SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम्. उडे न शकुनिययैव शकुनिः कर्णोऽपि गोकर्गव तर्ग व्यद्रव इदिगदरनगाच्छ त्योऽपि शल्योपमः । मुस्त्येवः शललोरिवाशु विनही दुर्योधनो योधनं फतु न लमपद्रवमुजभृतां दुःश.सनः शासनम् ॥४॥ आसीद्धाणामयं नमो भटशिरःश्रेणीमयं भूतलं त्रैलोक्यं च यशोमयं समभवत्तार्थे धनुविभ्रति । सकताः स्थगिता भुवः क्षितिज युद्धानिरभाजिनां __ तन्नानियनोत्पलान्यु इभवनप्युग्रवादोज.स ।।५।। कृष्णोदूहा मयेयं रुचिरतरतनुर्वाणनिर्वि द्वराधा___ यन्त्रगाशु क्षताशाः कथमिव हिरगा जो यान्तु वेश्न । कारुण्याद्वेति पार्थ, स्त्रदशमृगश पाणिपङ्केसहाणि प्रोष्यल्लोमवायचनिभृति समरेऽजिग्रहद्वीवर्यान् ।। क्रुत्याद्धनञ्जयधनुष्प्रपतनिशात वाणावलिशतवपुःक्षरदस्रबाराः । युधाजिरे शुशुभिरे वरचारणास्ते शैला इवात्तऋरधातुभवबौधाः ।।७।। ये पार्थवाणाः प्रथनं निपेतु सैन्ये कुरुणामधिपस्य तस्य । वदुर्णयात्तद्गृहमेष्यतस्ते यमस्य दूताः किल संवस्युः ॥८॥ क्रु द्वपार्थ धनुषोविनिस्सरतीक्ष्णमार्गणगणेन खण्डिताः । केतवोऽरु गरु वेऽपतलितावुक्लयासममनिष्टशंसिनः ॥९॥ चलितरथतरीकासद्विपद्दीपभूमि स्त्रुटितनृपतिमूरिभोजखण्डा बभासे । स्फुरितचमरफेना प्रोल्लस चर्मकर्मा रणरुधिरधुनीद्राक्तं पतत्यत्रिरौद्रा ॥१०॥ अथाब्रवीत्कर्णसौ विवर्णवक्रः कुरूणां पतिरेवमेषः । सखे : विजानासि कृतं सगोप्यं कर्मेदमस्माभिरतविघोरम् ॥११॥ For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy