________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (६९) यत्पाण्डवैष्वावसंयुतेषु लाक्षागृहप्लोषणलक्षणं च । जीवन्ति देवस्य वशात्तदद्य योत्स्यामहे चेत्सह पाण्डुपुत्रैः ।।१२।। निन्दा करिष्यत्ययमेव लोकोऽस्माकं च तत्कर्मविधायफानः । वक्तेत्यतः साधु च साधयामः स्व पण्डलं तत्वचलन्तु चम्बः ।।
इत्युक्त्वा गतवति राज्ञि कौरवाणा__ मन्विते बलजलराशिना स्वदेशम् । अन्यस्मिन्नपि निखिल.वनी शन्दे
लक्ष्मीशोऽस्थित किल पाण्डुनन्दन,नाम् ॥१४॥ अश्र.न्तं स्वचरणपद्मचिन्तकानां
साधूनां सुकृतविलासिमानसानाम् । उत्कण्ठामपि दधतां तदा च लोके
करुण्याम्बुधिरिह भूर्यनुग्रहाय ।।१५।। प्रार्थः परक्र निधिः पुनराराजगाम
धाम स्वमुद्धतबलानि विजित्य वेगान् । विद्वेषिणां प्रचुरपोरनिरीक्ष्यमाणः
सभातकः सह तया द्रुपदस्य पुत्र्या ॥१६॥ एश्यन्मुहुहुरसौ मुखमिन्दुमुख्याः
पार्थः किमेष फिमुव.ऽवनिदेव एव । इत्युलस दुविषादसयाकुलत्वा- ..
नातिप्रसादमरविन्ददलेक्षणायाः ।।१७।। युमिम् ।। उद्यत्वहर्षबहलाः किल पाण्डवास्ते
कैलालनालयमलतवन्त एव । मध्यगृहं स्थितिमती जननीं बहिष्ठाः
प्रपच्छरित्थमनघां किमपीह मातः ॥१८॥ वस्त्व हतं किमपि किं करवाम शीघ्र
श्रुत्वैतदीयवचनानि पतिव्रताऽथ ।
For Private and Personal Use Only