________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४) श्रीकाव्यमण्डनम्. रुत्त्याऽब्रवीत्प्रातरुपाश्रिताशां सा पाण्डवी पाण्डवंबन्धमैद्रीम् । सा भैरवी भीमरवा रुराव वामा वनान्तेऽस्य वृकोदरस्य ॥३२॥ स कृष्णसारोऽपि जगाम वामः शिवा वभाषेकरथस्थितोच्चैः। घूकोऽपि घूत्कारमसावकार्षीद्भयंकरं दक्षिणतोऽसकृञ्च ॥३३॥ भानुर्बभाषे परिवेषदम्भात्तद्धातृवर्गस्य च बन्धनानि । मत्वा निमितान्यशुभानि भीमो निजाश्रमं शीघ्रगतिर्जगाम ।। तैतृभिश्चैव ऋतेऽम्बया च शून्यं वटस्थानमवक्ष्य भीमः। बभ्राम शोकाकुल आश्रमाणि भागीरथीतीरगतानि तानि ॥ अभ्यर्थ्य केनापि महर्षिणामी प्रेम्णानुनीता महितुं महान्तः । सौहाईभाजो महनीयशीलाः पुण्याश्रमं धर्मपुरस्सरास्ते ॥३६॥ किंवा पुनस्तैः कुरुराजपुत्रैः सुक्ररकर्माचरितं सपापः । अस्मान्विदित्वा कपटेन युक्तैराशङ्कमा र्निजराज्यभङ्गम् ॥३७॥ किं चा सुरेग द्विजवेषभाजा मायाविना तेन दुरात्मनामी । संमोह्य नीता निधनाय धर्ममुख्याःस्थितनात्र दिगीशशौर्याः ।। इत्थं विकल्पाकुलितान्तरात्मा स्वभातृविश्लेपविरूढशोकः । संशुष्ककाष्टोपचितां चित्तां प्राक् प्रवेष्टुमैच्छदहनावलीढाम् ।। स भीमसेनः किल यावदेव दुःखातिभारेण विमूढबुद्धिः। . संसारि सस्तावदसौ नियत्या हिडिम्बया दत्तप्रसौवरंस्त्वम् । सा प्रादुरासीद्विकृतातियोरा स्मृता संगी तेन महाप्रमावा । नृमुण्डमालाशित शूलपाणिः प्रोत्तुङ्गतालद्रुमदनजानु: ॥४॥ पिशङ्गकेशी विकरालवक्रोल्ललद्रसज्ञांचलचालरीद्रा । विभो ! किमर्थ भवता स्मृताहमित्थं चंदन्ती सहसापुरुस्तात् ।।
४२ ॥ युग्मम् ।। तां राक्षसी वीक्ष्य जगाद भीमो भीमाकृति बाष्पजलापिलाक्षः। प्रसन्नवासिति स प्रमृज्य स्वनेत्रयोरश्रुततीरभीतिः ॥४३॥ हिडिम्ब ! आर्ये! विदितोग्रवीर्ये स्मरस्यमुं दास्यसि सुप्रसन्ना । मह्यं वरं नैर्जतवंशमौलिमालेऽत्र बाले हतशत्रुजाले ॥४४॥
For Private and Personal Use Only