________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) श्रीकाक्यमण्डनम् कादम्बिनी सुअलिनाऽप्यधिताऽमलत्वं
विकचक्रवालमचकाद्विरजस्कमेव । लघोलसद्गुगगणां शरदं प्रशस्यां
सत्सङ्गतिर्हि विदधाति शुभं न केषाम् ॥७॥ स.नन्दं प्रमदाजनैर्नवनवं वासोवसानलस
त्पाण्यम्भोरुहहैमपात्रनिहितोद्दीप्रमदीपालिभिः । बन्यूनिर्भरशोभमानभवन नीराजवद्भिर्मुहु
दीपालीमह आजगाम स शरयानन्दसन्दोहदः ॥८॥ उच्चैः प्रासादभित्तो वहलविनिहिता दीपमाला ज्वलन्ती
विस्तवान्तजालः निशि दय तथरामडली पत्तनानि । यत्र,यान्ति प्रदीनौषधिविधुतल स्काइल सलक्ष्मी
काव्यग्राङ्गनाली मधुभयनयमितागारभाजि ।।९।। रनालङ्कारदिव्याम्बररुचिरजानून्मङ्गलस्नान मुद्धा
भास्वद्भूषाभिरामस्वजनपरिकृतान्हेमसिंहासनस्थान. । नम्रानीराजयन्ति प्रमुदितनृपतीन्दीपमालामहेऽस्मि
सत्तात्रथैः प्रदीपश्चरणरणझगनूपुरा बन्धुवध्वः ॥१०॥ सुस्न.ता घनर्मराणि वसते वासांसि वामभ्रवः
कुष्यन्त्युत्तनहेमभूषणपटानाप्त्या पियेभ्यः पियाः । लक्ष्मीशः ददते स्वकान्यवव वर्माय यस्मिन्मुदा
वस्त्राण्युत्तमभूषणानि बहुशो निराजनाः कुर्वते ॥१शा हेमन्तक.लो बहुधान्यऋद्धिर्जज्ञे ततः पञ्चशरमवृद्धिः । यस्मानियेष प्रसंभं प्रविष्ट उष्मों वधूनां स्तनमण्डलानि ॥१२॥ निहारभारमरनिर्भरकम्मकायाः
कान्ताः कठोरतरपीनपयोधराव्याः । उद्गाढरागसुभगं परिरेभिरे स्वा
आणेश्वरांस्ततनिशामु निशान्वमध्ये ॥१३॥
For Private and Personal Use Only