श्रीसङ्घमभुतामितस्य विमलभाचीनपुण्याचलश्रेणीसत्परिम एक उदितो यस्यात्मजो म्न्न्द्द्न्ः। यः सारस्वतकाव्यमण्डनकविर्दारिद्रयभूभृत्पविर्विज्ञानां च यथा रविर्विजयते तीव्रप्रतापैर्भुवि ॥ 107 ॥ 1 ॥ श्रीसर्वज्ञपदाम्बुजालिशिरसा धर्मकधामोरसा विद्वन्मण्डनपण्डितेन कविना कान्तेन तेनामुना। श्रीमन्मण्डनसंझकेन कविना शृङ्गारभङ्गया सत श्लोकीश्लोक्यतमा समा विरचिता पीयूषपाथोधिना ॥ 108 ॥ 4 ॥ // इति मण्डनकृतं शृङ्गारमण्डनं समाप्तम् । / संबत 1504 वर्षे कार्तिक शुक्लद्धादश्यां शनौ दिने लिखितं पण्डितविनाइकदासकायस्थेन. For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only