________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्य ग्रन्थावली.
लक्ष्मीपतिं तमभियातमुदीक्ष्य पाण्डोः पुत्राः पवित्रचरितास्तमधुः प्रहर्षम् ।
योधश्चकार सुजविक्र वन्नरेन्द्रनिर्माय लब्धललन त्यहामोद्रम् ||२६|| राजासन. सदतिष्ठदसावजात
शत्रुः प्रहर्षवहलो बलमालिलिङ्ग ।। तेनाभिवन्दितपदः प्रथमं ततोऽजं
तं सस्वजे स्वजननिर्भर सौहृदं सः ||२७|| तीर्थावलिभ्रमणभूरि परिश्रम स
प्रोज्झांचकार मुरजित्यरिरम्भसौख्यात् । नामग्रहणेन यस्य दलन्ति तापः
पुंसां पुनः किमु तदीयत गूढम् ||२८||
तालध्वजं स च कपिध्वज एव तावदालिङ्गय निर्भररसं स्वररोरसं च । विलोचनगलज्जलबिन्दुजालः पर्यालिलिङ्ग कमलापतिमात्तसख्यम् ||२९|| इग्दशमुपगताः समुपेक्षिताः किं
कृष्ण त्वया स्वचरणणया वयं रूपः । दिवा च भवने पथि भोजने च रन्योत्सवेऽपि हि भवन्तमनुस्वरामः ॥ ३० ॥ सप्रेमनिर्भरमजः परिरभ्य भीमं
रामोऽपि मद्रतनयातनयौ नमन्तौ ।
( ७१
पञ्चालराजमपि तैस्तनयं तदीयं
पाण्डोः सुतैश्व सह योजयतः स्म तौ च ॥३१ ॥ अन्योऽन्यमेव च यथार्हममी महान्तस्ते संपणेमुरनघामथ तां पृथां च ।
For Private and Personal Use Only