________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (१७) प्रबल दनुजकन्दोहालकुदालबाहुँ
मुरनिकरकिरीट.घृष्टपादारविन्दम् ॥५॥ म्नुत्या तनीशं स्वतमस्तमीशं नरोत्तमास्ते पुरुषोत्तमं द्राक् । गम्भिरवाग्भिनिगमार्थभाग्भिर्वाणारसीं भेजुरथौघभेत्रीम् ॥६॥ आमिक्षाषदाज्यपायसजुहू यूपैर्धवित्रधुवा
प्राग्वशैश्वरुभिश्चखाल चमसैश्वार्वेणशृङ्गः शुभैः । अन्यत्रापि पवित्रपात्रनिवनिर्मथ्यमानारणि
पोद्गीर्णाग्निकणैरुषाकृतगणैः स्वर्णोधपूर्णार्थिभिः ॥७॥ जुवद्भिर्वहुभव्यहव्यमनघैः सत्सामिधेनीधरै__ रध्वर्युपमुग्वैद्विजैरवमुखे कुण्डप्रदीप्तानले । माज्यपाज्यनिलत्तिलाहुतिततिप्रोत्सर्पिसर्पिःसुधा
लो गन्थ्योद्धराधाराणघनीभूताम्बुवाहावलौ ॥८॥ शुरैः श्रौतपवित्रमन्त्रनिचयानुच्चारयद्भिर्मुहु___ स्तुप्य यज्ञफलप्रदायपुरुषे सुनातजायायुताम् । प्रा.स दैर्ध्व जमालभारिशिखरैः सद्भर्मकुम्भप्रभैः __ प्रारब्धावप्रथैर्दलज्जगदधैर्यायज्वनां निर्वभो ॥९॥ भास्वत्य युदिते तथाप्यनुदिते होमोद्यतैर्दीक्षितैः
नम्नतिधृतरत्नकुण्डलयुगैर्दर्भस्फुरत्पाणिभिः । सद्वेदध्वनिभिः प्रणीतविधिभिः पञ्चानलीमण्डली
धूमध्वस्तसमस्त लोककलुषैः सद्वृत्तपत्न्यान्वितैः ॥१०॥ प्रानभैक्षैः सुकशायवस्त्रैः कारदण्डैः प्रणवप्रजापैः । जितेन्द्रियैः शान्ततमैः प्रभूतभूतानुकम्पैः समलोष्टरुक्मैः॥१॥ अभ्यस्तवेदान्तमहागमनिष्क्लेशवगैः सुसमाधिमद्भिः । मुमुक्षभिनालयकतानैनित्यं यतीन्द्रैः समुपास्यते या॥१२॥ रुद्राक्षमालाभरणैः प्रभूतभस्माङ्गरागैरपि वीतरागैः। स्फुरजटाभारधरैरघोरपञ्चाक्षरीजापपरायणैश्च ॥१३॥
For Private and Personal Use Only