________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६) श्रीकाव्यमण्डनम्. रणैकवीरोऽपि सहायमेत्य महामृधे मां प्रबलानिलं वा । . धनञ्जयो धक्ष्यति दीप्ततेजाः सुवान्धवो नः परसैन्यवन्याम् ।। अजातशत्रो ! भवदाज्ञयैव पुण्यानि तीर्थानि दिदृक्षवोऽद्य । सहाम्बयेमामवनी वभ्रामः कश्चिच कलं प्रविमुक्तराज्याः ।। श्रीमद्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नते
श्रीमद्भाहडनन्दनस्य दधतः श्रीमण्डनाख्यां कोः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे
माधुर्य पृथुकाव्यमण्डन इते सर्गश्चतुर्थोऽभवत् ।।४।।
खज्ररोत्तालतालीसरसपनसवत्तु पुन्न.गपूङ्गं
श्रीमत्तामालमालं जलधिमथ तमालोकयन्याण्डवास्ते । ध्वस्ताब्वश्रान्तिमुच्चैश्वपलचि लिचिपोचालकाचाललोल.
कल्लोलोच्छालहेल परिकलितनभोगाहिगङ्गाप्रवाह ॥१॥ ततस्ते तत्तीरे तरलतरतारङ्गमरुता
नमद्रम्यारामे ददृशुरवनेः पाण्डुतनयाः । जगन्नाथं नाथाजगदघघटाघारमजन्त
मुखदुःखालीदवदहनजज्यालजलदम् (?) ॥२॥ नानागोपाङ्गनालीष्वमितरसभृता किंवया मेऽस्ति कार्य __ माणाधीशेऽतिमानग्रहणकलुषितामात्मकान्तां नितान्तम् । यातां तातान्तिकंतां सगसिजनिलयां सादरं वानुनतुं
नित्यं संलिष्टमानं तटभुवि जलस्ते प्रणेमुः परेशम् ॥३॥ अजम्ममरमाचं वेदवाचामवेयं
सगुणमगुणभेकं नैकरूपं महिष्टम् । अशुतरमविदूरं चातिदूरं दुरन्तं
दुरितचयमदन्तं योगिचित्ते वसन्तम् ॥४॥ स्वपदमपि ददानं सर्वसृष्टेर्निदानं विकृपयैतांश्वावतारान्रधानम् ।
For Private and Personal Use Only