________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचनबार्यग्रन्थावली. (२५) तद् हि मद्भातृवरान्वियुक्तान्मया सहेमान्मरणोन्मुखेन । इति श्रुते तद वने प्रहृष्टा स्पष्टाट्टहासं विदुधे हिडिम्बा ॥४५॥ किमीरनाम्ना दनुजेन नीतास्त्वद्भातरः छअकृता स्वधाम । हन्तुं स्वदेव्याः पुरतस्तदेहि मस्कन्धमारुह्य लघु प्रयाहि ॥४६ तस्याः स्कन्धमारुढो भीमोऽभीः सगदः स्पदात्।। : निजजानुभरासुनपीनोत्तुङ्गपयोधरम् ॥४७॥ . उत्पपात तरसाथ राक्षसी व्योम लोलनरमुण्डकुण्डला आससाद पुश्मासुरी च तां धरेन्द्रशिखरे विराजिताम् ॥४८॥ अन्तर्दधे तत्र निधाय भीम सा यातुधानी किल राजधान्याम् । तेषां प्रवृत्त्यै स सरोऽश्रयद्यदा यत्पयःपूर्णघटाङ्गनौघम् ॥४९॥ श्रीमान बोन्द्रनिर्भरलतेः श्रीमालवंशोननेः - श्रीपाइनन्दनस्य दधतः श्रीमण्डनाख्यां कवेः। काय कौन पाण्डवोदयकथारभ्ये कृतौ सद्गुणे
माधुर्वे पृथकाव्याण्डन इते सर्गोऽयं षष्ठोऽभवत् ।। .
किरिनामदनुजोऽथ कृताभिरक्षो
रोगणानाहरणोअकरान्शशास। र पाण्टवायत्त तत्कुलदेवतायाः . समाशु यत्न साहिता हननाय सावत् ॥१॥ संदानिता तितरां जननीममीषा
संरक्षतात्र पृथगेव. पुरस्थगेहे। पूजापरिच्छदमहं परिगृह्य याव
द्राज्ञीगणैर्दुतमुपैमि युतो मुदेति ॥२॥ युग्मम् ।। ने पाण्डवा वधकदैत्यभटैश्च नीता - देव्या गृहाङ्गणभुवं गलर कमालाः। सिन्दुर शोणशिरसत्रपया नतास्या
हास्याश्रयाः परिवृताः पुरलोकस? ॥३॥
For Private and Personal Use Only