________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (६७) किरान्तक रक्षराजन यां यावद्वषः शार यह
दुर्वृत्तनि शरैः शरैः क्षतवपुरच्योतत्वभूताय नः ॥७१॥ यु तम् इत्युक्तस्तेन पार्थेन भीमसेनो महाबलः। विद्राव्य रक्षक न क्षयं बहूब हुयुगायुषः ॥७२॥ जग्राह द्रौपदी दोष्णि सोत्कम्मां कालीमिव । प.तोद्धतां वदनिथं मा भैषीः कालेक्षणे! ॥७३॥ निर्भया भव भीरु ! त्वं पश्य मेऽनु नविक्र पम् । धण यमलाभ्यां च युक्तस्त स्थावसावसः ॥७॥
श्रीमद्वन्यजिनेन्द्रनिर्भरनते : श्रीमालवंशोनतेः
श्रीमद्राहडनन्दनस्य दवतः श्रीमण्डनाख्यां को। काव्ये कौरव पाण्डवोदयकथारम्ये कृतौ सद्गुगे माधुयें पृथुकाव्यमण्डन इते सर्गोऽभवद्वादशः ॥७५।।
अथ क्रुद्धः पार्थः शितशरशतैः सैन्यनभिन
द्धनुर्मुक्तैर्विवत्सपदि विद्भिश्च ककुमः। रुजद्भी राजन्यान्हयगजबटाधोरणभटा
नमुग्धारापातस्त्रपितवपुषः क्रन्दनयुकः ॥१॥ उच्चैश्वारुविचित्रचापरुचिमत्षणैः प्रवर्षकृतो___ गर्जाडम्बरबदघनाघनघनासारैः सुराधीश्वरान् । पार्थोऽशिक्षित किंतु कामुक महावियां स्वहेतोरसो . बाणैः सनपूपुरदुरुतरैराशाम्बराभ्यन्तरम् ।।२।। विद्राणा हरिणा बाप्पशरणा विद्वेषणानां गणाः
केचिद्भीरव एव फेरव इवान्येऽद्रीनुपादुद्रुवन् | भूदाहा इव सैनिकाः कुरुपतेयुद्धं परं चक्रिरे संभूयैव धनञ्जये शरचयं क्रोधोद्धते वर्षति ॥३॥ .
For Private and Personal Use Only