________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. दृष्ट्वा रम्भामेनयो रम्भास्तम्भान्वितेति नो चलति । चरमिति संभाव्यते रम्भास्तम्भौ मूगीदृशामूरू ॥२०॥ हंसो मानसवासी यत्पदगतिमेतुमीहते संततम् । सुगतितामपहायोपेक्षन्तेऽक्षाणि न क्षणं दक्षैः ॥२१॥ तुलाननलिनास्याया ललनायाः प्रभुभवेत् । तुलाकोटियुगं यस्याः समुपास्ते पदद्वयम् ॥२२॥ मनोभुषाद्वैतविवादवचिरं वितन्वतोनूपुरयोस्तव स्वनम् । निजेन नादेन ददाति विश्रमं न मेखला भाति मृगाक्षि! मे खला।। कम्बुकण्ठि! तव कण्ठकन्दले चोरयत्ययि ! चिरं मनो मम । बाहुवन्धनभिदं मया कृतं नीयतां निविडतामपि त्वया ॥२४॥ कोटिरोच्छिखरानदीपि हरित्सञ्चारिणी दीपिका
शङ्के शंबरसूदनस्य भवती रागान्धकारेऽध्वनि । कार्म कामिनि यामिनीपतिमुखी पाणे गृहीत्वा हीत्तमतो मुञ्चामि क्षणमेणशावनयने नत्वां जितस्ते रुच ॥२५॥ मन्ये वाचां तव विशदतालब्धये हारयष्टिः
स्वर्गङ्गा तत्समुदयपदं कण्ठदेशं परीत्य । त्वत्पीनोचैः कुचभृगुशिखारूढमात्रा पतन्ती
मुक्ता भासा स्थगितजगता याति सारूप्यमासाम् ॥२६॥ सम्मोहयन्ती वशमानयन्ती मनो मदीयं च चिरं हरन्ती।
नानाभिचाकस्यापि किं सोदरः ॥३१॥ प्रियमप्रियकारणं प्रिये ! यदि जानासि ततः कुतो न माम् । भुजपञ्जरसङ्कटे कृतं तुदती दन्तनखैः प्रसीदसि ॥३२॥ हृदि न कर्कशता किल चण्डि ! ते किमुचिता सुतरामपि सम्प्रति। कठिनता सततं यदुदीतयो रवगता स्तनयोर्हृदयेन मे ॥३३॥ यत्ते वक्षसि चण्डि ! पण्डिततया कुर्वे नखाङ्कानहं यच्च त्वन्मधुराधरामृतरसानां
For Private and Personal Use Only