________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७०)
श्रीकाव्यमण्डनम्.. संभुज तां मनु विभज्य सुताः किलैत
त्सत्यामभापततमामिति भारती सा ॥१९॥ दृष्ट्वा च तां कमलपत्रविशालनेत्रां .
शालीनतामभजततिविलज माना। हा घिमया किमिदमुक्तमिति प्रबुद्धचिन्ता
ऽभवन्न हि वचो मम चान्यथा स्यात् ॥२०॥ श्व वन्दततमा विनयान्विता सा
पञ्चालराजतनयाऽभिहितार्जुनेन । वीर सव कुलाभरणं नु ! त्वं
जातो सि नो निलयलक्ष्मि सुलभण.व्ये ॥२१॥ इत्थं वयूं समभिनन्ध निवेश्य चाके
पप्रच्छ पाण्डुगृहिणी तनयान वम् । हे धनिन्दन वृकोदर सव्यसाचि
माद्रीसुतौ कथयतात्र कथं कुतस्त्या ॥२२॥ असादितेयमचिर द्रचिराचिरिंटी ___ युष्माभिरिन्दुवदना नयनाभिरामा । धर्नाऽभ्यधादिति वचोऽस्ब! विभिद्य राधा
यन्त्रं विजित्य युधि दुद्धरराजचक्रम् ॥२३!! अनीयतेयममुना बलिनाऽर्जुनेन
पञ्चालराजतनया कमल.ल या श्रीः । माना निशल्य गिरमस्य गुरुपहषों
साऽभूलसन्नवदना द्रुपदात्मजा च ॥२४॥ अभ्याजगाम भगव न्बलभद्रयुक्तो
धर्म दिक्षुरथ मन्मथजन्मभूमिः । स द्रौपदी जनि निदानमसौ स धृटशुनश्चरैश्च विनिवेदितपार्थशौर्यः ॥२५॥
For Private and Personal Use Only