________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (२३) दनाशीविप्रवर्तुतभुजमजुहोत्सर्पिषड्वं समद्भिः
सद्भ्योऽदाक्षिणाश्च प्रयततरमना मातरं चाभिवाद्य। बुदेवांश्चापि पीत्वा कविवरकविताः सुश्रवाश्च श्रवीभ्यां
मीमांसातर्कशास्त्रीज्वलमतिमतिमद्वाग्विलासान्गुणज्ञः ॥ वैत्ता सागमानां स्मयरहितमना रञ्जयन्सुनृताभि
गीर्भिर्गीतानुरक्तो दददखिलकलाकोविदेभ्यो वदान्यः । तुप्यंस्तत्तद्गुणैः स्वं सुहितसदातिथिः स्वादुमास्पाकमन्न स्था, कारं स्म भुङ्क्ते स सममवरजैर्मातदत्तं फलाट्यम् ।।
॥२३॥ कुलकम् ।। तदनं बुभुजे माता भुक्तशेष महर्षिभिः ।। सभामध्यास्त धोऽपि मृताम्बुलौऽनुजैः मह ।।२४।। ततः परे पुश्च तथैव यात वृकोदर बन्यफलानि हत्तुं । किरिदैत्यः स महाभिचारहामं चकार प्रजजाप मन्त्रम् ॥२५॥ हिंसाकरं सत्वरसिद्धिदं च श्मशानवाट वटमुनिकृष्ट । झुकावद्भूतपिशाचचक्रे सदक्षिणीराक्षसशाकिनीक ॥२६॥ उत्तालवतालकरालकालकङ्कालकूष्माण्डकडाकिनीक । अहासवत्प्रेतकर करके प्रहर्षवद्भवभैरवे च ।।२७।। उदितकिलिकिलाके योगिनी चक्रवाले
विकटडमरुनादक्षेत्रपालाकुले च। मनुजमहिपमेषैः कुकुटैराश्टद्भिः
कलितकुसुममालैंर्वध्यमानः सुरौद्रे ॥२८॥ कुलकम् ।। महेशतिथ्यां च महानिशीथे प्रदीपमालादलितान्धकार ।। दिगम्बरो मुक्तकचोप्यमीकः म पाण्डवोन्मोहनसिद्धिमाप 1 पूर्वोदिताभ्यामसुरेश्वराभ्यां सर्वेऽपि बद्धाः किल पाण्डवास्त। संमोहिताः स्वानि धनूंषि धत्तुं हस्ते विनष्टस्मृत्यो बभूवुः ॥ द्विषत्सुदुर्लध्यमहाद्रिदुर्ग संपापिता वावदमी नृसिंहाः। नावद्धि भीमाय स्वगादयश्च न्यवेदयन्मीतिमतिप्रतीकाः॥३१॥
For Private and Personal Use Only