________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री हेमचन्द्राचार्य ग्रन्थावली.
अथ प्रमदनिर्भरो द्रुपदभूपतिः पाण्डवाप्रवेश्य निजमन्दिरं रुचिरतोरणोद्भासुरम् । अजिग्रह सौ यथाविधि करं सुतायाः सुधीः पुरोहित सुशिक्षितो जनितमञ्जुवा ध्वनि ||३९|| अदत्त स च कूकुदो द्विरदवाजिरत्नोञ्चयं कठोरवरपीवरस्तनभरा भुजिष्या अपि । युधिष्ठिरकोदरार्जुनयनेभ्य एभ्योऽधिकं तमच्युतमथाचित्सह बलेन सार्द्धं नृपैः ||४०||
श्री कुन्तिभोजदुहितुः स्वसुतामथाङ्क धृत्वा सगद्गद्गलो बहलावषीं । एषाऽस्मदीयकुल जीवितमम्ब ! वत्सा
पाल्या त्वया सकृपयेत्यवदन्नरेन्द्रः ||४१|| अथ सुललितलास्यं लासिकानां सदःस्थः सह भरतभवैस्तैस्तेन चाप्यच्युतेन द्रुपदनवरोsसौ प्रेक्षमाणश्च तासां कनकणिविभूषा सौमन् विले ||४२|| व्यशिश्रण भूरिवसुद्विजेभ्यः सत्याशिवय प्रददद्भ्य एषः । बभौ लब्धवनैः समायाम् ||४३||
संस्तूयमानो
( ७३ )
तैः
: पञ्चभिर्तृभिरायताक्षी सा याज्ञसेनी सुतरां विरेजे । बुद्धीन्द्रियैर्वर्भणि विस्फुरद्भिः समन्विता कुण्डलिनी शक्तिः
treat पुरं
विलस द्विचित्रधनचीन भूषणम् | मधुरान्नपानजनितोरुतर्पणं
द्रुपदमादमधिगम्य सर्वतः ||४५ || द्रुपदात्मजखमी मुर्मुहविलसद्विलोलनयनाञ्चलं नृपाः ।
For Private and Personal Use Only