________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४)
श्रीकाव्यमण्डनम्. ते धार्तराष्ट्रानजयन्विशेषैस्तैस्तैर्गुणानां गुरुसन्निधाने । अवर्द्धयन्मत्सरमप्यमीषां मनस्यनल्पं च युधिष्ठिरायाः ॥३३॥ अहमहमिकयाऽमी रेमिरे राजपुत्रा अहरहरहरीशप्रस्फुरत्तेजसस्ते । प्रमदमविभृतान्तैः सद्गुणैस्तजनन्यावतुलमहिमभिर्वा देवदैत्यैस्त
दम्ब ||३४॥ श्रीमद्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतः
श्रीमद्वाहडनन्दनस्य दधतः श्रीमण्डनाख्यां कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथु काव्यमण्डन इते सर्गोऽयमाद्योऽभवत् ।।
(२) अथ घनाघनमत्तमतङ्गजो निमिषरोचिदश्चितकतनः । रुचिरशक्रशरासननिष्पतच्छरचयं रचयन्भुवि संभवत् ।। १ ॥ बहलगर्जितकुञ्जलदागमः प्रमदवच्छि.खबन्दिभिरीडितः । अतनुभूतिरिवोद्धतभूपतिः सनतपंनतपंतमहनरिम् ।। २ ।। सकलइन्द्रियवर्ग इवात्मना विकलतां वहते भृशमु.ज्झतः । ऋतुगणः समयेतिमुदोन्नदद्दवनदोवनदोमुहुरध्वनत् ॥ ३ ॥ रुचिरचामरचारुबलाक उच्छतशिलिन्ध्रसितातपवारणः । प्रकटयन्सुतरामृतुराजतां प्रमुदिरो मुदिरोदय अ.वभौ ॥ ४ ॥ स्मरनृपस्य नवाम्बुदमालया निशि धृतास्तरला इव दीपिकाः । रुचिमधुः शुचिकेतकमप्यभाच्छितत ततमजुलभलिवत् ।।५।। घनवनीनवनीपतरूल्लसत्कुसुमसौरभभृद्वनमारुतः।। शिशिरशीकरभारभरं किरनपथिकान्पथिकान्सप्रकम्पयत् ।।६।। कुकवयो मुखरा इव दर्दुराः समरटन्समुपात्तजडाशयाः। क्षणमभुस्तडितो वियतीव ताः क्षतनये तनये च कुरोः श्रियः । उदभवन्मदनः सह कन्दलैः प्रमदवन्मदबद्धवधूहृदि । जलधरध्वनितं वियुतास्ततं समधुनान्मधुनावगयोषितः ॥८॥
For Private and Personal Use Only