________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ७२ )
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकाव्यमण्डनम् .
अभ्यासता प्रतिमहे मम हासनानि प्रोदामसन्दधुधुजियजच ||३२||
कृष्णोऽभ्यधत्त स विहस्य वचस्तमित्यं भीमानं नरपते ननु पश्य पार्थः । मामिच्छुमेव सततं भवतां शिवानि
पध्वसयन्त महितान्वृतसौहृदं च ||३३|| दुःखार्दितो भृशमुपलभते सखा मे
धर्मस्ततोऽभ्यधित स प्रहसन्वचश्च । सत्यं प्रवच्च भगवन् ! भवतः कृपातो वर्त्ता पर सर्व नहीभृतां च ||३४|| हंसि त्वमेव सकलानहितत्रजानः
किं चाम्बयेति वचनं ह्यविचारयन्त्या । प्रोक्तं च सत्यवचसा प्रविभज्य पुत्रा वस्तूपभुङ्क खलु यत्पलिब्ध ||३५|| सर्वैर्भवद्भिरनवेक्ष्य वधूमिमां च
हि धर्महि धर्मविदां वरेण्य ! कृष्णोऽभ्यभाषततनां निखिलागमाली
निष्पादकः सकल विद्वचनं विचार्य || ३६ || मन्त्रवीमि मनसा प्रविश्य धर्म
पञ्चेत्र पङ्कजदृशः पतयो भवन्तः । अस्या भवन्तु सुतरां पतिदेवताया
वर्तध्वमुतिविरोधमहो मिथश्च ||३७|| भूतं भवच किल भावि च वेद्मि सर्व
यस्मात्ततो वचसि मे न विचारणीयम् । एवं निशम्य वचनं श्रुतिगीतकीर्तेः कृष्णस्य पाण्डुतनया ह्यभिले पुरेनाम् ||३८||
For Private and Personal Use Only