________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीहेमचन्द्राचार्यग्रन्थावली, (७) माधुर्य पृथकान्यपण्डन इते सर्गो द्वितीयोऽभवत् ।।
पद्मोदयं निदधती भुवनेष्वयोचे.
रातन्वती विमलतां च जहाशयेपि । निष्पङ्कतां विदधती भुवि धर्ममूनो
ईत्तिर्यथा सुकृतिनः शरदाविरासीत् ॥१॥ उच्चैस्तपत्तपनतापनितान्ततान्त
लोका कचिजलदडम्बरदृष्टिरम्या । मन्दारविन्द करन्दसुगन्धिवायु
योसोनिदाघसमयस्य बभार लक्ष्मीम् ॥२॥ पात्याक्षुर्न रजस्वलालमखिलाः स्वच्छोदकाः सिन्धवः
मोदाममददं दधुः कलगिरः काष्टास इंसालयः । चवोऽविभरुः प्रसादमभितो वक्रेष्वमूः साम्बरा
भ्राजे सुविकाशकाशकुसुमैर्भूमण्डली मण्डिता ||३|| भावापेषु सरोजसौरभभरभ्रान्तालयः शालयः -पाको देकफलौघमारनमिता वनाजिरे भूरिशः। मन्दं मन्दममी समीरनिवहा वान्ति स्म सप्तच्छदो
निद्रको कनदारविन्दकुमुदामोदच्छदामेदुराः ॥४॥ उययौवनयौवतोद्धतयुवमारभ्यमाणोलस
न.नाबन्धनिबन्धवनिधुवनमोहमवेदच्छिदः । पामिन्यां शुशुभेतरां शशधरः कर्पूरगौरयुतिः
श्रीकण्ठेक्षणवद्विदग्धमदनपोद्घोषधन्वन्तरिः ॥५॥ उन्मीलन्तवकन्दलीदलललत्कं विन्दुणालच्छला
विवाणा गरुडाश्मशोभितमहामुक्तावलीभूषणम् । संरेजे मृदृश ड्वला च वसुधा यस्यां प्रणेन्दुर्मदापरमोत्य,तेतटाः पराननइको विद्रावयन्तो माः ॥६॥
For Private and Personal Use Only