________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२)
श्रीकाव्यमण्डनम्. तदाज्ञया ते तटिनीमुपेताः साकं जनन्या यममनुसुख्याः । नेदीयंसी मंच पटीयसी तां कर्मद्रुमलोद्दलने नराणाम् ।।१२।। अम्बा तदम्भाविहिताभिषेका तीरे तरौ सा निषसाद साध्वी। विहर्नुकामाश्च तप तप्ता मध्येदं पेतुरमी तटान्तात् ॥१३॥ भिमस्य रामस्य भृतोऽभिपातादहशजस्यात्क्षुभितं पयस्तत् । क्रोशजनन्या इव तीरगायै वक्तुं गतं तत्तनयापराधम् ।।१४।। बलद्वाहाविद्धवारिप्रवाहान्दोद्भीमः प्राक्षिपद्धीररावान् । पार्थः पाथःपूरमास्थत्समन्तादन्योन्यस्य व्याकुलीभूतदृष्टि ।। उच्चैः कूलोफालहेलावखेला व्यातन्वाना मजनोन्मअनानि । पारे तीराल्लङ्घनोनीयोगा: स्पर्धावन्तस्ते मिथस्नेरुरप्सु ॥१६॥ विद्यामम्भस्स्तम्भनी धर्मसूनुर्बहाश्चर्यान्दर्शयन्भीममुख्यान । मध्येनीरं निश्चलीभूतदेहस्तस्थौ यामौ द्वौ कृतप्राणरोधः॥१७॥ हर्षात्फुलल्लोचनलोकसङ्घः संदृष्टास्ते पाण्डवाः प्रेक्षणीयाः। मैन्यान्विताः स्वानुभावप्रकर्याद्राजन्तो वा स्वाश्रमं द्रागभीयुः ।। तब न्यग्रोधमूले श्रुतिपठनपरैर्भूमिदेवैः सनाथे ___ मध्येपीठं गणेशग्रहपतिगिरिजाशाङ्गिभिः सेव्यमानम् । देवं संस्थाप्य शम्भु स्फटिकमयममुं भुक्तिमुक्तिप्रदं तं
नित्यं चायन्तशून्यं जगदुदयपरित्राणसंहारहेतुम् ॥१९॥ राजपूतासनस्थः क्षणविकृतमरुद्भूतशुद्धिं च कृत्वा
श्रीमत्प्रासादपश्चाक्षरमनुमनुभिर्भासितैरागमानाम् । तत्तत्सिद्धिप्रदेस्तैः पृथगथ च पृथक् पूजयामास शान्तः
सौरभ्यलुभ्यद्भुमरभरपरीरम्भमाग्भिः प्रसूनैः ॥२०॥ आनीतः पादपानां प्रयततदनुजैर्गन्धसारद्रवौषैः
सारः कर्परपूरैः सुरभिमृगमदैरक्षतैरक्षतैश्च । धूपैः कृष्णागरूत्थैर्वहलपस्मिलैप्रदीपावलीमि
बहीय शङ्खघण्टाकलकलशबल सेवितो भीममुख्यैः ।।
For Private and Personal Use Only