________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (३) उद्दाभबाहुद्रविणो द्विजन्मा द्रोणो गुरुः पाण्डवकौरवाणाम् । धन्वी मृधोद्भूतकृपः कृपोऽपि स द्रोणमूनाभुजशौर्यशाली ॥ स कर्ण आकर्णविकृष्टधन्या सुवर्णविश्राणनलब्धवर्णः । महाहवेऽखण्डितमार्गणोधैरुपास्यमा स्तपनरतापः ॥२१ दुर्योधनो मानधनः स चापि चापिपबोनगुणैरनहः । दुःशासनोत्युद्धतबाहुदर्पदुःशास्यशौर्योऽथ नृपः सुधर्मा ।।२२।। धर्मात्मजोऽधिक्षितिलब्धीसि मोतिभीमाहवदुःसहोजाः । पार्थो नृपार्थोद्धरणो रणोग्रगाण्डीवजीवाध्यनिडम्बरेण ॥२३॥ सान्द्रीभवद्वाष्पजलौघसार्दीकृतारिनारीजनतीब्रवीयर्यो । माद्रीसुतौ तावतिमात्रकान्तौ परःशवास्तेऽपि परे नरेन्द्राः ॥ यस्यासते स्म स्फुरितोरुतारहारप्रभाभासुरविग्रहाश्च । ग्रहा इवानुग्रहनिग्रहाभ्यां मित्रेऽप्यमित्रेऽपि च लक्ष्यमाणाः ॥ सुचारुचामीकरकुण्डलामाः सदंशुकालीः शुककिंशुकानाम् । कोशेयमप्यंशुकमादधानमुल्लासयन्तोऽसतटस्थमुच्चैः २६॥ किरीटकेयूरमयूररोचिरनकरत्नयुतिभासिताभ्राः । मिलत्सिताभ्रान्मलयोद्भवानां रसान्स्तनावध्यलिकं दधानाः ॥ सारङ्गनाभिद्रवमुद्रवद्भिरिफेसङ्घःप्रसभावलीढम् । अक्षौभ्यसौरभ्यमृतुपमूनस्रनां समुहं च शिरोरुहेषु ।।२८।। महाब्धयो वा स्फुरितोनिकान्ता घनाघना वा परितः स्फुरन्तः । सत्स्वर्णसातिप्रथिता समायां छ.यादलत्तापचया द्रुमा वा ॥ विचित्रसच्चीनपिनद्धभास्वत्कटीतटाः श्रीमदुराकपाटाः। वेतण्डशुण्डालटभप्रवेष्टाः सोष्णीषशीर्षाः कानीयवेषाः ॥३०॥ घनाघनवानगभीरधारगिरः प्रगल्भा इव सिंहसावः । मदोद्धतानेकपराजिदृष्टदुर्वारवीयों कुरुपाण्डुपुत्राः ॥३१।। गुरोरशिक्षन्त कुमारकास्ते कोदण्डवियां निरवद्ययाम् । अधिज्यधन्वोक्षुरपाणयोऽमी निषङ्गसङ्गाशुगशोभिपृष्ठाः ॥३२॥
For Private and Personal Use Only